Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

āmodbhavā ca, bhaktasya saṃrodhādvātapittajā||54||
uṣṇaklāntasya sahasā śītāmbho bhajatastṛṣam||55||
ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryātpittajaiva ||55||

ca pānātipānotthā, tīkṣṇāgneḥ snehajā ca ||56||
snigdhagurvamlalavaṇabhojanena kaphodbhavā||56||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

āmodbhavā ca tṛṣṇā bhaktasyāhārasya saṃrodhāt syāt| ca vātapittajā| uṣṇena mlānasya narasya sahasā-jhaṭityeva, śītaṃ jalaṃ sevamānasyoṣmā ruddhaḥ koṣṭhaṃ gato yāṃ tṛṣaṃ-tṛṣṇāṃ, kuryāt pittajaiva tṛṣṇā, na tvanyā bodhyā| ca tṛṭ pānasya-madyapānasya, atipānodbhavā sā'pi pittajaiva| ca tīkṣṇāgneḥ puruṣasya snehajā tṛṭ sā'pi pittajaiva| snigdhādiguṇayuktena bhojanena tṛṭ syāt kaphasambhavā vedyā|

Commentary: Hemādri’s Āyurvedarasāyana

tṛṣṇāntarāṇāmantarbhāvamāha-āmodbhavā ceti, āmajāyāḥ sannipātajāyāmantarbhāvaḥ| bhaktasya saṃrodhādvātapittajeti, upavāsajāyāḥ vātapittajāyām| uṣṇakṛlāntasyasahasā śītāmbho bhajatastṛṣam| ūṣmā ruddho gataḥ koṣṭhaṃ yāṃ kuryātpittajaiva seti, uṣṇapīḍitasya sahasā bahiḥ śītāmbusecanājjātāyāḥ pittajāyāḥ pittajāyām| ca pānātipānottheti, madyātipānajāyāścha| tīkṣṇā gnisnehajā ca yeti, tīkṣṇāgnipītasnehajāyāścha| snigdhagurvamlalavaṇabhojanena kaphodbhaveti, snigdhādibhojhanajāyāḥ kaphajāyām|

Commentary: Aruṇadatta’s Sarvāṅgasundarā

rasakṣayajālakṣaṇamāha-tṛṣṇeti| rasakṣayoktena-"raseroukṣyaṃ śramaḥ śoṣo glāniḥ śabdāsahiṣṇutā (hṛ. sū.a. 11)|" "vepathurveṣṭanaṃ mohaḥ śvāsarodho'lpanidratā|" (?) ityuktena| §10169

Like what you read? Consider supporting this website: