Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

atīsāro yakṛtpiṇḍamāṃsadhāvanamecakaiḥ||80||
tulyastailaghṛtakṣīradadhimajjavasāsavaiḥ||81||
mastuluṅgamaṣīpūyavesavārāmbumākṣikaiḥ||81||
atiraktāsitasnigdhapūtyacchaghanavedanaḥ||82||
karburaḥ prasravan dhātūn niṣpurīṣo'thavā'tiviṭ||82||

tantumān makṣikākrānto rājīmāṃścandrakairyutaḥ||83||
śīrṇapāyuvaliṃ muktanālaṃ parvāsthiśūlinam||83||

srastapāyuṃ balakṣīṇamannamevopaveśayan||84||
satṛṭśvāsajvaraccardidāhānāhapravāhikaḥ||84||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

atīsāro yakṛtpiṇḍādibhirmākṣikāntaistulyo hanti| mecakonīlavarṇaḥ| atiraktāsitasnigdhapūtyacchaścāsau ghanavedanaśca, iti karmadhārayaḥ| karburo-nānāvarṇaḥ| kasmātpunaranekavarṇaḥ? yasmāddhātūn-raktamāṃsādīn sravati, ata evāha-dhātun prasravan| lakṣaṇe'tra śatṛpratyayaḥ, dhātuprasravaṇena hi hetunā nānāvarṇatvaṃ lakṣyate| tathā, niṣpurīṣaḥ-purīṣarahitaḥ| athavā, ativiṭ-bahupurīṣaḥ| tathā, tantumān makṣikākrānto rājīmāṃścandrakairyutaśca| īdṛśo'tīsāro vakṣyamāṇaṃ naraṃ hanti| śīrṇā gudavalayo yasya tam| [tathā,] mukto nālo-nālaka iva, yasya taṃ muktanālaṃ,muktabandhanamityarthaḥ| tathā, parvāsthiśūlo vidyate yasya tam| tathā, srastapāyuṃ-sthānāccyutagudam| tathā, balena kṣīṇam| punaḥ prakṛtatvādatīsāro viśiṣyate| annamevāpakvamupaveśyan saha tṛḍādibhiḥ saptabhirupadravairyuktaḥ pūrvoktaviśeṣaṇamāturaṃ hanti|

Like what you read? Consider supporting this website: