Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 2.100

___manoharā kinnarī sudhanusya kumārasya allīnā / sarvaṃ ca kinnarabhavanaṃ manasi na vartati sudhanasya premena // sudhanusyāpi anyā krīḍātīyo manasi na vartanti manoharāye premena // rājñāpi sucandrimeṇa yathā sudhanunā kumāreṇa saṃdiṣṭaṃ tathā nirgaḍaṃ yajñaṃ anavadyaṃ // anekāni śramaṇabrāhmaṇakṛpaṇavaṇīpakasahasrāṇi annapānena santarpitāḥ ācchādanehi ācchāditāḥ // vṛtte yajñe sudhanukumāro manoharāye sārdhaṃ hastiskandhavaragato mahatā parivāreṇa mahatā samṛddhīye mahatā samudayena mahatā vibhūṣāye siṃhapurāto hastināpuraṃ gato //
___kumārasya hastināpuraṃ praviśantasya nagaraṃ hastināpuraṃ alaṃkṛtaṃ vitatavitānaṃ citraduṣyaparikṣiptaṃ osaktapaṭṭadāmakalāpaṃ siktasaṃmṛṣṭaṃ dhūpitadhūpanaṃ muktapuṣpāvakīrṇaṃ deśedeśeṣu naṭanartaka-ṛllamallapāṇisvaryākumbhathūnikā // evaṃ sudhanukumāro mahatā samṛddhīye mahatā samudayena manoharāye sārdhaṃ hastiskandhavaragato hastināpuraṃ praviṣṭo // tena kumāreṇa sarvā rājakanyā osṛṣṭā manoharāye sārdhaṃ krīḍate va // rājño subāhusya ṣaṣṭīhi nagarasahasrehi kāryasahasrāṇi parihāyanti anekasahasrāṇi nivartanti // naigamajānapadehi rājā subāhu vijñapto / mahārāja sudhanukumāro manoharāye kinnarīye pramatto arthārthāni na samanuśāsati rājakāryāṇi parihāyanti ṣaṣṭīhi nagarasahasrehi anekasahasrāṇi nivartanti // rājñā subāhunā sudhanukumāro śabdāpito // putra jānpadā oravanti / arthārthāni na samanuśāsasi yathāpurvaṃ manoharāye kinnarīye pramatto viharasi visarjehi putra etāṃ kinnarīṃ anujānāhi

Like what you read? Consider supporting this website: