Apastamba Grihya-sutra [sanskrit]

41,347 words | ISBN-10: 8186937838 | ISBN-13: 9788186937839

The Sanskrit edition of the Apastamba Grihya-sutra with the commentaries of Haradatta (called the Anakula-vritti) and Sudarshana (called the Grihyatatparyadarshana-vyakhya). The Apastamba Grihyasutra is a short treatise on Vedic rituals which, together with the Hiranyakeshin-grihya-sutra, belongs to the Taittiriya School of the Black Yajur-Veda. Original titles: Āpastambagṛhyasūtra (आपस्तम्बगृह्यसूत्र), Haradatta Anākulāvṛtti (हरदत्त अनाकुलावृत्ति), Sudarśana Gṛhyatātparyadarśanavyākhyā (सुदर्शन गृह्यतात्पर्यदर्शनव्याख्या)

brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya // ĀpGs_1.21 //


Haradatta’s Anākulā-vṛtti (sūtra 1.21)

prakṛtatvādagneḥ dakṣiṇata- /
tatrāpareṇāgniṃ dakṣiṇātirkamya tūṣṇīṃ tṛmaṃ nirasyopaveśanamicchanti /
agreṇāgniṃ parityānye /

'hautrabrahmatve svaṃ kurvan brahmāsanamupaviśya ci(cha)tramuttarāsaṅgaṃ kamaṇḍaluṃ tatra kṛtvādhānyat kuryā (khā0sū01-1-26.) diti kalpāntaram /

kṛtākṛtamājyahomeṣu paristam /
tathājyabhāgau brahmā vedā(tyā)śvalāyanaḥ //13//

________________________


Sudarśana’s Gṛhyatātparyadarśana-vyākhyā (sūtra 1.21)

agnimidhveti prakṛtatvāt agnerdakṣiṇato darbheṣu kaṃcidbrahmaṇamupaveśayet /
na tu darśapūrmamāsavadbrahmāṇaṃ, samānavidhānavacanānām

codanāliṅgāni vinātra tadīyasya brahmamaḥ prāptyabhāvāt,'brāhmaṇaṃ dakṣiṇato darbheṣu niṣādya'iti kṛtsnavidhānācca /
tenātra brahmadharbhāvaraṇatṛṇanirasanādayo na kartavyāḥ /
pitṛbhūtartvikpakṣe'pi yaḥ piturbrahmā sa evātra niṣādyata iti niyamo nāsti //


anye tu-śraute brahmā dakṣiṇenāgniṃ darbeṣu niviṣṭo dṛṣṭa- /
tatheva bahvṛcānāṃ chandogānāṃ ca gṛhye brahmetyeva coditaḥ /
ato'trāpi'brāhmaṇaṃ dakṣiṇata'; iti lakṣaṇayā brahmaiva codyate /
tena sambhavanto brahmadharmā ihāpīti /
tanna, svagṛhyasthasya brāhmaṇaśabdasya śrutyartatyāgena paragṛhyāllakṣaṇāśrayaṇasyāyuktatvāt /
na ca dakṣiṇato niṣaditasya brāhmamamātrasya brahmatvaṃ sūtrakārasyeṣṭam /
yadi hi tathā syāt,'yaṃ brāhmaṇaṃ vidyāṃ vidvāṃsaṃ yaśo narcchet" (āpa.śrau.14-13-7). ityatrālpairevāśraraiḥ'brahmaṇe varaṃ dadāti'iti brūyāt, na punastriguṇaiḥ'yo dakṣiṇata āste tasmai varaṃ dadāti"(āpa.śrau.14-13-9.) iti /
sambhavatāṃ dharmāṇāṃ prāptau mantrāṇāmapi prāptirdurvārā /
'brāhmaṇaṃ dakṣiṇato niṣādya'; ityatrānuktānāṃ mantrādīnāṃ parisaṃkhyeyaṃ ceti vadatāṃ coktirītyā svārtaparatve sambhavati doṣatrayayuktaparisaṃkhyāśrayaṇaṃ nirhetukam //21//

6 ājyasaṃskāraḥ /

Like what you read? Consider supporting this website: