Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.429

praviśitvā niṣīde pratisaṃlayanāya // bhagavān dāni agniśaraṇe tejodhātuṃ samāpanno / so dāni bhagavataḥ tejaṃ asahanto yato bhagavato pātraṃ caturhi mahārājehi dinnaṃ tatra okasto / bhagavatā ca maitryā sphuṭo damito ca nirviṣo saṃvṛtto na ca bhūyo krodhaṃ vyāvahati // agniśaraṇo bhagavato tejena ekajvālībhūto dṛśyati // teṣāṃ jaṭilānām etad abhūṣi // duṣṭanāgena gautamo śramaṇo dagdho agniśaraṇo ca sarvaṃ ādīptaṃ // te dāni udakam ādāya pradhāvitā agniśaraṇaṃ nirvāpayiṣyāmo tti śramaṇaṃ ca gautamaṃ parimocayiṣyāmo tti // bhagavāṃ taṃ nāgaṃ dametvā nirviṣaṃ kṛtvā pātreṇādāya uruvilvākāśyapasyopanāmayati // uruvilvākāśyapo bhagavato pātragataṃ tan nāgaṃ saparivāro vismito / maharddhiko śramaṇo gautamo mahānubhāvo yatra hi nāma paśya bhagavan manuṣyeṇa amanuṣyeṇa na śakyaṃ praveṣṭuṃ ti so śramaṇasya gautamasya tejena paryādinno // atha khalu uruvilvākāśyapasya saṃmukhā te trayo bhrātaro saparivārā bhagavatā imena paścimena prātihāryeṇa sarve abhiprasāditā //
damayitvā uragarājaṃ uruvilvākāśyapa-agniśaraṇasmiṃ /
pātreṇa nīharitvā kāśyapaśiriṇo upanayāsi //
eṣo sya paśya kāśyapa paryādinno svatejasā tejo /
yasya bhavanaṃ na śakyaṃ praveṣṭum iha kenacil loke //
saṃhṛṣṭaromakūpo uruvilvākāśyapo saparivāro /
naranāgena hi nāgo dānto upaśamayito dṛṣṭo //
so nāgo yasyārthaṃ maharṣibhavanaṃ āsīd duḥpraveśo /
so dānto nirviṣaś ca kṛto yaṃ buddhānubhāvena //

Like what you read? Consider supporting this website: