Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 3.178

veṣṭāpayitavyāni rathayugyayānāni veṣṭāpayitavyāni grāmāṇi ca bhogāni ca paripālayitavyāni karmāntāni kālānukālaṃ pratyavekṣitavyāni phalāni vāhayitavyāni nānāprakārāṇi dhānyajātīni ropayitavyāni niveṣṭitavyāni pratyavekṣitavyāni ca / kālānukālaṃ ca yathāpakvāni ca dhānyajātāni lavāpayitavyāni khaladhāneṣu saṃhārāpayitavyāni opunāpayitavyāni / yat kiṃcid gṛhakāryaṃ abhyantaravāhiraṃ sarvaṃ kartavyaṃ // anuruddho āha // pravrajitena punaḥ kiṃ kartavyaṃ // mahānāmo āha // pravrajitena pūrvāhne bhikṣā aṇvitavyā lūkhaṃ praṇītaṃ āhāreṇa āhāraṃ kāryaṃ kṛtvā ekaṃ ātmānaṃ dametavyaṃ śametavyaṃ parinirvāpayitavyaṃ // anuruddho āha // alaṃ me gṛhakāryeṇa yūyaṃ karetha ahaṃ pravrajiṣyāmi //
___te dāni paṃcamātrā śākiyakumāraśatā mahatā rājānubhāvena mahatā rāja-ṛddhīye svakasvakehi vibhavehi abhiniṣkramensuḥ / kecid* hastipṛṣṭhehi suvarṇacchattrehi sakhurapravārehi kecit suvarṇaśivikāhi nānāratnasaṃchannāhi kecit sauvarṇehi rathehi caturghoṭehi nānāratnajālasaṃchannehi savaijayantikehi sanandighoṣehi ucchritacchattradhvajapatākehi / kecid aśvapṛṣṭhehi sarvālaṃkāravibhūṣitehi hemajālasaṃchannehi / devadatto ca hastinapṛṣṭhe svalaṃkṛtena hemajālasaṃchannena uccasiṃhāsane niṣaṇṇo nirdhāvito / tasya nirdhāvantasya toraṇāgre karkaṭakasmiṃ makuṭaṃ lagnaṃ / tena karkaṭakena taṃ makuṭaṃ devadattasya śīrṣāto utkṣiptaṃ mahājanakāyena aṭṭaprahāsaṃ kṣiptaṃ naimittikena ca horapāṭhakena ca vyākṛto yena kāryeṇa devadatto kumāro abhiniṣkramati taṃ kāryaṃ na prāpayiṣyatīti / uttamārthe parihāpayiṣyatīti yam etaṃ uttamāṃgato makuṭaṃ toraṇāgrāto karkaṭakena utkṣiptaṃ //

Like what you read? Consider supporting this website: