Ashtanga-hridaya-samhita [sanskrit]

273,418 words | ISBN-10: 8121800226 | ISBN-13: 9788121800226

The Sanskrit edition of the Ashtanga-hridaya-samhita, including the commentaries Sarvangasundara and Ayurvedarasayana. The Astangahrdaya-samhita deals with the eight-fold divisions of Ayurveda: (l) Medicine, (2) The science of the special diseases of the supra-clavicular parts of the body (viz. eye, ear, nose, mouth, throat etc.), (3) Surgery, (4) Toxicology, (5) Psycho-therapy, (6) Pediatrics, (7) Rejuvenation and (8) Virilification. Original titles: Vāgbhaṭa Aṣṭāṅgahṛdayasaṃhitā (वाग्भट अष्टाङ्गहृदयसंहिता), Aruṇadatta Sarvāṅgasundarā (अरुणदत्त सर्वाङ्गसुन्दरा), Hemādri Āyurvedarasāyana (हेमाद्रि आयुर्वेदरसायन).

doṣā duṣṭā rasairdhātūn dūṣayantyubhaye malān||35||
adho dve, sapta śirasi, khāni svedavahāni ca||36||
malā malāyanāni syuryathāsvaṃ teṣvato gadāḥ||36||

Commentary: Aruṇadatta’s Sarvāṅgasundarā

doṣā duṣṭā rasaiḥ-madhurādibhirmithyāyogātiyogasevitaiḥ kupitāḥ, dhātūn dūṣayanti| ubhaye-doṣā dhātavaśca, malān dūṣayanti| malā malāyanāni dūṣayantīti sambandhaḥ| tathā ca muniḥ (ca. sū. a. 7|42) - "malāyanāni bādhyante duṣṭairmātrādhikairmalaiḥ|" iti| kāni malāyanāni? ityāha-adho dve ityādi| adho dve-gudameḍhrākhye, sapta śirasi khāni-dve akṣiṇī dvau karṇau dvau nāsāpuṭāvāsyaṃ ceti, tathā svedavahāni-romakūpākhyāni chidrāṇi sarvaśarīragatāni, malāyanāni syuḥ| ato-dūṣaṇātkāraṇāt, teṣu-malāyaneṣu duṣṭeṣu, yathāsvaṃ gadāḥ-rogāḥ syuḥ| yo yasya svo-yathāsvam|

Commentary: Hemādri’s Āyurvedarasāyana

vṛddhikṣayavikārasamprāptimāha-doṣā duṣṭā iti| rasaiḥmadhurādibhiḥ, duṣṭā doṣāḥ-vātādayo,dhātūn-rasādīn, dūṣayanti| rasagrahaṇaṃ vīryādīnāmupalakṣaṇam| ubhayedoṣā dhātavaścha, malān-purīṣādīn, dūṣayanti| te malā malāyanāni-srotāṃsi, dūṣayanti| kāni punastāni? adho dve-guhyaṃ gudaścha| sapta śirasi-karṇau netre nāsike mukhaṃ ca| svedavahāni khāni-romakūpāḥ, teṣāmasaṅkhyatvātsaṅkhyānuktiḥ| ato-duṣṭeranantaram, teṣuduṣṭeṣu doṣadhātumalamalāyaneṣu, gadāḥ syuḥ| katham? yathāsvam,-svasthānānatikrameṇa| sthānavibhāga uktaḥ saṅgrahe (sū.a. 19)-"vakṣyante vātajāstatra nidāne vātarogike| pittaṃ tvaci sthitaṃ kuryādvisphoṭakamasūrikāḥ|| rakte visarpaṃ dāhaṃ ca māṃse māṃsapākakothanam| sadāhān medasi granthīn svedātyudvamanaṃ tṛṣam|| asthni dāhaṃ bhṛśaṃ mañjñi hāridranakhanetratām| pūti pītāvabhāsaṃ ca śukraṃ śukrasamāśritam|| śirāgataṃ krodhanatāṃ pralāpaṃ srāyugaṃ tṛṣam| koṣṭhagaṃ madatṛṭdāhān vyāpino'nyāṃścha yakṣmaṇaḥ| śleṣmā tvaci sthitaḥ kuryātstambhaṃśvetāvabhāsatām| pāṇḍvāmayaṃ śoṇitago māṃsasaṃstho'rbudāpacī|| ārdracarmāvanaddhābhagātratāṃ cātigauravam| medogaḥ sthūlatāṃ mehamasthnāṃ stabdhatvamasthigaḥ|| majjagaḥ śuklanetratvaṃ śukrasthaḥ śukrasañcayam| vibandhaṃ gauravaṃ cāti śirāsthaḥ stabdhagātratām|| srāyugaḥ sandhiśūnyatvaṃ koṣṭhago jaṭharonnatim| arocakāvipākau ca tāṃstāṃścha kaphajān gadān|| viṇmūtrayoḥ sāśrayayostatra tatropadekṣyate| upatāpopaghātau ca svāśrayendriyagairmalaiḥ||" iti|

Like what you read? Consider supporting this website: