Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

bījātmakairmahābhūtaiḥ sūkṣmaiḥ satvānugaiśca saḥ||2||
mātuścāhārarasajaiḥ kramātkukṣau vivarddhate||2||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

bījātmakaiḥ-garbhajarāyusvabhāvaiḥ śukrārtavarūpatāṃ pariṇataiḥ| kaiḥ? mahābhūtaiḥ, -ākāśādibhiḥ satvarajastamomayaiḥ, "tatra satvabahulamākāśam, rajobahulo vāyuḥ, satvarajobahulo'gniḥ, satvatamobahulā āpaḥ, tamobahulā pṛthvī ceti|"(su.śā. a.1/20) ityevaṃrūpaiḥ| saḥ-garbhaḥ, kukṣau vivarddhate-viśeṣeṇa vṛddhiṃ yāti| kimbhūtaiḥ? sūkṣmaiḥ,-atīndriyairyogidṛśyaiḥ| tathā, satvaṃ-ceto'nugacchantīti satvānugāni, taiḥ| yatra satvaṃ tiṣṭhati tatrāvaśyaṃ tānyapi tiṣṭhanti, sātvānuśāyitvātteṣām| tathā coktam (carake śā. a.2/37)"atīndriyaistairatisūkṣmarūpairātmā kadācinna viyuktapūrvaḥ|" ityādi| caśabdo hetusamuccayārthaḥ| [ na kevalaṃ mahābhūtairhetubhūtairgarbho vivarddhate yāvanmātuścāhārarasajairityato vakṣyamāṇāddhetorapi varddhata ityarthaḥ| māturityādi| mātuḥ sambandhibhirāhārarasajaiśca kukṣau vivarddhate| caśabdo'trānuktasamuccayārthaḥ| ] na kevalaṃ pūrvoktādyathānirdiṣṭhāddhetorgarbhaḥ kukṣau vivarddhate, yāvadanirdiṣṭhādapi mātuḥ saumanasyādeḥ kalalārbuda peśyādyavasthābhāvena viśeṣato vṛddhiṃ yātīti| kathaṃ vivarddhate? ityāha-kramāt,na jhaṭityeva| nanu, "mātuścāhārarasajaiḥ" iti kathamuktam? yataḥ pañcabhūtātmaka evāhārarasaḥ| na ca yadātmako'sau sa tasyaiva janmakāraṇaṃ bhavitumarhati, avyatiriktatvāt| tasmādevamayaṃ vyākhyātavyaḥ,āhārarase jātairāhārarasajaiḥ| saptamyantādupapadājjanerḍaḥ| māturāhārarasātmanā pariṇatairiti|

Like what you read? Consider supporting this website: