Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.179

___atha khalu te paṃca śākyakumāraśatāni mahatā rājānubhāvena mahatā rāja-ṛddhīye sarvanṛttehi sarvagītehi sarvatūryatāḍāvacarehi kapilavastuto nagarāto niryātvā yena nyagrodhārāmaṃ tena prayāsi // atha khalu te paṃca śākyakumāraśatā yāvad eva yānānāṃ bhūmis tāvad eva yānehi yātvā yāneṣu pratyoruhya yena bhagavāns tenopasaṃkramitvā anekajanasahasraparivāritā bhagavataḥ pādau śirasā vanditvā ekānte asthānsuḥ //
___teṣāṃ dāni śākyakumārāṇāṃ upālir nāma nāpitadārako upasthānakaro kṛtakuśalamūlo purimakehi samyaksaṃbuddhehi vāsitavāsano chinnabandhano navutpattiko āryadharmāṇāṃ caramabhaviko lābhī dhyānānāṃ cābhijñānāṃ ca // so dāni mātare bhagavato upanāmito ayaṃ bhagavato keśāni otāreṣyati / bhagavatāpi'dhivāsitaṃ // so dāni upāli bhagavato keśāni otāreti // dāni upālisya mātā bhagavantaṃ pṛcchati // sukhaṃ bhagavaṃ upāli keśāni otāreti // bhagavān āha // sukhaṃ keśāni otāreti api ca tathāgataṃ abhyāsādeti // dāni āha // dāraka bhagavantaṃ abhyāsādehi // so dāni prathamaṃ dhyānaṃ samāpanno // tāva naṃ punar bhagavantaṃ pṛcchati // sukhaṃ bhagavaṃ upālidārako keśāni otāreti // bhagavān āha // sukhaṃ dārako keśāni avatārayati api tu khuraṃ pilipalipāyeti // dāni āha // dāraka kṣuraṃ pilipalipāyehi // so dāni dvitīyaṃ dhyānaṃ samāpanno // punaḥ upālisya mātā bhagavantaṃ pṛcchati // sukhaṃ bhagavan* upālidārako keśāny avatārayatīti // bhagavān āha // sukhaṃ upālidārako keśāny avatārayati api tu āśvāsapraśvāsehi tathāgataṃ upahanati // dāni āha // dāraka āśvāsapraśvāsehi bhagavantaṃ upahana // so tāny atikramitvā

Like what you read? Consider supporting this website: