Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

annasya paktā sarveṣāṃ paktṛṇāmadhiko mataḥ||71||
tanmūlāste hi tadvṛddhikṣayavṛddhikṣayātmakāḥ||71||
tasmāttaṃ vidhivadyuktairannapānendhanairhitaiḥ||72||
pālayetprayatastasya sthitau hyāyurbalasthitiḥ||72||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

sarveṣāṃ paktṛṇāṃ madhye yo'nnasya paktā-pācako jāṭharāgniḥ, so'dhiko mataḥ-balīyānabhipretaḥ| tantrakṛtāmiti śeṣaḥ| kutaḥ śreṣṭhaḥ? ityāha-tanmūlā ityādi| saḥ jāṭharānalo, mūlaṃ pradhānaṃ, yeṣāṃ-bhūtāgnyādīnāṃ te yasmāttanmūlāḥ| mūlamiva mūlam| yathā, vṛkṣādīnāṃ pradhānamavayavo mūlaṃ, sarveṣāṃ hi tadavayavānāṃ janmādiṣu tatkāraṇam, tena vinā teṣāṃ janmādyasambhavāt| yasmāccaivaṃ mūlaṃ-sarvāvayavebhyaḥ pradhānamavayavaḥ| tasmātte-bhūtadhātvagnayaḥ, taddṛddhikṣyavṛddhikṣ vṛddhiśca kṣayaśca vṛddhikṣayau, tasya-jāṭharāgneḥ, vṛddhikṣayaucayāpacayau, tābhyāṃ vṛddhikṣayau tadvṛddhikṣayavṛddhikṣayau, tāvātmā-svabhāvo, yeṣāṃ te tadvṛddhikṣayavṛddhikṣayātmakāḥ| etaduktaṃ bhavati,-jāṭharānalavṛddhyā pareṣāmagnīnāṃ vṛddhiḥ tatkṣayeṇa teṣāṃ kṣayaḥ| tasmāttaṃ pācakamagniṃ, vidhivat-praśastena vidhānena, 15 yuktaiḥ-yojitaiḥ, annapānendhanairhitaiḥ-pathyaiḥ, pālayet| annapānānyevendhanāni, taiḥ| kathaṃ pālayet? prayataḥ-yatnavān nāvahelayā| hi-yasmāt, tasya-annasya paktuḥ, sthitau-sadbhāve, āyurbalasthitiḥ-tatsthitāvāyuravatiṣṭhate balaṃ ca| tathā coktam (saṅgrahe ci. a.12)- "agnimūlaṃ balaṃ puṃsāṃ balamūlaṃ hi jīvitam|" iti|

Like what you read? Consider supporting this website: