Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

sapippalīkaṃ sayavaṃ sakulatthaṃ sanāgaram||10||
sadāḍimaṃ sāmalakaṃ snigdhamājaṃ rasaṃ pibet||11||
tena ṣaḍvinivartante vikārāḥ pīnasādayaḥ||11||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

pippalyādibhiḥ saṃskṛtamājaṃ māṃsarasaṃ ghṛtādisnehena snigdhaṃ pibet, ityatra māṃsānāmavaśyaṃ snigdhatve'pi snigdhagrahaṇameṣāṃ ghṛtādisnehena snigdhatvaṃ kāryamiti pratipādayati| tena rasena pītena, ṣaṭ vikārāḥ pīnasādayaḥ-"pīnasaśvāsakāsāṃ samūrdhasvararujaḥ" (hṛ.ni.a.5/13), śāmyanti|

Commentary: Hemādri’s Āyurvedarasāyana

ājamāṃsarasamāha——sapippalīkamiti| pīnasādayaḥ-ekādaśasvādyāḥ ṣaṭ| asya pākavidhiḥ [ siddhayoge rājayakṣmādhikāre ślo.3]-"dravyato dviguṇaṃ māṃsaṃ sarvato'ṣṭaguṇaṃ jalam| pādasthaṃ saṃskṛtaṃ cājye ṣaḍaṅgo yūṣa ucyate||" iti| saṅgrahe tu (ci.a. 7)-"koladāḍimaniryāsapiṣṭayā'sthivihīnayā| drākṣayā svacchadhānyāmlaplutāloḍitakalkayā|| kāryaḥ sauvarcalavyoṣapatrailādīpyakānvitaḥ| samākṣikaḥ sakarpūraḥ salavaṅgaḥ sakesaraḥ| candrakānto yathārthākhyaḥ śoṣahā'gnirucipradaḥ| śuktāmradhātrīsvarasairdrākṣāyāḥ kalkitaṃ palam|| guḍaṣaṭpalasaṃyuktaṃ yuktaṃ ślakṣṇaiśca kārṣikaiḥ| vṛkṣāmladhānyadraviḍīrājikādāḍimoṣaṇaiḥ| palena nāgapuṣpasya kiñcitsauvarcalena ca| sasevyapatratvaktoyaḥ surasārasamūrcchitaḥ|| bhūribhūstṛṇako rāgaḥ kalpyo rucyaḥ samākṣikaḥ||" iti| draviḍī-elā| toyaṃ-vālakam| surasārasaḥtulasīrasaḥ, tena mūrcchitaḥ-ekalolībhāva nītaḥ| bhūriudbhūtarasagandhi, bhūstṛṇaṃ yatra sa tathā| rāgaḥpānakabhedaḥ|

Like what you read? Consider supporting this website: