Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

snigdhasvinnatanornābheradho baddhakṣatāntrayoḥ||108||
pāṭayedudaraṃ muktvā vāmataṣcaturaṅgulāt||108||

caturaṅgulamānaṃ tu niṣkāsyāntrāṇi tena ca||109||
nirīkṣyāpanayedbālamalalepopalādikam||109||

śidre tu ṣalyamuddhṛtya viṣodhyāntraparisravam||110||
markoṭairdaṃṣayecśidraṃ teṣu lagneṣu cāharet||110||

kāyaṃ mūrdhno'nu cāntrāṇi yathāsthānaṃ niveṣayet||111||
aktāni madhusarpirbhyāmatha sīvyedbahirvraṇam||111||

tataḥ kṛṣṇamṛdā''alipya badhnīyādyaṣṭimiṣrayā||112||
nivātasthaḥ payovṛttiḥ snehadroṇyāṃ vasettataḥ||112||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

baddhakṣatāntrayoḥ-baddhodare śidrodare ca, snigdhasvinnaṣarīrasya nābheradha udaraṃ caturaṅgulādvāmena muktvā caturaṅgulapramāṇaṃ pāṭayet| tena ca-śidreṇa, antrāṇi bahirniṣkāsya bālamalalepopalādikamapanayediti baddhodaropakramaḥ| śidrodaropakramamāha-śidre tu parīsrāviṇi ṣalyamuddhṛtya parisravamātraṃ viṣodhyānantaraṃ markoṭaiṣśidraṃ daṃṣayet| teṣu ca-markoṭeṣu, bhakṣayituṃ lagneṣu mūrdhnaḥ-ṣiraso'paraṃ, kāyaṃ markoṭānāmākarṣet| anu [ca]-paṣcācca, antrāṇi madhusarpirbhyāmaktāni yathāsthānaṃ sthāpayet| [atha-] anantaraṃ, bahirvraṇaṃ sīvyet| bahiḥṣabdanirdeṣādābhyantaragataṃ na sīvyediti gamyate| tataḥ-anantaraṃ, kṛṣṇamṛdā madhuyaṣṭikāmiṣrayā''alipya badhnīyāt| anantaraṃ nivātasthaḥ kṣīravṛttiḥ san snehadroṇyāṃ vaset| adhunā jalodarasyānyeṣāmapi jātajalānāṃ jaṭharāṇāṃ cikitsārthamāha-

Like what you read? Consider supporting this website: