Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

śuddhe śukrārtave satvaḥ svakarmakleśacoditaḥ||1||
garbhaḥ sampadyate yuktivaśādagnirivāraṇau||1||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

śukraṃ-antyo dhātuḥ| ṛtau bhavamārtavam, strīṇāṃ yadapatyamārgāt śuddhamīṣatkṛṣṇaṃ vigandhaṃ ca vāyupreritaṃ lohitaṃ pravartate tadārtavamucyate| śukraṃ cārtavaṃ ca śukrārtavam, piṇḍe pitroḥ sambandhi garbhabījam, tasmin śukrārtave, śuddhe-vātādibhiradūṣite'dhiṣṭhānabhūte,5 satvo-jīvaḥ, garbhaḥ sampadyate| kila nāsau garbhaḥ, atha ca garbhatāmāsādayati| kīdṛśaḥ satvaḥ? svakarmetyādi| karmāṇi-pūrvajanmārjitāni śubhāśubhāni, svāni ca tāni karmāṇi ca svakarmāṇi| kleśayanti-lokān duḥkhayantīti, kleśāḥ| te ca-avidyāsmitārāgadveṣābhiniveśāḥ| atathāvastuni tatheti ("anityāśuciduḥkhānātmasu nityaśucisukhātma) khyātiḥ-avidyā| dṛgdarśanaśaktyorekātmatāasmitā| sukhānuśayī-rāgaḥ| duḥkhānuśayī-dveṣaḥ| svarasavāhī viduṣo'pi tathā rūḍhaḥ-abhiniveśaḥ" (pāta.yo.sū

2/5-6-7-8-9)| svakarmāṇi ca kleśāśca, svakarmakleśāḥ, taiścoditaḥ-prerito garbhaḥ sampadyate, na tu karmakleśaviyuktaḥ| ata eva vītarāgāṇāṃ janmāsambhavaḥ, karmakleśarahitatvāt| tathā coktam-"cittameva hi saṃsāri rāgādikleśadūṣitam| tadeva tairvinirmuktaṃ muktamityabhidhīyate||" iti| atha kiṃ śuddhe śukrārtave eva svakarmakleśacodita eva garbhaḥ sampadyate'thavā'nyadapi kiñcidapekṣate? ityāha-yuktivaśāditi| yojanaṃ yuktiḥ, upādeyasyārthasyetikartavyatāsādhanopāyārtham| yuktervaśaḥsāmarthyaṃ prabhāvo, yuktivaśaḥ| tataḥ śuddhe śukrārtave svakarmakleśacodita eva sa satvo garbhaḥ sampadyate, nānyathā| katham? ityāha-yuktivaśādagnirivāraṇau| tathā hi,-mathyamanthanamathakādisāmagrīmantareṇāraṇāvagniryathā na jāyate, tathā garbho'pi yathoktasāmagrīvaikalyāt na bhavati| sakalasāmagrīsadbhāvata eva

bhavatīti bhāvaḥ|30

Like what you read? Consider supporting this website: