Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

agnerupasamādhānādyājyabhāgānte'thaināmādito dvābhyāmabhimantrayeta // ĀpGs_4.10 //


Haradatta’s Anākulā-vṛtti (sūtra 4.10)

athaivamupaviśyāgnerupasamādhānādi karma pratipadyate /
agnimidhvā prāgagrairityādi ājyabhāgānte karmaṇi kṛte athānantaramupotthāya enāmāsīnāṃ vajhūṃ tṛtīyasyānuvākasyādito dvābhyāmṛgbhyāṃ'somaḥ prathama'ityetābhyāmabhimantrayeta /
agnerupasamādhānādi vacanaṃ tantraprāptyartham /

ājyabhāgāntagrahaṇamabhiman6ṇāderuttarasya karmaṇa- kālopadeśārtham /
athaśabdo'vasthāntarapradarśanārthaḥ /
ājyabhāgāntamāsīnaḥ kṛtvā atotthāyābhimantraṇādi pratipadyata iti /
tathā ca bodhāyanaḥ-athāsyā upotthāya hṛdayadeśa (bau.gṛ.1-4-1) miti /
āśvalāyanaśca-tiṣṭhan prāṅmukhaḥ pratyaṅmukhyā āsīnāyā (āśva.1-7-3) iti /
enāmityucyate agnerabhimantraṇaṃ śaṅkīti /
uttarābhyāmiti vaktavye ādito dvābhyāṃ ityucyate mantrasamāmnāye anuvākavyavasthāpradarśanārtham /
tena"śeṣaṃ samāveśane jape"dityādāvanuvākaśeṣasya grahaṇam //10//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 4.10)

athaṃ tantropadeśaḥ kramārtha ityuktameva /
yadi tu lājahomāstantraśūnyā āgantukāḥ, tadā sa kramatantravidhānārtaḥ /
athoti pūrvavat /

kecit kalpāntarasiddho potthānānantaryapradarśamārthamiti //


enāṃ vajhūṃ varaḥ ādita a nuvākasya'somaḥ prathamaḥ'ityasya'somaḥ prathamaḥ'iti dvābhyāṃ ṛgbhyāmabhimantrayeta //10//

7. pāṇigrahaṇam /

Like what you read? Consider supporting this website: