Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

athājyabhāgau juhotyagnaye svāhetyuttarārdhapūrvārdhe somāya svāheti dakṣiṇārdhapūrvārdhe samaṃ pūrveṇa // ĀpGs_2.6 //


Haradatta’s Anākulā-vṛtti (sūtra 2.6)

agreruttarabhāga uttarārdhaḥ, pūrvabhāgaḥ pūrvādhaḥ tayorantarālaṃ uttarārdhapūrvārdhaḥ /
samamitni deśataḥ /
samaṃ tau hotavyau na viṣamāvityarthaḥ /
upadeśādāghārānantarye siddhe atheti vacanaṃ sambodhanārtham /
kiṃ siddhaṃ bhavati ?āghārayorājyabhāgayośca sādharmya siddhaṃ bhavati /
tena jeyotiṣmatyagnau homaḥ /
āghārayoḥ prasiddho dharmaḥ /
tasyājyabhāgayorapi pravṛttiḥ /

tathā ājvabhāgayoḥ prasiddho dharmaḥ āsīnahomo'pyucchvāsābhāvaśca /
tasyāghārayorapi pravṛttiḥ /
tena yaduktamuttarasminnapyāghāre sthānābhiprāṇane na bhavata iti tadupapannaṃ bhavati /
ājyabhāgā vitihomayossaṃjñā /
prayojanamagnerupasamādhānādyājyabhāgānta ityevamādayaḥ //6//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 2.6)

itha āghārānantaraṃ arthakṛtyamapyakṛtvā'jyabhāganāmakāvapūrvau homau juhoti /
tatra prathamamagnaye svāheti mantreṇāgneru ttarārdhapūrvārdhe, prāgudījyāmitrtaḥ /
dvitīyaṃ somāya svāheti dakṣiṇārdhapūrvordhe , dakṣiṇapūrvasyāmityarthaḥ /
samaṃ pūrveṇa āghārasambhedamavadhiṃ kṛtvākṣṇayā rajvā yāvatyantare pūrvo hutaḥ tāvatyantara evottaraṃ juhoti, na punassannikṛṣṭaṃ viprakṛṣṭaṃ //6//

11 pradhānahomānantaraṃ jayādīnāṃ vidhānam /

Like what you read? Consider supporting this website: