Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.240

dīpaṃkara ānanda tathāgato sarvābhibhuṃ tathāgataṃ vyākārṣīt* // sarvābhibhūs tathāgataḥ padumuttaraṃ tathāgataṃ vyākārṣīt* // padumuttaras tathāgato atyuccagāmiṃ tathāgataṃ vyākārṣīt* // atyuccagāmī tathāgato yaśottaraṃ tathāgataṃ vyākārṣīt* // yaśottaras tathāgataḥ śākyamuniṃ tathāgataṃ vyākārṣīt* // śākyamunis tathāgataḥ arthadarśiṃ tathāgataṃ vyākārṣīt* // arthadarśis tathāgatas tiṣyaṃ tathāgataṃ vyākārṣīt* // tiṣyas tathāgato puṣyaṃ tathāgataṃ vyākārṣīt* // puṣyas tathāgato vipaśyiṃ tathāgataṃ vyākārṣīt* // vipaśyī tathāgataḥ śikhinaṃ tathāgataṃ vyākārṣīt* // śikhī tathāgato viśvabhuvaṃ tathāgataṃ vyākārṣīt* // viśvabhūs tathāgataḥ krakucchandaṃ tathāgataṃ vyākārṣīt* // krakucchandas tathāgataḥ konākamuniṃ tathāgataṃ vyākārṣīt* // konākamunis tathāgataḥ kāśyapaṃ tathāgataṃ vyākārṣīt* // kāśyapas tathāgataḥ śākyamuniṃ tathāgataṃ vyākārṣīt* // śākyamunir ahaṃ tathāgataḥ maitreyaṃ tathāgataṃ vyākārṣīt* // maitreye khalu punar ānanda tathāgate ketumatī nāma rājadhānī abhūṣi dvādaśa yojanāni āyāmena sapta yojanāni vistāreṇa saptahi sauvarṇaprākārehi saptahi tālapaṃktīhi citrāhi darśanīyāhi saptavarṇehi parikṣiptā / sarvaṃ pūrvavad varṇanīyaṃ //
eteṣāṃ buddhānāṃ paaraṃparāye
maitreyo paścimako bhaviṣyati /
mahānubhāvo ṛṣisaṃghanāyako
vineṣyati koṭiśatāni saptati /
puraskṛto śramaṇagaṇasya nāyako
pravekṣyati ketumatīṃ sunirmitāṃ //

Like what you read? Consider supporting this website: