Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

etadvā viparītam // ĀpGs_21.5 //


(pa.7.khaṃ.,21-5)

Haradatta’s Anākulā-vṛtti (sūtra 21.5)

pūrvāssaptājyāhutayaḥ uttarāṣṣaḍannāhutaya ityarthaḥ /
mantrāstu yathāmnātameva /
prayogaḥ-pūrvadyurnivedanaṃ sāyaṃ bhojanānantaraṃ śvaḥ śrāddhaṃ bhaviṣyatīti /
tata āgabhyavratacaryā sarveṣām /
(vayaṃ tu brūmaḥ pūrvedyuḥ sāyaṃ bhojanaṃ na bhavati /
'yadanāśvānupavaset pitṛdevatyassyā"diti liṅgāditi) /

athāparedyuḥ prātaḥ dvatīyaṃ nivedanam-adya kriyata iti /
athābyaṅgastato'parāhṇe snātān ka-tapacchaucān

tānamantrayate /
pūrva viśvebhyo devebhyo yajñopavītī yugmān dvau caturo vā'māsi śrāddhe viśvebhyo devebhyaḥ kṣaṇaḥ kartavya'iti /
'oṃ tathe'ti prativacanam /
'prāpnotu bhavā'niti yathāsanaṃ prāpaṇam /
'prāpnavānī'ti prativacaname /
devebhyaḥ prāṅmukhāḥ brāhmaṇāḥ prāṅmṛleṣu darmeṣu /
pitṛbhya udaṅmukhāḥ dviguṇabhugneṣu dakṣiṇāgreṣu yuvānaḥ pitre /
vṛddhāḥ pitāmahāya /
vṛddhatamāḥ prapitāmahāya /
ekaikasya trayastrayo /
śucaudeśe dakṣiṇāpravaṇe śrāddhāgāraṃ sarvataḥ pariśritamudagavādvāraṃ tasya pūrvottare deśe agniraupāsanaḥ /
tasyā dhakṣiṇataḥ piṇḍadānārtha sthaṇḍilam /
tasya dakṣiṇataḥ udaṅmukhāḥ pitrārthāḥ paścāt prāṅmukhāḥ devārthāḥ /
tasminneva sthaṇḍile yathāvakāśaṃ triṣu pātreṣu pitṛbhya udakānyarghyāṇi dakṣiṇāpavargāṇi tilavanti /
devebhya ekasminyavamati /
tāni puṣpairavakīryadarbheṣu sādayitvā darbhaiḥ pracchādya āsanagatānāṃ barāhmaṇānāṃ hasteṣu
svasmātsvasmāt udapātrāt pātrāntaremāpa ādāya'visve devā idaṃ vor'ghya';'pitaḥ idaṃ ter'ghya, pitāmaha idaṃ ter'ghya, prapitāmaha idaṃ ter'ghya, ityargyāṇi dadāti tūṣṇīṃ /
purastādupariṣṭācca śuddhodakam tato gandhādibhiḥ vāsobhiśca dvijānabhyarcya /
'uddhriyatāmagnau ca kriyatā'mityāmantrayate /
'kāmamuddhriyatāṃ kāmamagnau ca kriyatāṃ'iti prativacanam /
tato brāhmaṇārtha saṃskṛtādannāduddhṛtyāpareṇāgniṃ bahirṣi pratiṣṭhāpyābhighāryāgnerupasamādhānādyajyabhāgānte trayodaśa pradhānāhutīrjuhoti //5//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 21.5)

yadvā- viparītamedbhavati ,'yanme mātā'ityādyāḥ pūrvāssaptājyāhutayaḥ,'svāhā pitre'ityādyā uttarāṣṣaḍannāhutaya iti //5//

5 annābhimarśanam /

Like what you read? Consider supporting this website: