Ratnamalavadana [sanskrit]

83,177 words | ISBN-10: 8172702957 | ISBN-13: 9788172702953

The Sanskrit edition of the Ratnamalavadana: a collection of Buddhist stories (avadana) belonging to the Mahayana tradition. Literally, “a garland of precious gems” or “a collection of edifying tales”, these 38 stories revolve around king Ashoka and the monk Upagupta. Original titles: Ratnamālāvadāna (रत्नमालावदान), Ratnamālā-āvadāna (रत्नमाला-आवदान, Ratnamala-avadana)

Chapter 25 - Dūta-avadāna

athāśoko mahīpālaḥ kṛtāṃjalipuṭo mudā |
upaguptaṃ guruṃ natvā punarevamavocat || 1 || {1}
[Analyze grammar]

bhadanta śrotumichāmi punaranyatsubhāṣitaṃ |
tadyathā guruṇākhyātaṃ tathādeṣṭuṃ ca me 'rhati || 2 || {2}
[Analyze grammar]

iti saṃprārthitaṃ rājñā śrutvā so 'rhanmahāmatiḥ |
upagupto nareṃdraṃ taṃ samāmaṃtryaivamādiśat || 3 || {3}
[Analyze grammar]

śṛṇu rājanmahābhāga yathā me gurubhāṣitaṃ |
tathāhaṃ te pravakṣyāmi śrutvā cātrānumodaya || 4 || {4}
[Analyze grammar]

tadyathā bhagavānbuddhaḥ śrīghanaḥ sa munīśvaraḥ |
sarvajñaḥ sugataḥ śāstā dharmarājo vināyakaḥ || 5 || {5}
[Analyze grammar]

bhikṣubhiḥ śrāvakaiḥ sārddhaṃ bhikṣuṇībhiśca celakaiḥ |
upāsakagaṇaiścāpi tathā copāsikāgaṇaiḥ || 6 || {6}
[Analyze grammar]

rājagṛhapuropānte gṛddhakūṭe nagottame |
veṇuvane mahodyāne karaṃdakanivāpake || 7 || {7}
[Analyze grammar]

sarvasatvahitārthena bodhicaryāṃ prakāśayan |
saddharmaṃ samupādiśya vijahāra prabhāsayan || 8 || {8}
[Analyze grammar]

tatsaddharmāmṛtaṃ pātuṃ sarve lokā upāgatāḥ |
devā daityāśca nāgāśca yakṣagaṃdharvakinnarāḥ || 9 || {9}
[Analyze grammar]

grahā vidyādharāḥ siddhā rākṣasā garuḍā api |
lokapālagaṇāścāpi tīrthikāśca maharṣayaḥ || 10 || {10}
[Analyze grammar]

brāhmaṇāḥ kṣatriyā bhūpā vaiśyāśca māṃtriṇo 'pi ca |
amātyāḥ śreṣṭhinaścāpi gṛhasthāśca mahājanāḥ || 11 || {11}
[Analyze grammar]

vaṇijaḥ sārthavāhāśca śilpinaḥ paurikāstathā |
grāmyā jānapadāścāpi tathā kārpaṭikā api || 12 || {12}
[Analyze grammar]

tathānye 'pi janāścaivaṃ sarve tatra samāgatāḥ |
dṛṣṭvā taṃ śrīghanaṃ natvā samabhyarcya yathākramaṃ || 13 || {13}
[Analyze grammar]

kṛtāṃjalipuṭāḥ sarve parivṛtyopatasthire |
tataḥ sa bhagavāṃ dṛṣṭvā sarvāṃstāṃ samupasthitān |
ādimadhyāṃtakalyāṇaṃ saddharmaṃ samupādiśat || 14 || {14}
[Analyze grammar]

tatsaddharmāmṛtaṃ pītvā sarve lokāḥ prabodhitāḥ |
dharmavaiśeṣamājñāya babhūvurbodhisādhinaḥ || 15 || {15}
[Analyze grammar]

evaṃ sa bhagavāṃstatra nityaṃ saddharmamādiśan |
varṣāsu vyaharal lokahitaṃ kṛtvā sasāṃghikaḥ || 16 || {16}
[Analyze grammar]

tasmiṃstu samaye tatra śrāvastyāṃ puri sattamaḥ |
anāthapiṃḍadaḥ śreṣṭhī gṛhapatirmahājanaḥ || 17 || {17}
[Analyze grammar]

triratnabhaktimāndātā saṃbuddhadarśanotsukaḥ |
prasenajinmahīpālaṃ praṇatvā prārthayattathā || 18 || {18}
[Analyze grammar]

jaya deva mahāraja jānīyāttadbhavānapi |
yadasmābhi munīndro 'sau suciraṃ nābhidṛśyate || 19 || {19}
[Analyze grammar]

tattasmātra munīndrasya darśane tṛṣitā vayaṃ |
bhagavaṃtaṃ munīndraṃ taṃ draṣṭumichāmahe 'dhunā || 20 || {20}
[Analyze grammar]

tadbhavān samupāmaṃtrya bhagavaṃtaṃ jagadguruṃ |
atra lokahitārthāya vijayituṃ samarhati || 21 || {21}
[Analyze grammar]

iti saṃprārthitaṃ tena gṛhādhipatinā sadā |
śrutvā sa bhūpatī rājā taṃ gṛhapatimabravīt || 22 || {22}
[Analyze grammar]

kiṃ tvayā śrūyate sādho bhagavān sa munīśvaraḥ |
etarhi tiṣṭhate kutra varṣāsu saha sāṃghikaiḥ || 23 || {22!}
[Analyze grammar]

iti rājñoditaṃ śrutvā so 'nāthapiṇḍado gṛhī |
taṃ nareṃdraṃ samālokya punarevamabhāṣata || 24 || {23}
[Analyze grammar]

śrutaṃ mayā mahārāja bhagavān sa sasāṃghikaṃ |
rājagṛhe 'dhunā prāvṛtsamaye 'pyavatiṣṭhate || 25 || {24}
[Analyze grammar]

iti tena samākhyātaṃ śrutvā sa nṛpatistataḥ |
dūtamekaṃ samāhūya pura evamupālapat || 26 || {25}
[Analyze grammar]

ehi tvaṃ bho mahāsādho śrutvā me vacanaṃ drutaṃ |
tatra rājagṛhe gatvā bhagavata upācara || 27 || {26}
[Analyze grammar]

asmākaṃ vacanaistasya śāstuḥ pādāmbuje namaḥ |
natvā dehādi sarvatra kauśalyaṃ paripṛcha ca || 28 || {27}
[Analyze grammar]

evaṃ cāpi munestasya puro vijñāpayādarāt |
kauśalye nṛpatī rājā bhagavaṃtaṃ draṣṭumichati || 29 || {28}
[Analyze grammar]

tathā sarve 'pi lokāśca śrāvastyāyāśca paurikāḥ |
triratnadarśanaṃ kartumabhivāṃchanti sāṃprataṃ || 30 || {29}
[Analyze grammar]

bhavaddharmāmṛtaṃ cāpi pātumichaṃti sarvavit |
tatsasaṃgho bhavāṃstatra kṛpayāgaṃtumarhati || 31 || {30}
[Analyze grammar]

iti rajñoditaṃ śrutvā tatheti pratimoditaḥ |
taṃ nṛpaṃ sāṃjalirnatvā drutaṃ rājagṛhaṃ yayau || 32 || {31}
[Analyze grammar]

tatra rājagṛhe gatvā sa dūtaḥ pratinaṃditaḥ |
vilokya suprasannātmā gṛdhrakūṭe upācarat || 33 || {32}
[Analyze grammar]

tatra sa dūrato dṛṣṭvā bhagavaṃtaṃ pramoditaḥ |
upetya sāṃjalirnatvā prārthayadevamādarāt || 34 || {33}
[Analyze grammar]

bhagavannātha sarvajña vaṃde te caraṇāmbuje |
yadarthe 'hamihāyāmi tajjānīyādbhavāṃ jinaḥ || 35 || {34}
[Analyze grammar]

tathāpyahaṃ jagacchāstuḥ puro vijñāpayāmi tat |
bhagava sarvavid rājā prasenajitsukauśalaḥ || 36 || {35}
[Analyze grammar]

bhavatāṃ vaṃdate pādau kuśalaṃ cāpi pṛchate |
tathā ca bhagavan sarve śrāvastyeyāśca paurikāḥ || 37 || {36}
[Analyze grammar]

vaṃdaṃte bhavatāṃ pādau pṛchaṃte cāpi kauśalaṃ |
nṛpādi sarvalokāśca bhavatāṃ darśanotsukāḥ || 38 || {37}
[Analyze grammar]

triratnaṃ draṣṭumichāma ityevaṃ pravadanti te |
bhavaddharmāmṛtaṃ cāpi pātumichaṃti te 'dhunā || 39 || {38}
[Analyze grammar]

nṛpatipramukhāḥ sarve tṛṣṇārditā ivāmṛtaṃ |
tatsādhu bhagavāṃstatra śrāvastyāṃ puri sāṃprataṃ |
anukampāmupādāya vijayatāṃ sasāṃghikaḥ || 40 || {39}
[Analyze grammar]

ityukte tena dūtena bhagavān sa munīśvaraḥ |
taṃ dūtaṃ puruṣaṃ dṛṣṭvā samāmaṃtryevamādiśat || 41 || {40}
[Analyze grammar]

bho puruṣa mahārājo bimbisāro nṛpādhipaḥ |
yadyanujñāṃ dadātyatra tadā yāsyāmyahaṃ dhruvaṃ || 42 || {41}
[Analyze grammar]

tatsādhu nṛpatestasya bimbisārasya bhūbhṛtaḥ |
anujñāprārthanāṃ kṛtvā gachāyāsyāmyahaṃ tadā || 43 || {42}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa dūta ādarāt |
tatheti taṃ muniṃ natvā rājño 'ntikamupācarat || 44 || {43}
[Analyze grammar]

tatra sa samupāśritya bimbisāraṃ narādhipaṃ |
sāṃjaliḥ purato gatvā praṇatvaivaṃ nyavedayat || 45 || {44}
[Analyze grammar]

jaya deva mahārāja prasīdānugrahaṃ kuru |
prasenajinmahībharturdūto 'haṃ samupāgataḥ || 46 || {45}
[Analyze grammar]

mahārāja mahīpāla prasenajitsa kauśalaḥ |
bhagavato munīndrasya darśanamabhivāṃchati || 47 || {46}
[Analyze grammar]

tathā sarve 'pi lokāśca śrāvastryeyāḥ sapaurikāḥ |
triratnasya jagadbhartuḥ praṣṭumichanti sāṃprataṃ || 48 || {47}
[Analyze grammar]

tadasya trijagacchāsturbhagavato bhavānprabho |
tatrānugamane 'nujñāṃ kṛpayā dātumarhati || 49 || {48}
[Analyze grammar]

iti tenārthitaṃ śrutvā bimbisāraḥ sa bhūpatiḥ |
taṃ dūtaṃ samupālokya cireṇaivamabhāṣata || 50 || {49}
[Analyze grammar]

sadho sa bhagavānstatra yadi gaṃtuṃ samichati |
tadatra kiṃ vadiṣyāmi yatrechettatra gachatu || 51 || {50}
[Analyze grammar]

iti rājñā samādiṣṭaṃ śrutvā dūtaḥ sa moditaḥ |
bimbisāraṃ nareṃdraṃ taṃ natvā yayau jināntike || 52 || {51}
[Analyze grammar]

tatra sa sahasā gatvā śrīghanaṃ taṃ munīśvaraṃ |
kṛtāṃjalipuṭo natvā prārthayadevamādarāt || 53 || {52}
[Analyze grammar]

bhagavaṃstena bhūpena hyanujñāto 'si sāṃprataṃ |
tatsasaṃgho bhagavāṃstatra vijayituṃ samarhati || 54 || {53}
[Analyze grammar]

iti tenoditaṃ śrutvā bhagavān sa munīśvaraḥ |
enaṃ dūtaṃ samālokya tūṣṇībhūtvādhyuvāsa tat || 55 || {54}
[Analyze grammar]

tataḥ sa bhagavān varṣātrimāsānta sasāṃghikaḥ |
sarvatra maṃgalaṃ kṛtvā pratasthe saṃprabhāsayan || 56 || {55}
[Analyze grammar]

tadā sa puruṣo dūtastadvihārādvinirgataḥ |
sahasā rathamāruhya saṃpratasthe puraḥ pathi || 57 || {56}
[Analyze grammar]

tatra sa bhagavaṃtaṃ padbhyāṃ saṃprasthitaṃ pathi |
dṛṣṭvaiva sahasā tasmād rathātsvayamavātarat || 58 || {57}
[Analyze grammar]

tatra sa sahasopetya bhagavantaṃ munīśvaraṃ |
sāṃjaliḥ purato gatvā praṇatvaivamavocata || 59 || {58}
[Analyze grammar]

prasīdatu jagannātha mamānukampayā bhavān |
idaṃ rathaṃ samāruhya vijayatāṃ sasāṃghikaḥ || 60 || {59}
[Analyze grammar]

iti tenoditaṃ śrutvā bhagavān sa jagadguruḥ |
taṃ dūtaṃ puruṣaṃ dṛṣṭvā tatraivaṃ samupādiśat || 61 || {60}
[Analyze grammar]

ṛddhipādarathenāhaṃ samyagvyāyāmavarttinā |
pracarāmi mahīṃ kṛtsnāmakṣataḥ kleśakaṣṭakaiḥ || 62 || {61}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa sa dūtaḥ pratibodhitaḥ |
bhūyo 'pi sāṃjalirnatvā prārthayattaṃ munīśvaraṃ || 63 || {62}
[Analyze grammar]

yadyapi bhagavānṛddhiyānayāyī tathāpi tu |
mamānugrahamādhātuṃ gṛhyatāmanukampayā || 64 || {63}
[Analyze grammar]

iti tenārthitaṃ śrutvā bhagavān sasāṃghikaḥ |
ṛddhyā rathopari sthitvā saṃpratasthe prabhāsayan || 65 || {64}
[Analyze grammar]

tatra mārgeṣu sarvatra bhagavān sasāṃghikaḥ |
bhāsayanmaṃgalaṃ kṛtvā śrāvastīpuramāyayau || 66 || {65}
[Analyze grammar]

tatra sa puruṣo dūtaḥ sahasā pracaranpuraḥ |
prasenajinnarendrasya gatvaivaṃ saṃnyavedayat || 67 || {66}
[Analyze grammar]

jaya deva mahārāja diṣṭyā varddhasva sāṃprataṃ |
yadasau bhagavāṃcchāstā sasaṃgho 'tra samāgataḥ || 68 || {67}
[Analyze grammar]

iti tenoditaṃ śrutvā prasenajitsa bhūpatiḥ |
tatra sarvatra mārgeṣu śodhayitvābhyaśodhayat || 69 || {68}
[Analyze grammar]

chatradhvajavitānaiśca samaṃtato 'bhyamaṃḍayat |
tataḥ sa nṛpati rājā tūryasaṃgītivādanaiḥ |
sajano bhagavantaṃ taṃ pratyudyayau mahotsavaiḥ || 70 || {69}
[Analyze grammar]

tatra samudito rājā samaṃtrijanapaurikaḥ |
dūrāttaṃ śrīghanaṃ dṛṣṭvā padbhyāṃ carannupācarat || 71 || {70}
[Analyze grammar]

tatropetya sa bhūpālaḥ sasaṃghantaṃ munīśvaraṃ |
praṇatvā sāṃjaliḥ sthitvā puro dṛṣṭvaivamabravīt || 72 || {71}
[Analyze grammar]

bhagavannātha sārvajña kaccicca kuśalaṃ tanau |
bhavatāṃ viṣaye hyatra viharasva sasāṃghikaḥ || 73 || {72}
[Analyze grammar]

tathā sarve 'pi lokāśca samaṃtrijanapaurikāḥ |
sāṃjalayaḥ praṇatvaivaṃ prārthayaṃstaṃ munīśvaraṃ || 74 || {73}
[Analyze grammar]

svāgataṃ bhagavaṃcchāsta vijayasva kṛpānidhe |
sadātra svāśrame sthitvā viharasvānukampayā || 75 || {74}
[Analyze grammar]

ityuktvā sarvalokāste nṛpatipramukhā mudā |
pūjādi maṃgalotsāhaiḥ prāveśayaṃstataḥ pure || 76 || {75}
[Analyze grammar]

tataḥ sa bhagavāndṛṣṭvā sarvāṃstān saṃpramoditān |
nṛpatipramukhāndatvā bhadrāśiṣaṃ samācarat || 77 || {76}
[Analyze grammar]

tatra sa bhagavāṃstasyāḥ śrāvastyā gopurāntike |
avatīrya yathā padbhyāṃ pracakrāma sasāṃghikaḥ || 78 || {77}
[Analyze grammar]

tatra sa śrīghano nāthaḥ prabhāsayan samaṃtataḥ |
sarveṣāṃ bhadratāṃ kurvanpraviveśa sasāṃghikaḥ || 79 || {78}
[Analyze grammar]

praviṣṭe nagare tatra saṃbuddhe sugate jine |
tatpuṇyasuprabhāvyāpte sarvatrāpyabhavacchubhaṃ || 80 || {79}
[Analyze grammar]

aṃdhā rūpāṇi prādrākṣurvadhirāḥ śuśruvu ravaṃ |
ye ca hīneṃdriyāste 'pi sarve pūrṇendriyā vabhuḥ || 81 || {80}
[Analyze grammar]

kṣudhāgniparitaptāṃgāste 'bhavanparitṛptitāḥ |
pipāsāparidagdhāṃgāste 'pyāsan saṃpratarpitāḥ || 82 || {81}
[Analyze grammar]

kucelā durbhagāṃśā ye śuddhāṃśukāḥ śubhāṃśikāḥ |
cirarogāturā yena nīrogā valino 'bhavan || 83 || {82}
[Analyze grammar]

unmattāḥ smṛtimaṃtaśca daridrā dhanino 'bhavan |
ciravairānuvaddhā ye te 'pyāsanmaitrabhāvinaḥ || 84 || {83}
[Analyze grammar]

caṃḍālāśca dayāvantaḥ krodhinaḥ kṣāntibhāvinaḥ |
labdhāśca niḥspṛhā āsanīrṣyālavaśca sādhavaḥ || 85 || {84}
[Analyze grammar]

matsariṇaśca dātāraḥ kṛpaṇāḥ saṃtoṣitāśayāḥ |
adharmakāmasaṃraktāste dharmakāmasādhinaḥ || 86 || {85}
[Analyze grammar]

mṛṣāvādaratā ye ca te 'pyāsan satyabhāṣiṇaḥ |
paiśunyābhiratā ye ca te 'pi viśrambhabhojanāḥ || 87 || {86}
[Analyze grammar]

saṃbhinnalāpino duṣṭāste 'pi saṃtaḥ samārjavāḥ |
pāruṣyaṃvādinaḥ krūrāste āsanpriyavādinaḥ || 88 || {87}
[Analyze grammar]

ye 'bhidhyālavaste 'pi sajjanā kīrtimāninaḥ |
vyāpādaniratā ye ca te 'pi satvahitārthinaḥ || 89 || {88}
[Analyze grammar]

mithyādṛṣṭicarā ye ca te dharmasatyadṛṣṭayaḥ |
bodhicaryāsamutsāhāḥ sarve puṇyārthino 'bhavan || 90 || {89}
[Analyze grammar]

evamanye 'pi ye satvā duḥkhinaḥ pāpasaṃratāḥ |
sarve te sukhinaḥ saṃtaḥ saddharmavāṃchino 'bhavan || 91 || {90}
[Analyze grammar]

sugaṃdhinaḥ sukhasparśāḥ śītalā vāyavo vavuḥ |
prasedire diśaḥ sarvāḥ puṣpāṇi vavṛṣurghanāḥ || 92 || {91}
[Analyze grammar]

suraduṃdubhayo neduḥ prasasāra mahodadhiḥ |
pracacāra mahī ṣaḍdhā prajujvaluḥ śubhāgnayaḥ || 93 || {92}
[Analyze grammar]

babhūvuḥ pādapāḥ sarve phalapuṣpābharānattāḥ |
aṣṭāṃgaguṇayuktāmbuparipūrṇajalāśrayāḥ || 94 || {93}
[Analyze grammar]

anekadhāturatnādi nidhayaḥ pracakāsire |
nispannaśasyasaṃpannā bahhūva vasudhā tadā || 95 || {94}
[Analyze grammar]

bahukṣīrapradā gāva auṣadhayo guṇānvitāḥ |
rasāśca suguṇā āsanphalāni surasāni ca || 96 || {95}
[Analyze grammar]

evaṃ tatra subhadrāṇi sarvatrāpyabhavaṃstadā |
upadravāśca sarve 'pi sarvatra vilayaṃ gatāḥ || 97 || {96}
[Analyze grammar]

sarve vighnagaṇā duṣṭā te 'pyatra vilayaṃ yayuḥ |
sarve satvāḥ sukhāḍhyāśca pracerire praharṣitāḥ || 98 || {97}
[Analyze grammar]

evaṃ tadā munīndrasya prabhāvena samaṃtataḥ |
saddharmamaṃgalotsāhaṃ babhūva nirupadravaṃ || 99 || {98}
[Analyze grammar]

evaṃ sa bhagavāṃstatra kṛtvā bhadraṃ prabhāsayan |
pradakṣiṇakrameṇaivaṃ pracakrāma nṛpālaye || 100 || {99}
[Analyze grammar]

tatra śodhāntare ramye prāsāde pariśodhite |
chatradhvajavitānaiśca maṇḍite visṛtāsane || 101 || {100}
[Analyze grammar]

praviśya pādyamādāya nṛpadattaṃ sasāṃghikaḥ |
bhagavānbhāsayaṃstatra śuddhāsane samāśrayan || 102 || {1}
[Analyze grammar]

tathā te sāṃghikāścāpi sarve dattaṃ mahībhujā |
svayaṃ samādāya svasvāsane samāśrayat || 103 || {2}
[Analyze grammar]

evaṃ tatra samāsīnaṃ śrīghanaṃ taṃ sasāṃghikaṃ |
nṛpatipramukhāḥ sarve lokā dṛṣṭvā pramoditāḥ || 104 || {3}
[Analyze grammar]

sarvapūjopahārāṃgaiḥ samabhyarcya yathāvidhiḥ |
yathārhabhojanaiścāpi praṇītaiḥ samatoṣayan || 105 || {4}
[Analyze grammar]

tatastaṃ sugataṃ tṛptaṃ sasamahaṃ sa narādhipaḥ |
dṛṣṭvāpanīya pātrāṇi taddhastādīnaśodhayat || 106 || {5}
[Analyze grammar]

tataḥ kramukatāmbūlamahauṣaddhirasāyanaṃ |
datvā kṣamārthanāṃ kṛtvā nanāma taṃ sasāṃghikaṃ || 107 || {6}
[Analyze grammar]

tatra samudito rājā tasya śāsturjagadguroḥ |
puro nīcāsanāsīno tasthau śrotuṃ vṛṣaṃ mudā || 108 || {7}
[Analyze grammar]

tathā maṃtrijanādyāśca sarve lokāḥ pramoditāḥ |
natvā taṃ śrīghanaṃ tatra dharmam śrotumupāśrayan || 109 || {8}
[Analyze grammar]

tataḥ sa bhagavāṃ dṛṣṭvā sarvāṃstān samupāśritān |
nṛpatiṃ taṃ samāmaṃtrya saddharmaṃ samupādiśat || 110 || {9}
[Analyze grammar]

śṛṇu rājanmahābhāga sarvadārogyamastu vaḥ |
sarve satvāśca saddharmaniratā santu sarvadā || 111 || {10}
[Analyze grammar]

evaṃ tvaṃ bho mahārāja sādhayitvā prayatnataḥ |
sarvāṃ satvāṃ śubhe dharme yojayitvābhipālaya || 112 || {11}
[Analyze grammar]

evaṃ loke śubhaṃ kṛtvā bodhicaryāṃ samāhitaḥ |
triratnabhajanaṃ kṛtvā cinu dharmaṃ samādarāt || 113 || {12}
[Analyze grammar]

anityaṃ khalu saṃsāraṃ kṣaṇadhvaṃsi śarīrakaṃ |
jīvitaṃ ca kṣaṇasthāyi dharma eva sahānugaḥ || 114 || {13}
[Analyze grammar]

iti matvā mahārāja kleśāndurjayān valaiḥ |
jitvā satvāṃcchubhe sthāpya pālaya sadvṛṣaṃ cinuḥ || 115 || {14}
[Analyze grammar]

dharmeṇa sadgatiṃ yāyāḥ sadgatau sarvadā sukhaṃ |
bhuktvā bodhicariṃ dhṛtvā caraṃ bodhimavāpnuyāḥ || 116 || {15}
[Analyze grammar]

evaṃ vijñāya rājeṃdra svayaṃ dharme samāhitaḥ |
sarvasatvahitaṃ kṛtvā cara nityaṃ samāhitaḥ || 117 || {16}
[Analyze grammar]

ityādiśya nareṃdrāya salokāya śubhāśiṣaṃ |
sasaṃgho bhagavānbuddhaḥ svāśrame gaṃtumutthitaḥ || 118 || {17}
[Analyze grammar]

bhāsayaṃ sakalāṃl lokāṃ bhadraṃ kṛtvā samaṃtataḥ |
svāśramābhimukhastasmātpratasthe kramataḥ purāt || 119 || {18}
[Analyze grammar]

tatra sarve 'pi lokā nṛpatipramukhā api |
śāstustasya sasaṃghasya prānuyayuḥ sahotsavaiḥ || 120 || {19}
[Analyze grammar]

tathā sa bhagavān gatvā sasāṃghiko nṛpādibhiḥ |
lokaiḥ saha mahotsāhaiḥ svāśramaṃ samupāyayau || 121 || {20}
[Analyze grammar]

tatra jetavanodyāne vihāre samupāśritaḥ |
sasāṃghikaḥ sabhāsīnaḥ sa śāstā dharmamādiśat || 122 || {21}
[Analyze grammar]

taddharmadeśanāṃ śrutvā tatraiva te nṛpādayaḥ |
sarve lokāḥ pramodanto rātrau nyūṣuḥ sahotsavaiḥ || 123 || {22}
[Analyze grammar]

tasyāmeva niśāyāṃ sa dūto 'lpāyūrjvarānvitaḥ |
triratnasmaraṇaṃ kurvandehaṃ tyaktvā divaṃ yayau || 124 || {23}
[Analyze grammar]

tatra svarge samutpannaḥ sa dūto vismayānvitaḥ |
kutaścyutaḥ kuhotpannaḥ kathamiti vyaciṃtayat || 125 || {24}
[Analyze grammar]

tadā sa manasādrākṣīnmanuṣyebhyaścyutāsmyahaṃ |
iha svarge samutpannaḥ saṃbuddhabhajanāditi || 126 || {25}
[Analyze grammar]

atha sa dūtapūrvī sa devaputraḥ prasāditaḥ |
saṃbuddhasya guṇān smṛtvā punarevaṃ vyaciṃtayat || 127 || {26}
[Analyze grammar]

aho hyahaṃ munīndrasya prasādāddivi sāṃprataṃ |
jāto 'smi tanmunīndrasya kuryāṃ saṃdarśanaṃ punaḥ || 128 || {27}
[Analyze grammar]

iti hi dūtapurvī sa devaputro viciṃtayan |
snātvā sugaṃdhiliptāṃgaṃ śuddhāmvarāvṛtaḥ sudhīḥ || 129 || {28}
[Analyze grammar]

maulikuṇḍalamālādi divyālaṃkārabhūṣitaḥ |
divyapūjopacārāṃ dhṛtvā devaṃ sahācarat || 130 || {29}
[Analyze grammar]

tasyāmeva niśāyāṃ sa devaputraḥ suraiḥ saha |
avabhāsya prabhāstasmijjetāraṇye upācarat || 131 || {30}
[Analyze grammar]

tatrodyāne vihāre taṃ bhagavaṃtaṃ munīśvaraṃ |
ālokya sāṃjalirnatvā purataḥ samupācarat || 132 || {31}
[Analyze grammar]

tatastaṃ śrīghanaṃ nāthaṃ samabhyarcya yathāvidhiḥ |
natvā pradakṣiṇīkṛtya sāṃjaliḥ samupāśrayat || 133 || {32}
[Analyze grammar]

atha sa bhagavāṃstasya dṛṣṭvā cittaṃ viśodhitaṃ |
āryasatyaṃ samārabhya saddharmaṃ samupādiśat || 134 || {33}
[Analyze grammar]

tadāryadharmamākarṇya devaputraḥ sa bodhitaḥ |
dharmaviśeṣamājñāya dṛṣṭasatyo 'bhavaṃstataḥ || 135 || {34}
[Analyze grammar]

satkāyadṛṣṭibhūmīndhraṃ viṃśatiśikharodgataṃ |
prabhitvā jñānavajreṇa saddharmaṃ sādhanotsukaḥ || 136 || {35}
[Analyze grammar]

pariśuddhāśayaḥ śrotaāpattiphalamāptavān |
śāstustasya padau natvā sāṃjalirevamabravīt || 137 || {36}
[Analyze grammar]

bhagavannidamasmākaṃ gurubhirna kṛtaṃ khalu |
na mātrā nāpi pitrā vā na jñātimitravāṃdhavaiḥ || 138 || {37}
[Analyze grammar]

na ceṣṭairbrāhmaṇairvāpi na cāpi pūrvapretakaiḥ |
na rājñā śramaṇaiścānyairdevairapi kṛtaṃ khalu || 139 || {38}
[Analyze grammar]

yadasmākaṃ kṛtaṃ bhadraṃ bhavatāsthiśiroccayāḥ |
laṃghitā rudhirā cābdhiruchoṣitāśca sāṃprataṃ || 140 || {39}
[Analyze grammar]

pihito pāpamārgaśca svargamārgaśca vaivṛtaḥ |
darśito mokṣamārgo 'pi tīrṇo duḥkhārṇavāpi ca || 141 || {40}
[Analyze grammar]

prasādādbhavatāmadya prāptaṃ śuddheṃdriyaṃ mayā |
śāntamāryapadaṃ kāṃtaṃ saṃbodhiguṇasādhanaṃ || 142 || {41}
[Analyze grammar]

adya me saphalaṃ janma bhavatāṃ darśanādiha |
saddharmaśravaṇādadya buddhaputro 'smi sāṃprataṃ || 143 || {42}
[Analyze grammar]

ityuktvā dūtapurvī sa devaputraḥ pramoditaḥ |
tasya śāsturjagadvaṃdhoḥ pādau natvā kṛtāṃjaliḥ || 144 || {43}
[Analyze grammar]

tridhā pradakṣiṇīkṛtya samabhinaṃditāśayaḥ |
tato 'nujñāṃ samāsādya suraiḥ saha divaṃ yayau || 145 || {44}
[Analyze grammar]

tatra svarge sa samyātaḥ suramye svālaye sthitaḥ |
triratnabhajanaṃ kṛtvāramaṃ devaiḥ sahāvasat || 146 || {45}
[Analyze grammar]

tatra dṛṣṭvāvabhāsaṃ taṃ prasenajitsa kauśalaḥ |
vismitaḥ prātarutthāya vihāre samupācarat || 147 || {56!}
[Analyze grammar]

tatra taṃ śrīghanaṃ dṛṣṭvā nṛpatiḥ sa pramoditaḥ |
natvā pradakṣiṇīkṛtya sāṃjaliḥ samupāśritaḥ || 148 || {57}
[Analyze grammar]

tataḥ sa nṛpa utthāya sūttarāsaṅgamudvahan |
jānubhyāṃ bhuvi saṃsthitvā prārthayattaṃ munīśvaraṃ || 149 || {58}
[Analyze grammar]

bhagavannatra niśāyāṃ ko bhavatāṃ samupāgataḥ |
tadbhavatāṃ samupādiśyā māṃ bodhayitumarhati || 150 || {59}
[Analyze grammar]

iti saṃprārthite rājñā bhagavān sa munīśvaraḥ |
nṛpatiṃ taṃ mahīpālaṃ samālokyaivamādiśat || 151 || {60}
[Analyze grammar]

anyo na hi sa rājeṃdra yo 'dya rātrāvihāgātaḥ |
api tu tāvako dūto devabhūtaḥ sa āgataḥ || 152 || {61}
[Analyze grammar]

ityādiṣṭe munīndreṇa nṛpatiḥ sa savismayaḥ |
bhagavaṃtaṃ punarnatvā tatkarma paryapṛchataḥ || 153 || {62}
[Analyze grammar]

bhavan kiṃ kadā tena dūtena sukṛtaṃ kṛtaṃ |
yenāsau divi saṃjāto dṛṣṭasatyo bhavatyapi || 154 || {63}
[Analyze grammar]

tadbhavānbhagavaṃcchāsta yattena sukṛtaṃ kṛtaṃ |
tatsarvaṃ samupākhyāya bodhayitumanāśayaṃ || 155 || {64}
[Analyze grammar]

iti saṃprārthite rājñā bhagavān sa jagadguruḥ |
kauśalaṃ taṃ mahārājaṃ samālokyaivamādiśat || 156 || {65}
[Analyze grammar]

śṛṇu rājanmahābhāga tena devena yatkṛtaṃ |
tadatra saṃpravakṣyāmi tava cittaprabodhane || 157 || {66}
[Analyze grammar]

yattvayā preṣito dūto mayi rājagṛhe sthite |
yena saṃprārthitaṃ śrutvā tathā hyahaṃ samāgataḥ || 158 || {67}
[Analyze grammar]

sa sādhustāvako dūto mayā sārddhamihāgataḥ |
saddharmadeśanāṃ śrutvā śraddhābhaktisamanvitaḥ || 159 || {68}
[Analyze grammar]

triratnabhajanaṃ kṛtvā prācaracchāsane mama |
ālpāyuṣko hyasau bhadrī vihāre 'tra nivāsitaḥ || 160 || {69}
[Analyze grammar]

kāladharmābhisaṃyukte tyaktvā dehaṃ divaṃ yayau || 161 || {70}
[Analyze grammar]

sa hyasau tāvako dūto rātrāvadyeha bhāsayan |
mama saṃdarśanaṃ kartuṃ devalokaiḥ sahāgataḥ || 162 || {71}
[Analyze grammar]

mama pūjāṃ vidhāyāsau kṛtvā cāpi pradakṣiṇāṃ |
natvā sādaramāśritya saddharmaṃ śraddhayāśṛṇot || 163 || {72}
[Analyze grammar]

matsaddharmāmṛtaṃ pītvā dṛṣṭasatyaḥ pramoditaḥ |
natvā māṃ sa punaḥ svarge devalokaiḥ sahācarat || 164 || {73}
[Analyze grammar]

tatra sa svālaye ramye sthitvā devaiḥ sahāraman |
triratnabhajanaṃ kurvanprācaraṃ vasate sukhaṃ || 165 || {74}
[Analyze grammar]

etatpuṇyavipākena dūtaḥ sa tāvakaḥ kṛtī |
svarge saukhyaṃ ciraṃ bhuktvā kramādbodhimavāpsyati || 166 || {75}
[Analyze grammar]

evaṃ vijñāya rājeṃdra saṃsāre 'tra mahatsukhaṃ |
yadīchasi sadā bhadre caritavyaṃ tvayādarāt || 167 || {76}
[Analyze grammar]

bhadraṃ tu jāyate śīghraṃ triratnabhajanodyamāt |
tattriratnamupāśritya bhaja nityaṃ samāhitaḥ || 168 || {77}
[Analyze grammar]

triratne yatkṛtaṃ karmaṃ tannaiva kṣiṇuyā kvacit |
yāvadbodhipadaṃ dadyā evaṃ mahattaraṃ vṛṣaṃ || 169 || {78}
[Analyze grammar]

ye triratnaṃ bhajantyatra na te gachanti durgatiṃ |
sadaiva sadgatiṃ yānti bodhiṃ ca samavāpnuyuḥ || 170 || {79}
[Analyze grammar]

tisro hīmāḥ samākhyātā agrāḥ prajñaptayo nṛpa |
yatra kiṃ citkṛtaṃ karma tadvipāko mahān smṛtāḥ || 171 || {80}
[Analyze grammar]

tadyathā katamāstisro agrāḥ prajñaptayaḥ smṛtāḥ |
triratne prakṛtā yāstā agrāḥ prajñaptayaḥ smṛtāḥ || 172 || {81}
[Analyze grammar]

tadyathā sarvasatvānāṃ traidhātukanivāsināṃ |
buddha eva mahānagro jyeṣṭhaḥ śreṣṭho varottamaḥ || 173 || {82}
[Analyze grammar]

ye buddhaśraddhayā bhaktyā prabhajaṃti prasāditāḥ |
sarve 'tyagraprasannāste jyeṣṭhāḥ śreṣṭhā varottamāḥ || 174 || {83}
[Analyze grammar]

tadagrābhiprasannānāṃ vipāko 'pyagra uttamaḥ |
tathā dharmāśca ye sarve saṃskṛtā vāpyasaṃkṛtāḥ || 175 || {84}
[Analyze grammar]

teṣāmapi ca sarveṣāṃ buddhadharmāgra ucyate |
tatra dharme prasannā ye te 'gre hi saṃprasannitāḥ |
tadagrābhiprasannānāṃ vipāko 'pyagra ucyate || 176 || {85}
[Analyze grammar]

ye ca saṃghā gaṇāsteṣāṃ buddhasaṃgho 'gra ucyate |
tatra saṃghe prasannā ye te 'gre 'bhisaṃprasādinaḥ || 177 || {86}
[Analyze grammar]

teṣāmagraprasannānāṃ vipāko 'pyagra ucyate |
etāḥ prajñaptayastisro hyagrāḥ khyāto munīśvaraiḥ || 178 || {87}
[Analyze grammar]

tadatra śraddhayā rāja triratne saṃprasannadhīḥ |
satkāraiḥ samupāśritya bhaja nityaṃ samādarāt || 179 || {88}
[Analyze grammar]

etatpuṇyamasaṃkhyeyamaprameyaṃ mahattaraṃ |
sarvasatvamahāsaukhyaguṇasaṃpattidāyakaṃ || 180 || {89}
[Analyze grammar]

evaṃ matvā mahatpuṇyaṃ sarvān satvānprabodhayat |
triratnabhajanotsāhaiścārayasva śubhe nṛpa || 181 || {90}
[Analyze grammar]

evaṃ te sarvadā bhadraṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 182 || {91}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā sa nṛpatirmudā |
tatheti hi pratijñāya prābhyanaṃdatprasāditaḥ || 183 || {92}
[Analyze grammar]

tataḥ sa nṛpa utthāya natvā taṃ jagadīśvaraṃ |
mahānaṃdamahotsāhaiḥ svapuraṃ sajano yayau || 184 || {93}
[Analyze grammar]

tatra sa nṛpatī rājā prāsādatalamāśritaḥ |
sa maṃtripaurikān sarvān samāmaṃtryaivamādiśat || 185 || {94}
[Analyze grammar]

maṃtriṇaḥ paurikāḥ sarve śṛṇudhvaṃ vacanaṃ mama |
yadi vāṃchāsti vo bhadre triratnaṃ bhajatādarat || 186 || {95}
[Analyze grammar]

yavadayaṃ jagacchāstā viharatyatra sāṃghikaḥ |
tāvadasya munīndrasya bhajata sarvadotsavaiḥ || 187 || {96}
[Analyze grammar]

vihāre sarvadā gatvā śraddhayā samupāśritāḥ |
tatsaddharmāmṛtaṃ pītvā mudā carata sadvṛtau || 188 || {97}
[Analyze grammar]

sarvāṃśca saugatānbhikṣūn sarvopakaraṇairapi |
satkṛtya śraddhayāmaṃtrya mānayadhvaṃ sadādarāt || 189 || {98}
[Analyze grammar]

etanme vacanaṃ śrutvā triratnaśaraṇaṃ gatāḥ |
saṃbodhipraṇidhānena carata bodhicārikāṃ || 190 || {99}
[Analyze grammar]

tathā te maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya labhata saugatiṃ gatiṃ || 191 || {100}
[Analyze grammar]

ityādiṣṭaṃ munīndreṇa śrutvā te maṃtriṇo janāḥ |
sarve vīrādayo lokāstatheti pratiśuśruvuḥ || 192 || {1}
[Analyze grammar]

tadā sarve 'pi te lokāḥ saddharmasādhanodyatāḥ |
triratnabhajanaṃ kṛtvā pracerire samoditāḥ || 193 || {2}
[Analyze grammar]

tadārabhya sadā tatra maṃgalaṃ nirupadravaṃ |
sarvatra sarvadāpyāsīttriratnasyānubhāvataḥ || 194 || {3}
[Analyze grammar]

iti me guruṇādiṣṭaṃ tathā te kathyate mayā |
tvamapyevaṃ sadā rājantriratnaṃ śaraṇaṃ gataḥ || 195 || {4}
[Analyze grammar]

saddharmaṃ samupāśritya cara nityaṃ sadā śubhe |
lokāścāpi mahārāja bodhayitvā prayatnataḥ |
triratnaśaraṇe sthāpya pālanīyāḥ sadā tvayā || 196 || {5}
[Analyze grammar]

evaṃ te maṃgalaṃ nityaṃ sarvatrāpi bhaveddhruvaṃ |
kramādbodhiṃ samāsādya saṃbuddhapadamāpnuyāḥ || 197 || {6}
[Analyze grammar]

iti tenārhatādiṣṭaṃ śrutvāśokaḥ sa bhūmipaḥ |
tathetyabhyanumoditvā prābhyanaṃdatsapārṣadaḥ || 198 || {7}
[Analyze grammar]

dūtāvadānaṃ yadidaṃ mudā ye śṛṇvaṃti ye cāpi niśāmayanti |
te sarva evaṃ tridive vrajanti saṃbuddhaloke 'pi saranti cānte || 199 || {8}
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Ratnamalavadana Dūta-avadāna

Cover of edition (2005)

Ratnamalavadana
by Prof. Ramesh Kumar Dwivedi (2005)

Avadana in Sanskrit Literature

Buy now!
Like what you read? Consider supporting this website: