Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

athāto vidradhivṛddhigulmanidānaṃ vyākhyāsyāmaḥ||2||

iti ha smāhurātreyādayo maharṣayaḥ||2||
bhuktaiḥ paryuṣitātyuṣṇarūkṣaśuṣkavidāhibhiḥ||1||

jihmaśayyāviceṣṭābhistaistaiścāsṛkpradūṣaṇaiḥ||1||
duṣṭatvaṅmāṃsamedosthisnāyvasṛkkaṇḍarāśrayaḥ||2||5

yaḥ śopho bahirantarvā mahāmūlo mahārujaḥ||2||
vṛttaḥ syādāyato yo smṛtaḥ ṣoḍhā sa vidradhiḥ||3||
doṣaiḥ pṛthaksamuditaiḥ śoṇitena kṣatena ca||3||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

paryuṣitādibhirbhuktaiḥ, tathā jihmaśayyāviceṣṭābhiḥ, vividhāśceṣṭā viceṣṭāḥ, śayyā ca viceṣṭāśca śayyāviceṣṭāḥ, jihmāśca tāḥ śayyāviceṣṭāśca, tābhiḥ| jihmāḥ kuṭilā vakrā iti paryāyāḥ| tathā taistaiḥ-tatratatrāsṛkpradūṣaṇaiśca nirdiṣṭaiḥ, yaḥ śopho jāyate duṣṭatvagādyāśrayo bahiḥbahirbhāge, antaḥ-antarbhāge , sa śīghravidāhitvācchophaḥ ṣoḍhā-ṣaṭprakāro, vidradhiḥ smṛtaḥ-abhihitaḥ| śophaśabdaḥ pṛṣodarāditvātsādhuḥ| tvak ca māṃsaṃ ca medaśca asthi ca snāyuścāsṛk ca kaṇḍarā ca, evam| "sumahān snāyusaṅghātaḥ kaṇḍaretyabhidhīyate|" duṣṭāḥdoṣairdūṣitāḥ, tvaṅmāṃsādaya ādhāro yasya sa duṣṭatvaṅmāṃsamedosthisnāyvasṛkkaṇḍarāśrayaḥ| tathā, mahamūlastathā mahārujaḥ, anenāsya durupakramatvamuktam| tathā, vṛttaḥ syāt, athavā āyato-na vartulaḥ, ityanenāsya saṃsthānamuktam| sa0-pṛthagdoṣaiḥ-vātapittakaphaistrayaḥ,15 samuditaiḥ-sannipātena caikaḥ, tathā śoṇitena-doṣādhiṣṭhitena, kṣatena-śastrādighātādinā, ceti|

Like what you read? Consider supporting this website: