Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.428

kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya // yato sānaṃ evaṃ bhavati śramaṇasyāyaṃ gautamasyānubhāvo tti tataḥ śaknonti āhāraṃ kartuṃ // teṣām etad abhūṣi // maharddhiko śramaṇo gautamaḥ mahānubhāvo vayaṃ punar maharddhikatarā // kṛtāhārā kāṣṭhāni pātayiṣyāmo ti utkṣipitāni kuṭhārāṇi na śaknonti nikṣipituṃ // teṣām etad abhūṣi // kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya // yato sānaṃ evaṃ bhavati śramaṇasya gautamasyāyam anubhāvo ti atha tāni kuṭhārāṇi utkṣiptāni nikṣepensuḥ tāni ca kāṣṭhāni pātayensuḥ // teṣāṃ etad abhūṣi // maharddhiko yaṃ śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarāḥ //
___evaṃ bhagavāṃ uruvilvākāśyapasya saṃmukhā trayo bhrātarāṃ saparivārāṃ paṃcahi prātihāryaśatehi vinayesi / paścimaṃ prātihāryaṃ // bhagavāṃ pratisaṃlīyitukāmo uruvilvākāśyapam āha // kāśyapa atra agniśaraṇamhi te saṃlayiṣyāmīti // uruvilvākāśyapo āha // so gautama agniśaraṇo apraveśyo kenacit* manuṣyeṇa amanuṣyeṇa atra saraṇe duṣṭanāgo prativasati / vayaṃ pi tāvad etaṃ agniśaraṇaṃ dūre parivarjema tasya duṣṭanāgasya bhayena // bhagavān āha // anujānāhi tvaṃ kāśyapa pratisaṃlayiṣyāmi aham atrāgniśaraṇe // uruvilvākāśyapo āha // na te bho gauatama agniśaraṇaṃ anujānāmi / atra doṣa eva ākhyāyati etaṃ agniśaraṇaṃ imāni ca bahūni tṛṇakuṭikāparṇakuṭikāśatāni yatra bhavāṃ gautamo nandati tatra pratilīyatu // atha khalu bhagavāṃ utthāyāsanāto uruvilvākāśyapasyāgniśaraṇaṃ

Like what you read? Consider supporting this website: