Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

agnerupasamādhānādyājyabhāgānte'thaināmādito dvābhyāmabhimantrayeta // ĀpGs_4.10 //


Haradatta’s Anākulā-vṛtti (sūtra 4.10)

athaivamupaviśyāgnerupasamādhānādi karma pratipadyate /
agnimidhvā prāgagrairityādi ājyabhāgānte karmaṇi kṛte athānantaramupotthāya enāmāsīnāṃ vajhūṃ tṛtīyasyānuvākasyādito dvābhyāmṛgbhyāṃ'somaḥ prathama'ityetābhyāmabhimantrayeta /
agnerupasamādhānādi vacanaṃ tantraprāptyartham /

ājyabhāgāntagrahaṇamabhiman6ṇāderuttarasya karmaṇa- kālopadeśārtham /
athaśabdo'vasthāntarapradarśanārthaḥ /
ājyabhāgāntamāsīnaḥ kṛtvā atotthāyābhimantraṇādi pratipadyata iti /
tathā ca bodhāyanaḥ-athāsyā upotthāya hṛdayadeśa (bau.gṛ.1-4-1) miti /
āśvalāyanaśca-tiṣṭhan prāṅmukhaḥ pratyaṅmukhyā āsīnāyā (āśva.1-7-3) iti /
enāmityucyate agnerabhimantraṇaṃ śaṅkīti /
uttarābhyāmiti vaktavye ādito dvābhyāṃ ityucyate mantrasamāmnāye anuvākavyavasthāpradarśanārtham /
tena"śeṣaṃ samāveśane jape"dityādāvanuvākaśeṣasya grahaṇam //10//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 4.10)

athaṃ tantropadeśaḥ kramārtha ityuktameva /
yadi tu lājahomāstantraśūnyā āgantukāḥ, tadā sa kramatantravidhānārtaḥ /
athoti pūrvavat /

kecit kalpāntarasiddho potthānānantaryapradarśamārthamiti //


enāṃ vajhūṃ varaḥ ādita a nuvākasya'somaḥ prathamaḥ'ityasya'somaḥ prathamaḥ'iti dvābhyāṃ ṛgbhyāmabhimantrayeta //10//

7. pāṇigrahaṇam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Consider supporting this website: