Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

pūrvavaduttaraiḥ // ĀpGs_20.6 //


(pa.7khaṃ.,20-5)

Haradatta’s Anākulā-vṛtti (sūtra 20.6)

pūrvavaduttarairmantraiḥ'dvārāpospṛśe'tyādibhiḥ caturbhiḥ parmāni deyāni pūrvavade kaikena dve dve ityarthaḥ /
atra dvārāpo devaḥ dvārapālaḥ /
dvārāpī devī ca dvārāpālā /
abhyāsariṇo 'pi devyā anucarāḥ /
niṣiṅginniti jayantasyābhidhānam /
tebhyo yathā svamodanaistatra tatra dānam //5//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 20.6)

pūrva yathā'gṛhapopaspṛśa'ityādibhirdakṣiṇettarakuṭyormadhye ca svebhya evaudanebhyo dve dve parṇe pratimantraṃ datte, evaṃ uttaraiḥ'dvārāpopaspṛśa'; ityādibhiscaturbhirdadyāt //


atha prayogaḥ-pariṣecanānte kṛte'gṛhapopaspṛśa'iti dakṣiṇasyām /
'gṛhapyupaspṛśe'tyuttarasyām /
'ghoṣiṇaḥ'iti madye /
tataśca'śvāsinaḥ'

iti dakṣiṇasyām /
'vicinvantaḥ'ityuttarasyām /
'prapunvantaḥ'iti madhye /
tataḥ'samaśnantaḥ'iti dakṣiṇasyām /
etadantaṃ dve dve parṇe /
tato dakṣiṇasyāmeva'devasenāḥ'iti daśa parṇāni /
tathaiva'yā ākyātāḥ'iti daśa parṇāni /
tasyāmeva tataḥ punarapi tatraiva'dvārāpopaspṛśa'iti dve parṇe /
'dvārāpi'ityuttarasyām dve'anvāsāriṇaḥ'iti madhye dve /
'niṣaṅgin'iti dakṣiṇasyāṃ dve iti /

atra yadyapi kecana mantrā avyaktaliṅgakā bahuvacanaliṅgakāśca, tathāpīśānamīḍhuṣījayantā eva devatāḥ /
pramāṇaṃ ca'gṛhapi''dvārāpi'

'niṣaṅgin'iti mantraliṅgadarśanam /
'daśa devasenābhyo daśottarābhya, ityatra tu sūtrakāravacanāddevasyeśānasya senā devasenā eva devatāḥ /

mamakārāspadībhūtasya ca putrabhṛtyādeḥ pūjāpi pitṛsvāmyādipūjaiva, putrādipūjāyāṃ satyāṃ pitrāderahameva pūjita iti mānasapratyakṣodayāt /
ata eva ca jāteṣṭessaṃvalitādhikāratvam /
tasmādiha devasyaudanāddevasenābhyo dānaṃ na virudhyate /

kecit-māntravarṇikya eva devatāḥ /
tena gṛhapeti devāya;'rudraḥ khalu vai vāstoṣpatiḥ'(tai.saṃ.3-4-10) iti śruteḥ /
'gṛhapī'ti devyai /

'ghoṣiṇa'iti tu pañcabhirdevasyānucarbhyaḥ sarṣagamebhyaḥ /
āśvalāyanīyespaṣṭatvāt /
tato'devasenāḥ'iti dvābhyāṃ devasonābhyaḥ /
'dvārāpe'ti devasya dvārapālāya /
dvārapī'ti devyai dvārapālāyai /
'anvāsāriṇa'iti devyā vasyā evānucarebhyaḥ /
'niṣaṅgin'iti jayantāya, tasyāpyāvāhitasya balinā bhāvyatvāditi //6//

7 vṛkṣāgre parṇapuṭasthaudanasyā'sañjanam /

Like what you read? Consider supporting this website: