Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

yathopadeśaṃ pradhānāhutīrhutvā jayābhyātānānrāṣṭrabhṛtaḥ prājāpatyāṃ vyāhṛtīrvihṛtāḥ sauviṣṭakṛtīmittyupajuhoti | yadasya karmaṇo'tyarīricaṃ yadvā nyūnamihākaram | agniṣṭatsviṣṭakṛdvidvāntsarvasviṣṭaṃ suhutaṃ karotu svāheti // ĀpGs_2.7 //


Haradatta’s Anākulā-vṛtti (sūtra 2.7)

yathopadeśamiti /
yasmin yasmin karmaṇi - pradhānāhutaya ityupadśyante, yathā"anvārabdhāyāmuttarā āhutī" (āpa.gṛ.142)rititāstā ityartaḥ /
jayāḥ "cittañca cittiśca"(tai.saṃ.3-4-4) ityevamādayaḥ /
abhyātānāḥ "agnirbhūtānāṃ (tai.saṃ.3-4-5) ityādaya- /
rāṣṭrabhṛta- "ṛtāṣāḍṛtadhāme"(tai.saṃ.3-4-7) tyādayaḥ /
prajāpate na tvadetānītyeṣā prājāpatyā /

vyāhṛtayaḥ prasiddhāḥ /
vidṛtavacanaṃ samastanivṛttyartham /
eteṣāmanupadeśaḥ siddhattvāt /
sauviṣṭakṛtī aprasiddhattvāt paṭhitā /

nanveṣāpi sūtre paṭhitā -"yadasya karmaṇo'tyarīricaṃ yadvānyūnamihākaram /
agniṣṭatsviṣṭakṛdvidvāntsarva sviṣṭaṃ suhutaṃ karotu svāhe"ti sarvaprāyaścitteṣu, (āpa.śrau.3-12-9) evaṃ tarhi etat jñāpayati pākayajñavidhirayaṃ anyeṣāmapi keṣāñcit sādhāraṇa iti /
dṛśyate ca kālagireyāṇāmanena pravṛtti- vivāhādiṣu"karmasu"ye homāścoditāḥ teṣvetasya prāptyartha teṣāṃ kālopadeśārtamidam /
jayādīnāṃ purastādājyabhāgayoścopariṣṭhāt pradhānāhutaya iti nārthaḥ /
etadarthenānena tatraivobhayorapyupadiṣṭatvāt /
'agnerupasamādhānādyajyabhāgānta uttarāhutīrhutvā'iti"sthālīpākājjuhoti"ityatideśāt tatra prāptiḥ /
pārvaṇe tu tathā āgneyasthālīpākavidhau vakṣyāmaḥ /

atha yeṣvā'jyabhāgānta'iti vā'jayādi pratipadyata'iti vacanaṃ nāsti yathā paṇyaphalīkaraṇahome tatra prāptyarthemidamucyate /
vivāhādiṣu tatra vidhānamanarthakaṃ, ājyabhāgānte jayādi pratipadyata iti vacanāt paṇyahomādayo'pūrvā yāvaduktadharmāṇaḥ /
idaṃ tarhi prayodanaṃ kavyāntaroktāni nityāni naimittikānikāmyāni yadyasmadādibhiranuṣṭhīyante tadā teṣvapi etasya tantrasya pravṛttiryathā syāditi /
nanvetadapi pārvaṇātideśadarśanāt siddhamācārādyānigṛhyante iti;satyaṃ pakvahomeṣu siddhaṃ, na tvājyahomeṣu'kūśmāṇḍairghṛtami'tyādiṣu, tasyāpakvaviṣayatvāt /
vivāhādiṣu tantravidhānaniyamārtha yasmin gṛhamedhacoditāsteṣu atrāgnerupasamādhānādyājyabhāgānta iti jayādipratipadyata iti vacanaṃ tatraiva tantrapravṛttiḥ iti /
tena paṇyahomādayo yāvaduktadharmāṇa iti siddham /
pradhānāhutigrahaṇaṃ jayāderājyabhāgāntasya ca tatra prasidhdyartham /

upajuhotīti upaśabda ānantaryārthaḥ /
tena pradhānāhutyanantaramupahomāḥ /
teneśānayajñe pariṣecanānte baliharaṇaṃ bhavati /
śrāddhe vānupadeśanaṃ sthālīpāke ca bahirranupraharaṇaṃ sauviṣṭakṛtīmityucyate sviṣṭakṛddevateti jñāpanārtham /
tenājyahomasviṣṭakṛt pakvahomeṣu bhavati //7//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 2.7)

yathopadeśaṃ yena havirādinā vivāhādiṣu pradhānāhutaya upadiṣṭāstena tena vidhānena hutvā /
jayāḥ cittaṃ ca svāhe(tai.saṃ.#ra-4-4) ti trayodaśa /
agnirbhūtānāmadhipatissamāvatvasminniti(tai.saṃ.3-4-7) rāṣṭrabhṛto dvāviṃśatiḥ /
tatra ṛtāṣāḍityanudrutya'tasmai svāhe'tyantena prathamāhutiṃ juhoti /
'tābhyassvāhā'ityetāvataivottrām /
evamuttre pañca paryāyāḥ /
tatra'nāma sa idaṃ brahmā'ityanuṣaṅgaḥ /
'tābhyaḥ svāhā'iti ca /
'bhuvanasya pate... svastibhisvāhā'iti trayodaśī /
'parameṣṭhī'tyādayaḥ pūrvavaccatvāraḥ paryāyāḥ /
'sano bhuvanasya pate..... yaccha svāhā'iti dvāviṃśī /
'prajāpate na tvetāni'iti ṛkprājāpatyā /
prājāpatyayarcā valmīkavapāyāmavanayet'(tai.brā.3-7-2) iti śruteḥ /
sūtrakāreṇa'prajāpate na tvadetānī'ti prājāpatyayarcā valmīkavapāyāmavanīya'; (āpa.śrau.9-2-4) iti vyākhyātatvāt /
vyāhṛtī vihṛtāḥ 'bhūḥ svāhā, bhuvaḥ svāhā suvaḥ svāhā'iti /
sauviṣṭakṛtī 'yadasya'; karmaṇaḥ iti ṛk /
ātra cāsyāḥ sviṣṭakṛddevatāktvaṃ liṅgādeva sugamam /
devatājñānasya karmāṅgatvamapi"yo ha aviditārṣeyacchandodevatābrāhmaṇena mantreṇa yājayati vādhyāpayati sthāṇumṛcchati"ityādiśruteḥ, aviditvā ṝṣiṃ chando daivataṃ yogameva ca /

yo'dhyāpayejjapedvāpi pāpīyān jāyate tu saḥ //


iti smṛteśca siddham /
ato yatrarṣe yādijñānānāṃ naivaṃvidhiḥ tatra tāni pākṣikāṇīti gamyate /
evametā jayādikā

aṣṭapañcāśadāhutīḥ pradhānahomānantaramupajuhot /
yatrāpi sarpabalāyādau pārvaṇātidiṣṭaḥ sviṣṭakṛta tatrāpi pradhānāhutyanantaramevaitāḥ /
tataḥ sviṣṭakṛt; ktvāpratyatyāt, upopasargācca //


kecit-sviṣṭakṛto'nantaraṃ jayādayaḥ'agniḥ sviṣṭakadvitīya- (āpa.gṛ.7-7) iti sviṣṭakṛta- pradhānatulyadharmatvajñāpanāditi /

nanu-yadyatyaiva sarvapradhānahomānantara sādhāraṇyena jayādaya upadiṣṭāḥ kimartha tatra tatra'jayādi pratipadyate'iti vacanam ? ucyate-yatraitadvacanaṃ nāsti pārvaṇādau na tatra jayādaya ityevamartham /
evaṃ tarhyatra sādhāraṇavidhānamevānarthakam /
na ;kevalaṃ jayādivijhyarthatvāt /
anyathā vivāhādā veteṣvanvārambho'pi syāt /
kiñca asminnasatitatra tatra'jayābhyātānāni'tyādimantrasannāma ityante gururgranthaḥ punaḥ punaḥ paṭhitavyassyāt /
tasmādanvārambhādinivṛttyarta granthalāghavārtha cedaṃ sādhāraṇavidhānam /

kecit- yatrājyabhāgāntaṃ purastāttantraṃ tatra sarvatra jayādyuttaratantram /
etayormadhye'yathopadeśaṃ pradhānāhutīḥ'ityādiśeṣeṇa pradhānahomānāṃ vidhānāt /
āgneye'pi ca sthālīpāke jayādirvidyata eva,'siddhamuttaram'(āpa.gṛ.7-14) iti padadvayasūtreṇa jayādyuttaratantropadeśāt

māsiśrāddhe ddhādau ca'pārvaṇena'(āpa.gṛ.7-23) ityātideśāt /
ājyahomeṣu jayādyanantaraṃ śrautavat tūṣṇīṃ paridhīnagnau prahṛtya tān darvīsaṃsrāveṇābhijuhoti;paridhitatsaṃskārāṇāṃ śrautavadabhyanujñānasyoktatvāt, kṛtakāryāṇāṃ pratipattyapekṣatvāt ācārācca /
śamyāścet, asmin kāle apohyā;'atha śamyā upodya'(bau.gṛ.1-4-37) iti bodhāyanavacanāt, ācārācca //7//

12 agneruttaraṃ pariṣecanam /

Let's grow together!

I humbly request your help to keep doing what I do best: provide the world with unbiased sources, definitions and images. Your donation direclty influences the quality and quantity of knowledge, wisdom and spiritual insight the world is exposed to.

Let's make the world a better place together!

Like what you read? Help to become even better: