Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 19.12

evaṃ saṃveśanādi triḥ // ĀpGs_19.12 //


(pa.7khaṃ.,19-12)

Haradatta’s Anākulā-vṛtti (sūtra 19.12)

evaṃ saṃveśanaṃ saṃhāyābhimarśanaṃ ca mantravat trirāvartanīyamityarthaḥ /
pratyavarohaṇaṃ tu sakṛdeva /
"udita āditye sauryāṇi svastyayanāni ca japitvānnaṃ saṃskṛtya brāhmaṇān bhojayitvā svastyayanaṃ vācayitve"(āśva.gṛ.4-6-18) tyāśva lāyanaḥ //12//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 19.12)

evametatsaṃveśanādi samantrakameva trirāvartanīyam /
kathaṃ punaḥ udagayanapūrvapakṣāhaḥpuṇyāheṣu kāryāṇi (āpa.gṛ.1-2) ityahaḥ puṇyāhavidhāne sati, tadviruddhaṃrātrāvidaṃ kartavyamityupadiśyate ?ucyate-naivātra saṃveśenaṃ vidhīyate, yenedamahni puṇyāhe syāt /
kiṃ tarhi?yadeva rāgaprāptaṃ rātrau saṃveśanaṃ tadāśratya mantrā niyamāśca vidhīyante;yathā rāgaprāptaṃ bhojanamāśritya upastaraṇaprāṇāgnihotrādayaḥ /
yathā vā'payasvatīroṣadhayaḥ iti purā barhiṣa āhartorjāyāpatī aśnītaḥ'(āpa.śrau.4-2-3) ityādi /
tena rātrāvevedaṃ karmetyupapannam /
ante ca brāhmaṇabhojanam-'śucīn mantravatassarvakṛtyeṣu bhojayet'(āpa.dha.2-15-11) iti vacanāt //12//


atheśānabalirnāma nityaḥ pākayajño mantrāmnānakramaprāpto vyākhyāyate tasya ca sāmānyavidhisiddhodagayanādireva kālaḥ;iha sarpabalivatkālaviśeṣasyānupadeśāt /
tataśca pratisaṃvatsaramidaṃ karma nāvartanīyam;sakṛtkṛte kṛtaśśāstrārthaḥ iti nyāyāt /

kecit-śāstrāntarāt pratisaṃvattsaramāvṛttiḥ sakṛtprayogaśca vikalpyate /
tathā śāstrāntarādeva gavāṃ śāntyarthaḥ putrādikāmārthaśca prayogaḥ pratyetavya iti /

21 īśānabaliḥ -
1 sthālīpākaśrapaṇam, grāmādvahiḥ gatvā sthaṇḍilakaraṇaṃ ca /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: