Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 19.12

evaṃ saṃveśanādi triḥ // ĀpGs_19.12 //


(pa.7khaṃ.,19-12)

Haradatta’s Anākulā-vṛtti (sūtra 19.12)

evaṃ saṃveśanaṃ saṃhāyābhimarśanaṃ ca mantravat trirāvartanīyamityarthaḥ /
pratyavarohaṇaṃ tu sakṛdeva /
"udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayitve"(āśva.gṛ.4-6-18) tyāśva lāyanaḥ //12//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.12)

evametatsaṃveśanādi samantrakameva trirāvartanīyam /
kathaṃ punaḥ udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi (āpa.gṛ.1-2) ityahaḥ puṇyāhavidhāne sati, tadviruddhaṃrātrāvidaṃ kartavyamityupadiśyate ?ucyate-naivātra saṃveśenaṃ vidhīyate, yenedamahni puṇyāhe syāt /
kiṃ tarhi?yadeva rāgaprāptaṃ rātrau saṃveśanaṃ tadāśratya mantrā niyamāśca vidhīyante;yathā rāgaprāptaṃ bhojanamāśritya upastaraṇaprāṇāgnihotrādayaḥ /
yathā vā'payasvatīroṣadhayaḥ iti purā barhiṣa āhartorjāyāpatī aśnītaḥ'(āpa.śrau.4-2-3) ityādi /
tena rātrāvevedaṃ karmetyupapannam /
ante ca brāhmaṇabhojanam-'śucīn mantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti vacanāt //12//


atheśānabalirnāma nityaḥ pākayajño mantrāmnānakramaprāpto vyākhyāyate tasya ca sāmānyavidhisiddhodagayanādireva kālaḥ;iha sarpabalivatkālaviśeṣasyānupadeśāt /
tataśca pratisaṃvatsaramidaṃ karma nāvartanīyam;sakṛtkṛte kṛtaśśāstrārthaḥ iti nyāyāt /

kecit-śāstrāntarāt pratisaṃvattsaramāvṛttiḥ sakṛtprayogaśca vikalpyate /
tathā śāstrāntarādeva gavāṃ śāntyarthaḥ putrādikāmārthaśca prayogaḥ pratyetavya iti /

21 īśānabaliḥ -
1 sthālīpākaśrapaṇam, grāmādvahiḥ gatvā sthaṇḍilakaraṇaṃ ca /

Like what you read? Consider supporting this website: