Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.427

otariṣyāmo ti na śaknonti otarituṃ // teṣām etad abhūṣi // kasyāyam anubhāvo yenāntarīkṣāto na śaknoma āśramaṃ otarituṃ / nūnaṃ śramaṇasya gautamasyānubhāvena // yataḥ sānaṃ etad abhūṣi śramaṇasyāyaṃ gautamasyānubhāvo ti atha tato antarīkṣāto āśrame pratiṣṭhitā śivikeṣu svakasvakeṣu niṣīdiṣyāmo ti na ca tāni śivikāni addaśensuḥ // teṣām etad abhūṣi // kasyāyam anubhāvo yena vayaṃ śivikāṃ na dṛśema / nūnaṃ śramaṇasya gautamasyānubhāvena // yato sānaṃ evaṃ bhavati śramaṇasya gautamasyānubhāvo ti atha tāni sivikāni addasensuḥ // teṣām etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarā / pāniyakarakāni ādāya udakahārā gamiṣyāmo ti na ca tāni karakāni addensuḥ // teṣām etad abhūṣi // kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya / yato sānaṃ evaṃ bhavati śramaṇasya gautamasyānubhāo ti atha tāni svakasvakāni karakāni addaśensuḥ // teṣām etad abhūṣi // maharddhiko śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarā // karakāni ādāya nairaṃjanāṃ nadīṃ udakahāriṃ gatā na ca śaknonti tāni karakāni bharayituṃ // teṣāṃ etad abhūṣi // kasyāyam anubhāvo nūnaṃ śramaṇasya gautamasya // yato sānaṃ evaṃ bhavati śramaṇasyāyaṃ gautamasyānubhāvo ti atha tāni karakāni udakena bharensuḥ // teṣām etad abhūṣi // maharddhiko yaṃ śramaṇo gautamo mahānubhāvo vayaṃ punar maharddhikatarā // āhāraṃ kariṣyanti na ca śaknonti āhāraṃ kartuṃ // teṣām etad abhūṣi //

Like what you read? Consider supporting this website: