Mahavastu [sanskrit verse and prose]

177,961 words | ISBN-10: 8120804813 | ISBN-13: 9788120804814

The Sanskrit edition of the Mahavastu: a lengthy work on Buddhist teachings and narratives belonging to the school of early Buddhism (Mahasanghika). This edition includes the verses as well as the prose sections. Original title: Mahāvastu-avādana (महावस्तु-अवादन), Mahāvastvavādana (महावस्त्ववादन, mahavastvavadana).

Section 1.1

oṃ namaḥ śrīmahābuddhāya atītānāgatapratyutpannebhyaḥ sarvabuddhebhyaḥ //
___mahāvastuye ādi // catvāri imāni bodhisatvānāṃ bodhisatvacaryāṇi // katamāni catvāri // prakṛticaryā praṇidhānacaryā anulomacaryā anivartanacaryā // namo aparājitadhvajāya tathāgatāyārhate samyaksaṃbuddhāya / yasyāntike'nenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlāni avaropitāni rājñā cakravartibhūtena adau prakṛticaryāyāṃ pravartamānena // namo'tītāya śākyamunaye tathāgatāyārhate samyaksaṃbuddhāya / yasyāntike'nenaiva bhagavatā śākyamuninā prathamaṃ kuśalamūlapraṇidhāṇaṃ kṛtaṃ vaṇikśreṣṭhibhūtenādau praṇidhānacaryāyāṃ pravartamānenāho punar aham anāgate'dhvani buddho bhaveyaṃ tathāgato'rhaṃ samyaksaṃbuddho yathāyaṃ bhagavāñ cchākyamunir mamāpi śākyamunir iti nāmadheyaṃ vistareṇa yāvat* mamāpi kapilavastunagaraṃ bhaved iti // namaḥ samitāvine tathāgatāyārhate samyaksaṃbuddhāya yasyāntike'nenaiva bhagavatā śākyamuninānulomapraṇidhānaṃ kṛtaṃ rājñā cakravartibhūtena anulomacaryāyāṃ pratiṣṭhitena [katamā nivartanacaryā] // namo dīpaṃkarāya tathāgatāyārhate samyaksaṃbuddhāya / yenāyaṃ bhagavān prathamata evaṃ vyākṛtaḥ / bhaviṣyasi tvaṃ māṇavakānāgate'dhvani aparimitāsaṃkhyeyāprameyehi kalpehi śākyamunir nāma tathāgato'rhaṃ saṃyaksaṃbuddha iti / vistareṇodīrayiṣyaṃ dīpaṃkaravastuni

Like what you read? Consider supporting this website: