Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

rūkṣaṣītagurusvāduvyāyāmabalanigrahaiḥ||46||
kaphasammūrcśito vāyuryadā pittaṃ bahiḥ kṣipet||46||
hāridranetramūtratvak'a'aṣvetavarcastadā naraḥ||47||

bhavetsāṭopaviṣṭambho guruṇā hṛdayena ca||47||
daurbalyālpāgnipārṣvārtihidhmāṣvāsārucijvaraiḥ||48||
krameṇālpe'nuṣajyeta pitte ṣākhāsamāṣrite||48||
rasaistaṃ rūkṣakaṭvamaliḥ ṣikhitittiridakṣajaiḥ||49||

ṣuṣkamūlakajairyūṣaiḥ kulatthotthaiṣca bhojayet||49||
bhṛṣāmlatīkṣṇakaṭukalavaṇoṣṇaṃ ca ṣasyate||50||
sabījapūrakarasaṃ lihyādvyoṣaṃ tathā''aṣayam||50||

svaṃ pittameti tenāsya ṣakṛdapyanurajyate||51||
vāyuṣca yāti praṣamaṃ sahāṭopādyupadravaiḥ||51||
nivṛttopadravasyāsya kāryaḥ kāmaliko vidhiḥ||52||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rūkṣādibhiḥ pavanaḥ kupitaḥ kaphena miṣrito yadā pittaṃ bahiḥ kṣipet tadā hāridranetrādiḥ puruṣo bhavet āṭopādimāṃṣca| hṛdayena ca guruṇā yuktaḥ| daurbalyādibhiḥ krameṇa kupito vāyuralpe pitte ṣākhāsamāṣrite'nuṣajyeta| anuṣajyeteti karmakartari| taṃtādṛṣaṃ naraṃ, rasai rūkṣakaṭvamlairmayūrādimāṃsajaistathā ṣuṣkamūlakodbhavairyūṣaistathā kulatthotthairbhojayet| bhṛṣāmlādikaṃ ca bhojanaṃ ṣasyate| tathā bījapūrakarasasahitaṃ vyoṣaṃ lihyāt| evaṃ kṛte satyasya pittaṃ svamāṣayameti, ṣakṛccānurajyate, vāyuṣca praṣamaṃ yātyāṭopāntrakūjanādibhirupadravaiḥ saha| asyaāturasya, apagatopadravasya sataḥ kāmalāvihito vidhiḥ kāryaḥ|

Like what you read? Consider supporting this website: