Mahavastu [sanskrit verses and english]

by Émile Senart | 1882 | 56,574 words

This is the Sanskrit Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition only includes those metrical verses occuring in the various stories and Jatakas, as well as the corresponding English translation by J. J. Jones.

vārāṇasyām abhūd rājā brahmadatto pratāpavān |
tasya rājño abhūt putrā sakunā trīṇi paṇḍitāḥ || 1 ||
[Analyze grammar]

prathamo kauśiko āsi dvitīyo āsi śāriko |
tṛtīyo ca śuko āsi sarve paṇḍitajātikāḥ || 2 ||
[Analyze grammar]

teṣāṃ buddhibalaṃ jñātvā tuṣṭo rājā janādhipaḥ |
rājadharmāṇi pṛccheyaṃ sarvāṃ pratyekaśo rahe || 3 ||
[Analyze grammar]

kauśikaṃ tāva pṛcchāmi śakunta bhadram astu te |
rājyaṃ praśāsamānasya kiṃ kṛtyaṃ putra manyase || 4 ||
[Analyze grammar]

cirasya vata māṃ tāto rājadharmāṇi pṛcchati |
hanta te haṃ pravakṣyāmi ekāgramanaso śṛṇu || 5 ||
[Analyze grammar]

na krodhasya vasaṃ gacche sa tu krodhaṃ nivārayet |
na hi kruddhasya artho vā dharmo vākramati pārthiva || 6 ||
[Analyze grammar]

akruddhasya hi rājasya artho dharmo janādhipa |
prajñākramati sarvatra tasmā krodhaṃ nivārayet || 7 ||
[Analyze grammar]

tato vivāde utpanne ubhau pakṣau samāhitaḥ |
ubhābhyāṃ vacanaṃ śrutvā yathādharmaṃ samācaret || 8 ||
[Analyze grammar]

mā ca cchandā ca doṣā ca bhayā mohā ca pārthiva |
ubhābhyāṃ vacanaṃ śrutvā yathādharmaṃ samācaret || 9 ||
[Analyze grammar]

na ca gacchati so hāniṃ paṇḍito hi arthakāraṇāt |
yaśakīrtiñ ca rakṣanto svargaṃ mārgeti pārthiva || 10 ||
[Analyze grammar]

tato adharmaṃ varjetvā rājadharmehi pārthiva |
anuśāsa mahīpāla evaṃ tatra gamiṣyasi || 11 ||
[Analyze grammar]

rañjanīyeṣu kāmeṣu mātivelaṃ pramodyahi |
pramattasya hi kāmehi paraśatru balīyati || 12 ||
[Analyze grammar]

tato nagaravṛttāni sarvāṇi anuvartaye |
atha jānapadavṛttaṃ dharmeṇa anuvartayet || 13 ||
[Analyze grammar]

paurajānapadaṃ rāṣṭraṃ guṇehi abhidhārayet |
bhogadravyapradānena kṛtyānāṃ karaṇena ca || 14 ||
[Analyze grammar]

tataḥ parijanaṃ sarvaṃ vaṭṭena abhidhārayet |
bhogadravyapradānena abhedyapuruṣo bhave || 15 ||
[Analyze grammar]

anuraktaṃ viraktaṃ ca sarvaṃ jānesi pārthiva |
balāgre upajīviṣu paurajānapadeṣu ca || 16 ||
[Analyze grammar]

pratyavekṣitvā karmāntā bhūtāṃ harṣāṇi dāpayet |
sarveṣu hiṃsāṃ varjetvā dharmeṇa phalam ādiśet || 17 ||
[Analyze grammar]

yathā pūrvakehi rājehi āgatāṃ janatāṃ bahuṃ |
yathā rāṣṭraṃ niveśeya tathā kuruhi pārthiva || 18 ||
[Analyze grammar]

anugrahaṃ ca dīnānāṃ āḍhyānāṃ paripālanaṃ |
sadā vijitavāsīnāṃ karohi manujādhipa || 19 ||
[Analyze grammar]

dhanakrīḍārato rājā paradāraniratas sadā |
rāṣṭrasya apriyo bhavati kṣipraṃ jahati jīvitaṃ || 20 ||
[Analyze grammar]

alubdho punar medhāvī paradāravirataḥ sadā |
rāṣṭrasya priyo bhavati suciraṃ tāta jīvati || 21 ||
[Analyze grammar]

vairabandhaṃ ca mā kuryā pāṭirājehi pārthiva |
yo vairī hi mahīpāla vairam arpenti vairiṇaḥ || 22 ||
[Analyze grammar]

mitrabandhaṃ ca kuryāsi pāṭirājehi pārthiva |
dṛḍhamitrāṃ hi rājāno pūjenti aparā prajā || 23 ||
[Analyze grammar]

prakīrṇoccāraṇo māsi sarvārthehi janādhipa |
hetukāraṇasaṃyuktaṃ mantraṃ kālena vyāhare || 24 ||
[Analyze grammar]

guhyam arthaṃ ca dhārehi sadā vārehi pārthiva |
bhinnamantrā hi rājendrā anubhonti vyasanaṃ bahuṃ || 25 ||
[Analyze grammar]

guhyam arthaṃ dhārayitvā labhate vipulāṃ śiriṃ |
na cāmitravasam eti paścāc ca nānutapyati || 26 ||
[Analyze grammar]

ye 'muḍhamantrā avikīrṇavācā yuktāś ca kāryārthe janā narendra |
na teṣu śatrū janayanti krodhaṃ maṇiviṣāṇāṃ yathā śataghnīyo || 27 ||
[Analyze grammar]

guhyakam arthasaṃbandhaṃ saṃdhārayati yo naraḥ |
satru bhedabhayāt tasya dāsabhūto ca vartati || 28 ||
[Analyze grammar]

dharmasthiteṣu ārakṣāṃ sadā kuryāsi pārthiva |
balacakraṃ hi niśrāya dharmacakraṃ pravartate || 29 ||
[Analyze grammar]

dharmasthitānāṃ tejena sarvā śāmyanti ītayo |
samayena varṣanti devā śasyaṃ nivartate tahiṃ || 30 ||
[Analyze grammar]

dṛṣṭadharme hitārthaṃ ca saṃparāye sukhāni ca |
evaṃ bhoti mahārāja guṇavanteṣu yat kṛtaṃ || 31 ||
[Analyze grammar]

tasmāt taṃ parirakṣeyā rājā dharmeṇa pārthiva |
taṃ hi rāja hitaṃ tuhyaṃ rāṣṭrasyāpi ca taṃ hitaṃ || 32 ||
[Analyze grammar]

samīkṣākārī asyā hi sarvārthehi janādhipa |
koṣṭhāgāre ca koṣṭhe ca apramattaś ca saṃbhava || 33 ||
[Analyze grammar]

etāvatī arthavatī eṣā mahyānuśāsanī |
taṃ sarvam ogṛhītvāna evaṃ kuruhi pārthiva || 34 ||
[Analyze grammar]

evaṃ te pratipannasya yaśo kīrtiś ca bheṣyati |
kṣemaṃ bhaviṣyate rāṣṭraṃ ṛddhaṃ sphītaṃ janākulaṃ || 35 ||
[Analyze grammar]

kauśikasya śrutvā vākyaṃ śreṣṭhaṃ dharmārthasaṃhitaṃ |
tathā śārikaṃ pṛcchāmi rājadharmā bravīhi me || 36 ||
[Analyze grammar]

cirasya vata māṃ tāta rājadharmāṇi pṛcchasi |
hanta te haṃ pravakṣyāmi ekāgramanaso śṛṇu || 37 ||
[Analyze grammar]

dvibhis tu pādakais tāta atra lokaḥ pratiṣṭhitaḥ |
alabdhalābho arthasya labdhasya parirakṣaṇaṃ || 38 ||
[Analyze grammar]

tasmād arthasya lābhārthaṃ labdhasya parirakṣaṇe |
dṛḍhaṃ kuryāsi vyāyāmaṃ dharmeṇa manujādhipa || 39 ||
[Analyze grammar]

yo vai bhūmipatir deva adharmeṇānuśāsati |
rāṣṭraṃ sya dubbalaṃ bhoti cchidrabhūtaṃ samantataḥ || 40 ||
[Analyze grammar]

yo ca bhūmipatir deva dharmeṇānuśāsati |
rāṣṭraṃ sya sthāvaraṃ bhavati ṛddhaṃ sphītaṃ janākulaṃ || 41 ||
[Analyze grammar]

nigṛhṇe nigṛhītavyaṃ pragrahārhāṃ ca pragṛhṇe |
saṃgṛhṇe saṃgṛhītavyāṃ anugraharucir bhava || 42 ||
[Analyze grammar]

yo nigrahaṃ na jānāti pragrahaṃ vā janādhipaḥ |
saṃgrahānugrahaṃ cāpi so arthā parihāyati || 43 ||
[Analyze grammar]

putrāṃś ca bhrātarāṃ cāpi śurāṃ sāhasikāṃ chavāṃ |
mā tvan te īśvarāṃ kāsi grāme janapadeṣu vā || 44 ||
[Analyze grammar]

anugrahaṃ kuryā bhūpo mātāpitārthaṃ pārthiva |
vimānitā hi dāyadyā udbhrāntā bhonti śatravaḥ || 45 ||
[Analyze grammar]

paṃca rāṣṭrā bhave rājyaṃ kuṭilaśatrusevitaṃ |
mā tāṃ ca viśvase tatra mā ca pratipadye utpathe || 46 ||
[Analyze grammar]

utpathe ca pratipanno kṣatriyo ca vasānugo |
amitrāṇāṃ vasam eti paścāc ca anutapyati || 47 ||
[Analyze grammar]

ātmanā balalābhārthaṃ amitrāṇāṃ pi nigrahe |
rāṣṭrasya anukampārthaṃ saṃtulehi janādhipa || 48 ||
[Analyze grammar]

samīkṣiyāna kathaya rātrau vā yadi vā divā |
upaśrotā hi tiṣṭhanti te śrutvā vikarensu te || 49 ||
[Analyze grammar]

śūro vyāvartyate kṣipraṃ āḍhyaḥ saṃgṛhṇate balaṃ |
arthavaśī mantrabalī kupito kare 'rthaṃ na te || 50 ||
[Analyze grammar]

tasmād arthavasaṃ vipraṃ saputradāraṃ pravāsayet |
āḍhyaṃ mantravaraṃ vaiśyaṃ tanuṃ vāpi śaṭhaṃśaṭhaṃ || 51 ||
[Analyze grammar]

amātyaṃ deva kuryāsi paṇḍitam arthacintakaṃ |
alubdham anuraktaṃ ca rāṣṭrasya pariṇāyakaṃ || 52 ||
[Analyze grammar]

duṣprajñānām amātyānāṃ prajñāvikalpakāriṇāṃ |
rāṣṭrāṇi duḥkham edhanti rāṣṭrādhipatinā saha || 53 ||
[Analyze grammar]

paṇḍitānām amātyānāṃ prajñātejena pārthiva |
rāṣṭrāṇi sukham edhanti rāṣṭrādhipatinā saha || 54 ||
[Analyze grammar]

lubdho ca alpabuddhī ca amātyo manujādhipa |
naiva rājño hito bhoti rāṣṭrasyāpi na so hitaḥ || 55 ||
[Analyze grammar]

tasmād alubdhamedhāviṃ amātyaṃ manujādhipa |
mantrasyānuyuktaṃ kuryā rāṣṭrasya pariṇāyakaṃ || 56 ||
[Analyze grammar]

nāsti cārasamaṃ cakṣuḥ nāsti cārasamo nāyo |
tasmāc cāraṃ prayojeyyā sarvārtheṣu janādhipaḥ || 57 ||
[Analyze grammar]

sarvaṃ parijanaṃ rāṣṭraṃ saṃparigṛhṇa pārthiva |
balāgram upajīviñ ca kṛtyākṛtyehi pārthiva || 58 ||
[Analyze grammar]

tasmād dhīraṃ pratīhāraṃ pratipadyāsi pārthiva |
apramādaṃ sa kuryā ca tavam etat sukhāvahaṃ || 59 ||
[Analyze grammar]

etāvatī arthavatī eṣā mahyānuśāsanī |
taṃ sarvam ograhetvāna evaṃ kuruhi pārthiva || 60 ||
[Analyze grammar]

evan te pratipannasya yaśo kīrtiś ca bheṣyati |
kṣemaṃ bhaviṣyati rāṣṭraṃ ṛddhaṃ sphītaṃ janākulaṃ || 61 ||
[Analyze grammar]

kauśiko cāpi pṛcchito te pṛṣṭā vyākarensu me |
rājadharmaṃ yathātathā tvaṃ dāni śuka pṛcchasi || 62 ||
[Analyze grammar]

balaṃ katividhaṃ rājño paṇḍita arthacintaka |
rājadharmaṃ yathātathā icchitavyaṃ bravīhi me || 63 ||
[Analyze grammar]

balaṃ paṃcavidhaṃ rājñaḥ icchitavyaṃ narādhipa |
ekāgramanaso bhūtvā śṛṇohi vacanaṃ mama || 64 ||
[Analyze grammar]

prathamaṃ balaṃ sahajaṃ dvitīyaṃ putrabalaṃ tathā |
jñātimitrabalaṃ cāpi tṛtīyaṃ manujādhipa || 65 ||
[Analyze grammar]

caturaṃgabalaṃ cāpi caturthaṃ bhavati pārthiva |
paṃcamaṃ ca balaṃ kruhi prajñābalam anuttaraṃ || 66 ||
[Analyze grammar]

etaṃ balaṃ paṃcavidhaṃ yasya cāpi janādhipa |
rāṣṭro 'sya sthāvaro bhoti ṛddhaṃ sphītaṃ janākulo || 67 ||
[Analyze grammar]

balavaṃ punar eteṣāṃ prajñābalam anuttama |
prajñābalena saṃgrahe kṛtyākṛtyaṃ janādhipa || 68 ||
[Analyze grammar]

akṛtyaṃ parivarjeti kṛtyaṃ ca anutiṣṭhati |
ātmano jñātimitrāṇāṃ rāṣṭrasya ca sukhāvahaṃ || 69 ||
[Analyze grammar]

kulīno 'pi hi duṣprajño rājārthe manujādhipa |
naiva rājño hito bhoti rāṣṭrasyāpi na so priyaḥ || 70 ||
[Analyze grammar]

kṣipraṃ tu naśyate rājyaṃ pratirājehi pārthiva |
viraktā prakṛtiyo ca anyaṃ mārganti svāmikaṃ || 71 ||
[Analyze grammar]

atīva satkṛto bhavati paṇḍito arthacintakaḥ |
varānyo ca sthāpayati śūrāṃ vīrāṃ vicakṣaṇāṃ || 72 ||
[Analyze grammar]

yaśaṃ ca iha lokasmiṃ saṃparāye ca svargati |
adharmaṃ parivarjetvā dharmam ācarate sadā || 73 ||
[Analyze grammar]

dharmaṃ cara mahārāja mātāpitṛṣu pārthiva |
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati || 74 ||
[Analyze grammar]

dharmaṃ cara mahārāja putradāre janādhipa |
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati || 75 ||
[Analyze grammar]

dharmaṃ cara mahārāja mitrāmātye janādhipa |
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati || 76 ||
[Analyze grammar]

dharmaṃ cara mahārāja śramaṇe brāhmaṇe tathā |
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati |
dharmaṃ cara mahārāja pure jānapadeṣu ca || 77 ||
[Analyze grammar]

iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati || 78 ||
[Analyze grammar]

dharmaṃ cara mahārāja asmiṃ loke paratra ca |
iha dharmaṃ caritvāna rājā svargaṃ gamiṣyati || 79 ||
[Analyze grammar]

etāvatī arthavatī eṣā mahyānuśāsanī |
taṃ sarvam ograhītvāna evaṃ kuruhi pārthiva || 80 ||
[Analyze grammar]

evan te pratipannasya yaśo kīrti ca bheṣyati |
kṣemaṃ bhaviṣyate rāṣṭraṃ ṛddhaṃ sphītaṃ janākulaṃ || 81 ||
[Analyze grammar]

tān evam uvāca rājā brahmadatto pratāpavān |
samantapaṇḍitā putrā nipuṇā arthacintakā || 82 ||
[Analyze grammar]

sarveṣāṃ vo kariṣyāmi vacanam anuśāsanīṃ |
dṛṣṭo dhārmikathayā vo artho yaṃ sāṃparāyikaḥ || 83 ||
[Analyze grammar]

pūrvenivāsaṃ bhagavāṃ pūrvejātim anusmaran |
jātakam idam ākhyāsi śāstā bhikṣūṇam antike || 84 ||
[Analyze grammar]

anavarāgrasmiṃ saṃsāre yatra me uṣitaṃ purā |
śuko ahaṃ tada āsi śāriputro ca sāriko || 85 ||
[Analyze grammar]

ānando kauśiko āsi brahmadatto śuddhodano |
evam idam aparimitaṃ bahuduḥkhaṃ uccanīcaṃ caritaṃ purāṇaṃ |
vigatajvaro vigatabhayo aśoko svajātakaṃ bhagavāṃ bhāṣati bhikṣusaṃghamadhye || 86 ||
[Analyze grammar]

daśa vaśitā ākhyātā buddhenādityabandhunā |
bodhisatvāna śurāṇāṃ bhāṣato taṃ śṛṇotha me || 87 ||
[Analyze grammar]

vaśī āyuṣmanto dhīro pratibhāne tathaiva ca |
upapattiyā ca karme ca cinte ca vaśitāṃ gato || 88 ||
[Analyze grammar]

dharme ca ṛddhivaśitā abhiprāyavaśis tathā |
kāladeśe vaśī dhīro ity ete vaśitā daśa || 89 ||
[Analyze grammar]

vaśitādaśasu etāsu pratiṣṭhāya viśāradāḥ |
satvakoṭisahasrāṇi paripācenti nararṣabhāḥ || 90 ||
[Analyze grammar]

buddhakṣetraṃ viśodhenti bodhisatvā ca nāyakā |
bodhisatvā dyutimanto mahākāruṇalābhino || 91 ||
[Analyze grammar]

jātakaparyavasāne tahiṃ ca paripācitā |
caturaśītihi prāṇisahasrehi dharmo abhisaṃmato || 92 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Mahavastu Chapter 27

Cover of edition (1949)

The Mahavastu
by J. J. Jones (1949)

Translated from the Buddhist Sanskrit

Like what you read? Consider supporting this website: