Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

ubhayorhṛdayasaṃsarge'psustrirātrāvaraṃ brahmacarya caritvā sthālīpākaṃ śrapayitvāgnerupasamādhānādyājyabhāgānte'nvārabdhāyāṃ sthālīpākāduttarā āhutīrhutvā jayādi pratipadyate pariṣecanāntaṃ kṛtvā tena sarpiṣmatā yugmān dvyavarān brāhmaṇān bhojayitvā sidviṃ vācayīta // ĀpGs_9.4 //


Haradatta’s Anākulā-vṛtti (sūtra 9.4)

yadi varasya mano vardhvā na tuṣyet atha tassiddhikāmena vadhvāḥ pitrādinā tapoyuktenedaṃ karma kartavyamajñātaṃ varasya /

vaśīkaraṇārthatvāt /
aupāsane ca kartavyam /
taduktaṃ purastāt brahmacaryavidhānasya dṛṣṭārthatvāt yāvatā tapasārthasiddhiṃ manyate tāvat kartavyam /
punarvasvoścedaṃ karma bhavati /
'śvastityeṇa'(āpa.gṛ.9-5) iti vacanāt /
kiṃ punastat karma?sthālīpākaḥ,pāṭhārcanaṃ ca /
sarva karma pārvaṇavat /
vivāhaprakaraṇe tūpadeśāt sakṛt pātraprayogaḥ śamyāśca /
kālasya cāniyamaḥ /
vivāhaprakaraṇe cāsyāssamāptiḥ taccheṣabhūtasya vāsodānasyopariṣṭādupadeśādavagantavyā /
evamarthameva ca tasyopariṣṭādupadeśaḥ //4//


sapta pradhānāhutayaḥ prātaragnimityevamādyāḥ /
tataḥ sviṣṭakṛt, tato jayādi //5//


pārvaṇātideśāt ekasyaiva brāhmaṇasya bhojane prāpte bahutvaṃ vidhīyate /
tena sthālīpāko mahān kartavyaḥ /
sarpiṣmadvacanaṃ niyamārtha pariṣecanādūrdhva pārvaṇadharmāṇāṃ sarpiṣmatvameva bhavatīti /
tena'pūrṇapātrastu dakṣiṇetyekaṃ'ityetanna bhavatati /
siddhiṃ vācayīta tairbhuktavadbhiḥ saṅkalpasiddhirastitvati vācanam /
pariṣecanāntavacanaṃ kartṛniyamārtham /
katham?yo homasya kartā sa eva vrāhmaṇabhojanaṃ siddhivācanaṃ ca kuryāditi tena yaduttaraṃ karma parikiraṇādi tasya vadhūḥ kartrīti //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 9.4)

ubhayo rjāyāpatyoḥ'trirātramubhayoradhaśśayyā'ityadhikārāt, iha anvārabdhāyāmiti strīliṅganirdeśācca /
hṛdayasaṃsarga manasossamprītimīpsuḥ vadhvā hitaiṣī pitṛbhrātrādirapāpo'pi trirātrādanūnaṃ yāvanmanastoṣaṃ brahmacarya caritvā tasyaupāsana eva sthālīpākaśrapaṇādyagnimukhāntaṃ kṛtvā tasyāman vārabdhāyāṃ sthālīpākādavadāya'prātaragnim'ityādibhissaptabhirmantraiḥ pratyṛcaṃ pradhānāhutīrhutvā jayādi pratipadyate /
tadanantaraṃ sviṣṭakṛdādi tantraśeṣaṃ pārvaṇavat samāpya, tena hutaśeṣeṇa sarpiṣmatā yugmān dvyavarān dvāvavarau saṃkhyāto yeṣāṃ tān brāhmaṇān yathālābhaṃ bhojayitvā taireva bhuktavadbhiḥ karmaphalasiddhirastviti siddhiṃ vācayīta /
tena sarpiṣmateti ca pārvaṇasiddhānuvādo yugimāniti vidhātum //4//

4 pativaśyakaraṃ karma (pāṭhākhyāyāḥ oṣadhyāḥ yavaiḥ prakiraṇam, tāṃ svahastayorābadhya tābhyāṃ patyussamāliṅganaṃ ca)

Like what you read? Consider supporting this website: