Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

apūpasaktuvāṭyādiryavānāṃ vikṛtirhitā||10||
gajāṣvagudamuktānāmathavā veṇujanmanām||11||
tṛṇadhānyāni mudgādyāḥ ṣālirjīrṇaḥ saṣaṣṭikaḥ||11||

ṣrīkukkuṭo'mlaḥ khalakastilasarṣapakiṭṭajaḥ||12||
kapitthaṃ tindukaṃ jambūstatkṛtā rāgaṣāḍavāḥ||12||

tiktaṃ ṣākaṃ madhu ṣreṣṭhā bhakṣyāḥ ṣuṣkāḥ sasaktavaḥ||13||
dhanvamāṃsāni ṣūlyāni pariṣuṣkāṇyayaskṛtiḥ||13||
madhvariṣṭāsavā jīrṇāḥ sīdhuḥ pakvarasodbhavaḥ||14||
tathā'sanādisārāmbu darbhāmbho mākṣikodakam||14||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

yavānāṃ vikṛtirapūpādiḥ pramehe hitā| athavā, yavānāṃ gajāṣvagudamuktānāmapūpādivikṛtirhitā| veṇujānāṃ yavānāṃ vikṛtirhitā| tṛṇadhānyāni-nīvāraṣyāmākādīni, tathā mudgādyāstathā purāṇaṣāliḥ ṣaṣṭikaṣceti hitāni| ṣrīkukkuṭasaṃjño'mlaḥ khalako hitaḥ| kimbhūtaḥ? tilasarṣapakiṭṭajaḥ,-tilasarṣapapiṇyākajanmā tadupādānakāraṇo na mudgādyupādānakāraṇaḥ, sa ca mālavakeṣu prasiddhaḥ, ārdrakaṣakalanistuṣagodhūmādinā ca kriyate| tathā, kapitthādayo hitāḥ| taiḥ-kapitthādibhiḥ, kṛtā rāgāḥ ṣāḍavāṣca hitāḥ| tiktaṣākādīni ca hitāni| ṣreṣṭhātriphalā| ṣūlyānīti ṣūle pakvāni| "ṣūlātpāke"("ṣūlokhādyat") iti yat| tāni ca supakvatvāt pariṣuṣkāṇi| tathā, ayaskṛtiḥ-vakṣyamāṇā (ṣlo. 29)| tathā, madhvādayaḥ purāṇāḥ| pakvarasajaḥ sīdhuḥ| tathā, asanādisāravargasyāmbho (hṛ. sū. a. 15|19) darbhajalaṃ mākṣikodakaṃ ca hitam| §15591

Like what you read? Consider supporting this website: