Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 52 - Śivarāgra

52 śivarāgraḥ|

atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa dharmagrāmaṃ gatvā yena śivarāgro brāhmaṇaḥ, tenopasaṃkramya śivarāgrasya brāhmaṇasya pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā ārya anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryo bodhisattvānāmavavādānuśāsanīṃ dadādīti| tadvadatu me āryaḥ-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

so'vocat-ahaṃ kulaputra satyādhiṣṭhānena carāmi| yena satyena satyavacanena tryadhvasu na kaścidbodhisattvo'nuttarāyāḥ samyaksaṃbodhervivṛttaḥ, na vivartate, na vivartiṣyati, tena satyavacanādhiṣṭhānena idaṃ ca me kāryaṃ smṛdhyatviti| tanme yathābhiprāyaṃ sarvaṃ samṛdhyati| etenāhaṃ kulaputra satyavacanādhiṣṭhānena sarvakāryāṇi sādhayāmi| etamahaṃ kulaputra satyādhiṣṭhānaṃ jānāmi| kiṃ mayā śakyaṃ satyānuparivartanī vākpratilabdhānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vaktum||

gaccha kulaputra, iyamihaiva dakṣiṇāpathe sumanāmukhaṃ nāma nagaram| tatra śrīsaṃbhavo nāma dārakaḥ prativasati, śrīmatiśca nāma dārikā| tāvupasaṃkramya paripṛccha kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu sudhanaḥ śreṣṭhidārako mahādharmagauravamutpādya śivarāgrasya brāhmaṇasya pādau śirasābhivandya śivarāgraṃ brāhmaṇamanekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥpunaravalokya śivarāgrasya brāhmaṇasyāntikātprakrāntaḥ||50||
Like what you read? Consider supporting this website: