Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

uttarayā māturupastha ādhāyottarayā dakṣiṇaṃ stanaṃ pratidhāpyottarābhyāṃ pṛthivīmabhimṛśyottareṇa yajuṣā saṃviṣṭam // ĀpGs_15.5 //


Haradatta’s Anākulā-vṛtti (sūtra 15.5)

atha taṃ kumāraṃ'mā te kumāra'mityetayā māturupastha ādadhāti /
etāvantaṃ kālaṃ svopasthe /
tasmāt śeṣaninayanama- pyanyena kārāyitavyam /
tata uttarayarcā'ayaṃ kumāra'ityetayā dakṣiṇaṃ stanaṃ pratidhāpya tata u ttarābhyāṃ ṛgbhyāṃ'yadbhūmerhṛdaya'mityetābhyāṃ pratimantraṃ pṛthivīmabhimṛśati /
tataḥ taṃ kumāraṃ abhimṛṣāṭāyāṃ bhūmau saṃveśayati mātā /
taṃ saṃviṣṭamuttareṇa yajuṣā'nāmayati na rudatī'tyanenābhimṛśati //5//

________________________

Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 15.5)

uttarayā' te kumāram'ityetayā kumāraṃ māturupastha ādadhāti /
iha ca mātṛgrahaṇāditaḥ pūrva svopastha eva /
ata eva ca śeṣaninayanamanyakartṛkam /
uttarayā'ayaṃ kamāraḥ ityetayā dhakṣiṇaṃ stanaṃ pratidhāpayati pāyayati /
idaṃ ca mantrastana- niyamayorvidhānaṃ prathamastanapānaviṣayam, prathamātikrame kāraṇābhāvāt /
tataśca jātoṣṭiḥ,'vaiśvānaraṃ dvādaśakapālaṃ nirvapet putre jāte yadaṣṭakapālo bhavati gāyatriyaivainaṃ brahmavarcasena punāti'(tai.saṃ.2-2-5) ityādinā yadyapi putrajanmākhyānimittasaṃyogena śrutā tathāpi kṣāmavatyādivanna nimittādanantaraṃ kartavyā /
kuta etat?rātrisatranyāyena ārthavādikaputragatabrahmavarcasādikāmanāsaṃvalitasyaiva janmano'dhikārahetutvābhyupagamāt

jāteṣṭhipravṛtteścotkaṭajīvatputragatapūtatādiphalarāgādhīnatvāt dīrghakālasamāpyāyāṃ ceṣṭau kṛtāyāṃ paścādvaidhastanamāne sati kumāra eva śeṣī śiṣkaṇṭhatayā na jīvet /
tataśceṣṭeyāṃ rāgādhīnāyāṃ pravṛttireva na syāt /
tasmāt jananānantarameva saṃśāsanāntaṃ jātakarmaiva kartavyam /
iṣṭistūktena nyāyena nimittasvārasyabhaṅgasya durnivāratvāt codakānugrahāccāśauce'pagate parvaṇyeva kartavyā /

uttarābhyāṃ'yadbhūmerhṛdayaṃ'ityetābhyāṃ pṛthivīṃ sakṛda bhimṛśati, yatra kumāraśśataṃ saṃviṣṭaṃ ' nāmayati na rudati'iti yajuṣā bhimṛśati //5//

5 phalīkaraṇahomāḥ /

Like what you read? Consider supporting this website: