Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

Sutra 18.10

pariṣecanāntaṃ kṛtvā vāgyatassaṃbhārānādāya prācīmudīcīṃ diśamupaniṣkramya sthaṇḍilaṃ kalpayitvā tatra prācīrudīcīśca tistrastistro lekhā likhitvādbhirupaninīya tāsūttarayā saktūnnivapati // ĀpGs_18.10 //


(pa.7khaṃ.,18-10)

Haradatta’s Anākulā-vṛtti (sūtra 18.10)

pariṣecanāntavacanamānantaryārtham /
pariṣecanānte upaniṣkramaṇameva nānditi kiṃ siddhaṃ bhavati ?tena sarpiṣmatā brāhmaṇaṃ bhojayet'ityāderutkarṣassiddho bhavati /
vāgyataḥ śabdamakurvan dhānāḥ lājāḥ a#janābhyañjane sthagarośīramu- dapātramiti saṃbhārāḥ /
upalipto bhūmibhāgaḥ sthaṇḍilam /
kalpayitveti vacanāt svayameva kalpanaṃ nānyaiḥ kalpitasya parigrahaḥ /
tatreti vacanāt sthaṇḍilasya madhye balerāyatanaṃ bhavati /
ślokaśca bhavati--

prācīḥ pūrvamudaksaṃsthaṃ dakṣiṇārambhamālikhet /
athodīcīḥ purassaṃsthaṃ paścimāraṃbhamālikhet //


apare tu prācīnānāṃ dakṣiṇata ārambhamicchanti /
(prācīḥ prāgāyataḥ evamudīcīḥ udagāyatāḥ kramasya vivakṣitatvāt) /
prathamaṃ prācīstata idīcīḥ /
ekaṃ cedaṃ lekhākaraṇaṃ nāma karma'purastādidagvopakramastathāpavargaḥ'ityuktam /
tatreha prāgupakramasyāsaṃbhavāt udagupakramaḥ prāgapavargaḥ /
etena'yatra kvacāgni'miti etallekhāraṇaṃ vyākhyātam /
evaṃ lokhā likhitvādbhirupaninayati tāsāṃ samīpe apo ninayati sarvadevajanebhyo dadāti yathāpitṛbhyaḥ piṇḍadāne /
tatastāsu lekhāsūttarayarcā'namo'stu sarpebhyo ye pārthivā'ityetayā saktūnnivapati hastena darvyā , āśvalāyanake darśanāt /
tāsviti vacanaṃ tāḥ sarvā lekhāḥ yathā balirvyāpnuyādityevamartham //10//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 18.10)

atha tantraśeṣaṃ samāpya, sambhārānu ttaratropayokṣyamāṇān saktavādīnādāya, vāgyataḥ prācīmudīcīṃ diśamupaniṣkramya, sthaṇaḍilaṃ pīṭhaṃ kalpayitvā tatra pīṭhe dakṣiṇasyā ārabhya prācīstisraḥ pratīcyā ārabhya udīcīstisraśca rekhā likhitvādbhiru paninīya tāsu ṣacisu lekhāsu lekhanakpameṇottarayā'namo astu sarpebhyo ye pārthivāḥ'ityādikayā'baliṃ hariṣyāmi'ityantayāṃ saktūnninnivapati /
sakṛdeva mantraḥ /
na ca svāhākāraḥ;ajuhoticeditatvāt, namaskārasyāpi pradīnārtatvādityuktatvācca /

kecit-sarvāsu rekhāsu yathā yugapatyāpnuyādvaliḥ tathā nivapati //10//

6 tatrākṣatādīnāṃ nivapanam /

Like what you read? Consider supporting this website: