Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sajale jaṭhare tailairabhyaktasyānilāpahaiḥ||113||
svinnasyoṣṇāmbunā''akakṣamudare paṭṭaveṣṭite||113||
baddhacchidroditasthāne vidhyedaṅgulamātrakam||114||

nidhāya tasminnāḍīṃ ca srāvayedardhamambhasaḥ||114||
athāsya nāḍīmākṛṣya tailena lavaṇena ca||115||
vraṇamabhyajya badhvā ca veṣṭayedvāsasodaram||115||

tṛtīye'hni caturthe yāvadāṣoḍaśaṃ dinam||116||
tasya viśramya viśramya srāvayedalpaśo jalam||116||

viveṣṭayedgāḍhataraṃ jaṭharaṃ vāsasā ślatham||117||
niḥsrute laṅghitaḥ peyāmasnehalavaṇāṃ pibet||117||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sajale jaṭhariṇo jaṭhare tailaiḥ-tilānāṃ tailaiḥ sarṣapairaṇḍatailādibhiśca, anilaghnairabhyaktasya tathoṣṇāmbunā svinnasyākakṣaṃ-kakṣāntaṃ yāvat, udare paṭṭenavastreṇa veṣṭite, tadudaraṃ vastreṇaiva veṣṭayitvā baddhacchidrodarayoryatkathitaṃ sthānaṃ tasmin sthāne'ṅgulapramāṇaṃ vidhyet| tasmiṃśca chidre nāḍīṃ nidhāya jalasyodarasthasyārdhaṃ srāvayet| jalasrāvādanantaramasya-udariṇo,

nāḍīmākṛṣya salavaṇena tailena vraṇamabhyajya baddhvā ca vāsasā jaṭharaṃ veṣṭayet| tṛtīye divase'thavā caturthe yāvadāṣoḍaśaṃ dinaṃ tasya-udariṇo, viśramya viśramyālpaśaḥ-alpamalpaṃ kṛtvā, jalaṃ-doṣaṃ, srāvayet| sahasā hi pracurajalasrāvaṇādapāyaḥ syāt| tasmāt srutidivasādanantaraṃ tṛtīye caturthe pañcamādau dine śarīrabalābalamapekṣya ṣoḍaśadinaṃ maryādīkṛtya jalasrāvaṇaṃ kāryam| jaṭharaṃ ca śithilaṃ vāsasā gāḍhataraṃ viveṣṭayet| niḥsrute ca jale'sau jaṭharī laṅghitaḥ san peyāmasnehalavaṇāṃ pibet| nañatra īṣadarthaḥ| īṣat snehalavaṇaṃ kledarakṣārthaṃ vātakoparakṣārthaṃ ca| anyathā hi 'rūkṣāṃ nirlavaṇāṃ pibet' ityevaṃ nirdeśamācāryaḥ kuryāt|

Like what you read? Consider supporting this website: