Gandavyuha-sutra [sanskrit]

63,173 words | ISBN-10: 019567314X | ISBN-13: 9780195673142

The Sanskrit edition of the Gandavyuha-sutra (literally: “the3 excellent manifestation sutra”): an important text belonging to the Mahayana branch of Buddhism possibly dating to the 3rd century A.D. The Gandavyuhasutra revolves around the spiritual journey of Sudhana towards enlightenment and describes his encounters with Bodhisattvas and their teachings. Original titles: Gaṇḍavyūhasūtra (गण्डव्यूहसूत्र), Gaṇḍavyūha-sūtra (गण्डव्यूह-सूत्र)

Chapter 53 - Śrīsaṃbhava śrīmati

53 śrīsaṃbhavaḥ śrīmatiśca|

atha khalu sudhanaḥ śreṣṭhidārako'nupūrveṇa sumanāmukhanagaraṃ gatvā yena śrīsaṃbhavo dārakaḥ śrīmatiśca dārikā| tāvupakramya tayoḥ pādau śirasābhivandya purataḥ prāñjaliḥ sthitvā evamāha-mayā āryau anuttarāyāṃ samyaksaṃbodhau cittamutpāditam| na ca jānāmi-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam| śrutaṃ ca me āryau bodhisattvānāmavavādānuśāsanīṃ datta iti| tadvadatāṃ me āryau-kathaṃ bodhisattvena bodhisattvacaryāyāṃ śikṣitavyam, kathaṃ pratipattavyam||

atha khalu śrīsaṃbhavo dārakaḥ śrīmatiśca dārikā sudhanaṃ śreṣṭhidārakametadavocatām-iha āvābhyāṃ kulaputra māyāgato nāma bodhisattvavimokṣaḥ pratilabdhaḥ sākṣātkṛtaḥ| tāvāvāṃ kulaputra anena vimokṣeṇa samanvāgatau māyāgataṃ sarvalokaṃ paśyāvo hetupratyayamāyāsaṃbhūtam| māyāgatān sarvasattvān vijānīvaḥ| karmakleśamāyājñānena māyāgataṃ sarvajagatpaśyāvaḥ| avidyābhavatṛṣṇāmāyāsaṃbhavān māyāgatān sarvadharmān paśyāvaḥ| anyonyapratyayamāyānirvṛttaṃ māyāgataṃ sarvatraidhātukaṃ paśyāvaḥ abhinirhṛtamacintyaviṣayamāyābodhiviparyāsamāyāsaṃbhūtam| māyāgatān sarvasattvān cyutyupapattijātijarāmaraṇaśokaparidevaduḥkhadaurmanasyopāyāsān paśyāvaḥ| asadbhūtasaṃkalpamāyājanitāni māyājanitāni sarvakṣetrāṇi paśyāvaḥ| saṃjñācittadṛṣṭiviparyāsamāyābhāvadravyasaṃjñāsaṃmohaprabhavān māyāgatān sarvaśrāvakapratyekabuddhān paśyāvaḥ| jñānaprahāṇamāyāsaṃkalpajanitāṃ māyāgatāṃ sarvabodhisattvacaryāpraṇidhānasattvaparipākavinayaparaṃparāṃ prajānīvaḥ| māyānirhārābhinirvṛttanirmitacaryāvinayamāyāsvabhāvān māyāgataṃ sarvabuddhabodhisattvamaṇḍalaṃ paśyāvaḥ praṇidhānajñānamāyābhinirhṛtamacintyaviṣayamāyāsvabhāvam| etamāvāṃ kulaputra māyāgataṃ bodhisattvavimokṣaṃ prajānīvaḥ| kimāvābhyāṃ śakyamanantakarmamāyāviṭhapajālānugatānāṃ bodhisattvānāṃ caryāṃ jñātuṃ guṇān vaktum||

atha khalu śrīsaṃbhavo dārakaḥ śrīmatiśca dārikā sudhanaṃ śreṣṭhidārakamacintyena kuśalamūlavegena abhiṣyandayitvā svaṃ ca vimokṣaviṣayaṃ śrāvya etadavocatām-gaccha kulaputra, ayamihaiva dakṣiṇāpathe samudrakaccho nāma digmukhapratyuddeśaḥ| tatra mahāvyūhaṃ nāmodyānam| tatra vairocanavyūhālaṃkāragarbho nāma mahākūṭāgāro bodhisattvakuśalamūlavipākābhinirvṛto bodhisattvacetanāmanasikārasaṃbhūto bodhisattvapraṇidhānasamudgato bodhisattvavaśitāsamutthito bodhisattvābhijñānabalābhinirmito bodhisattvopāyakauśalyasaṃbhūto bodhisattvapuṇyajñānabalapariniṣpanno bodhisattvamahākaruṇāsattvavinayasaṃdarśano bodhisattvādhiṣṭhānavyūhopacito bodhisattvācintyavimokṣavihārālaṃkāraḥ| tatra maitreyo nāma bodhisattvo mahāsattvaḥ prativasati janmabhūmikānāṃ manuṣyāṇāmanugrahāya| mātāpitṛjñātisaṃbandhināṃ paripākāya| tatropapannānāṃ sabhāgacaritānāṃ sattvānāṃ mahāyānadṛḍhīkaraṇāya| tadanyeṣāmapi sattvānāṃ yathābhūmiṣu kuśalamūlaparipācanāya| svasya ca vimokṣanayāvatārasya saṃdarśanāya| sarvatrānugatāṃ ca bodhisattvopapattivaśitāṃ prabhāvayan sarvasattvajanmasaṃdarśanābhimukhatayā ca sattvaparipākāriñcanatāyai| sarvajagatparigrahajugupsanatayā ca bodhisattvamahākaruṇābalodbhāvanāya| sarvaniketasthānoccalitaṃ ca bodhisattvavihāramavabodhanāya| aniketaparamaṃ ca sarvabhavopattisaṃvāsasaṃdarśanāya| tamupasaṃkramya paripṛccha-kathaṃ bodhisattvena bodhisattvacaryā paripraṣṭavyā, kathaṃ bodhisattvena bodhisattvamārgaḥ pariśodhayitavyaḥ, kathaṃ bodhisattvena bodhisattvaśikṣāsu pratipattavyam, kathaṃ bodhisattvena bodhicittaṃ pratiśodhayitavyam, kathaṃ bodhisattvena bodhisattvapraṇidhānamabhinirhartavyam, kathaṃ bodhisattvena bodhisattvasaṃbhārāḥ samutthāpayitavyāḥ, kathaṃ bodhisattvena bodhisattvabhūmaya ākramitavyāḥ, kathaṃ bodhisattvena bodhisattvapāramitāḥ paripūrayitavyāḥ, kathaṃ bodhisattvena bodhisattvakṣāntayo'vataritavyāḥ, kathaṃ bodhisattvena bodhisattvapratipattiguṇeṣu sthātavyam, kathaṃ bodhisattvena kalyāṇamitrāṇi paryupāsitavyāni| tatkasya hetoḥ? sa hi kulaputra maitreyo bodhisattvo'vatīrṇaḥ sarvabodhisattvacaryāsu gatiṃgataḥ| sarvabodhisattvacittāśayeṣu so'nupraviṣṭaḥ| sarvasattvacaryāsu so'bhimukhaḥ sarvasattvaparipākavinayeṣu| tena paripūritāḥ sarvapāramitāḥ| supratiṣṭhitāḥ sarvabodhisattvabhūmiṣu| tena pratilabdhāḥ sarvabodhisattvakṣāntayaḥ| so'vakrānto bodhisattvaniyāmam| tena pratīṣṭāni sarvavyākaraṇāni| sa vikrīḍitaḥ sarvabodhisattvavimokṣeṣu| tena saṃdhāritāni sarvabuddhādhiṣṭhānāni| so'bhiṣiktaḥ sarvatathāgataiḥ sarvajñajñānaviṣayābhiṣekeṇa| sa te kulaputra kalyāṇamitro'bhiṣyandayiṣyati sarvakuśalamūlāni vivardhayiṣyati| bodhicittotpādaṃ dṛḍhīkariṣyati| adhyāśayadhātumuttāpayiṣyati| sarvakuśalamūlāni vivardhayiṣyati| bodhisattvendriyavegān saṃdarśayiṣyati| anāvaraṇadharmadiśaṃ praveśayiṣyati| samantabhadrabhūmyanugame niveśayiṣyati| sarvabodhisattvapraṇidhānaniryāṇamukheṣu saṃvarṇayiṣyati| sarvabodhisattvacaryāpraṇidhānaguṇapariniṣpattimākhyāsyati samantabhadrabodhisattvacaryāśravaṇaparyāyadvāram| na ca te kulaputra ekakuśalamūlatanmayena bhavitavyaṃ naikadharmamukhālokāvabhāsaparameṇa naikacaryāparisaṃtuṣṭena naikapraṇidhānābhinirhāraparameṇa naikavyākaraṇena, na niṣṭhāpratiprasrabdhena, na trikṣāntyavatāraparamasaṃjñinā, na ṣaṭpāramitāparipūriprasrabdhena, na daśabhūmipratilābhaniṣṭhāgatena, na prāmāṇikabuddhakṣetraparigrahapariśuddhipraṇidhānena, na pramāṇīkṛtakalyāṇamitrārāgaṇaparyupāsanasaṃtuṣṭena bhavitavyam| tatkasya hetoḥ? apramāṇāni hi kulaputra bodhisattvena kuśalamūlāni samudānetavyāni| apramāṇā bodhisattvasaṃbhārā utthāpayitavyāḥ| apramāṇā bodhicittahetavaḥ samārjayitavyāḥ| apramāṇā nayāḥ śikṣitavyāḥ| apramāṇāḥ sattvadhātuḥ parinirvāpayitavyaḥ| apramāṇā sattvāśayadhāturanupraveṣṭavyā| apramāṇāni sattvendriyāṇi parijñātavyāni| apramāṇā sattvavimuktiranuvartayitavyā| apramāṇāḥ sattvadhātucaryā anubodhyavyāḥ| apramāṇasattvavinayaḥ kartavyaḥ| apramāṇāḥ kleśānuśayāḥ samuddhāṭayitavyāḥ| apramāṇāni karmāvaraṇāni pariśodhayitavyāni| apramāṇāni dṛṣṭigatāni nivartayitavyāni| apramāṇāścittasaṃkleśā apanayitavyāḥ| apramāṇāścittaviśuddhaya utpādayitavyāḥ| apramāṇā duḥkhaśalyāḥ samuddhārayitavyāḥ| apramāṇaḥ sattvatṛṣṇārṇavaḥ samucchoṣitavyaḥ| apramāṇamavidyāndhakāraṃ vidhamitavyam| apramāṇāḥ parvatāḥ prapātayitavyāḥ| apramāṇāni saṃsārabandhanāni nirhārayitavyāni| apramāṇo janmasamudraḥ śoṣayitavyaḥ| apramāṇo bhavaughastaritavyāḥ| apramāṇāḥ sattvāḥ kāmapaṅkasaktā abhyuddhartavyāḥ| apramāṇāstraidhātukapuraniruddhāḥ sattvā niṣkrāmayitavyāḥ| apramāṇāḥ sattvā āryamārge pratiṣṭhāpayitavyāḥ| apramāṇā rāgadveṣamohāḥ praśamayitavyāḥ| apramāṇā mārapāśāḥ samatikramayitavyāḥ| apramāṇāni mārakarmāṇi vinivartayitavyāni| apramāṇo bodhisattvādhyāśayadhātuḥ pariśodhayitavyāḥ| apramāṇā bodhisattvaprayogā vivardhayitavyāḥ| apramāṇāni bodhisattvendriyāṇi saṃjanayitavyāni| apramāṇā bodhisattvādhimuktayo viśodhayitavyāḥ| apramāṇā bodhisattvasamatā avatārayitavyāḥ| apramāṇo bodhisattvacaryāviśeṣo'nusartavyaḥ| apramāṇā bodhisattvaguṇāḥ pariśodhayitavyāḥ| apramāṇā bodhisattvacāritracaryāḥ pratipūrayitavyāḥ| apramāṇāni lokacāritrāṇyanuvartayitavyāni| apramāṇā lokānuvartanāḥ saṃdarśayitavyāḥ| apramāṇaṃ śraddhābalaṃ saṃjanayitavyām| apramāṇaṃ vīryabalamupastambhayitavyam| apramāṇaṃ smṛtibalaṃ pariśodhayitavyam| apramāṇaṃ samādhibalaṃ pariśodhayitavyam| apramāṇaṃ prajñābalamutpādayitavyam| apramāṇamadhimuktibalaṃ dṛḍhīkartavyam| apramāṇaṃ puṇyabalaṃ samupārjayitavyam| apramāṇaṃ jñānabalaṃ vivardhayitavyam| apramāṇaṃ bodhisattvabalaṃ samutthāpayitavyam| apramāṇaṃ buddhabalaṃ paripūrayitavyam| apramāṇāni dharmamukhāni pravicetavyāni| apramāṇā dharmadiśaḥ praveṣṭavyāḥ| apramāṇāni dharmadvārāṇi pariśodhayitavyāni| apramāṇā dharmālokāḥ saṃjanayitavyāḥ| apramāṇo dharmāvabhāsaḥ kartavyaḥ| apramāṇā indriyavaṃśā avabhāsayitavyāḥ| apramāṇāḥ kleśavyādhayaḥ pariśodhayitavyāḥ| apramāṇāni dharmabhaiṣajyāni samudānetavyāni| apramāṇaḥ kleśavyādhyāturaḥ sattvadhātuḥ cikitsitavyaḥ| apramāṇā amṛtasaṃbhārāḥ samudānetavyāḥ| apramāṇāni buddhakṣetrāṇyākramitavyāni| apramāṇāstathāgatāḥ pūjayitavyāḥ| apramāṇāni bodhisattvaparṣanmaṇḍalānyavagāhayitavyāni| apramāṇāni tathāgataśāsanāni saṃdhārayitavyāni| apramāṇāni sattvadrohiṇyāni soḍhavyāni| apramāṇā akṣaṇāpāyapathāḥ samucchettavyāḥ| apramāṇāni sattvasukhānyupasaṃhartavyāni| apramāṇāḥ sattvasaṃgrahāḥ kartavyāḥ| apramāṇāni dhāraṇīmukhāni pariśodhayitavyāni| apramāṇāni praṇidhānamukhānyabhinirhartavyāni| apramāṇāni mahāmaitrīmahākaruṇābalāni paribhāvayitavyāni| apramāṇāni dharmaparyeṣṭyabhiyogāni na pratiprasrambhayitavyāni| apramāṇāni nidhyaptibalānyanusartavyāni| apramāṇā abhijñābhinirhārā utpādayitavyāḥ| apramāṇā vidyājñānālokā viśodhayitavyāḥ| apramāṇā sattvagatiranugantavyā| apramāṇā bhavotpattiḥ parigrahītavyāḥ| apramāṇā kāyavibhaktiḥ saṃdarśayitavyā| apramāṇā mantravibhaktiḥ parijñātavyā| apramāṇāḥ sattvacittavimātratā anupraveṣṭavyāḥ| vistīrṇo bodhisattvagocaro'nupraveṣṭavyaḥ| vipulaṃ bodhisattvabhavanamanuvicaritavyam| gambhīro bodhisattvavihāro vyavalokayitavyaḥ| duranubodho bodhisattvaviṣayo'nuboddhavyaḥ| durgamā bodhisattvagatirgantavyā| durāsadā bodhisattvavegāḥ saṃdhārayitavyāḥ| duravakrāmo bodhisattvaniyāmo'vakramitavyaḥ| vicitrā bodhisattvacaryā anuboddhavyā| sarvatrānugataṃ bodhisattvavikurvaṇaṃ saṃdarśayitavyam| abhisaṃbhinnā bodhisattvena dharmameghāḥ saṃpratyeṣṭavyāḥ| anantamadhyaṃ bodhisattvacaryājālaṃ pravistaritavyam| aparyantā bodhisattvena pāramitāḥ paripūrayitavyāḥ| aprameyāṇi bodhisattvena vyākaraṇāni saṃpratyeṣṭavyāni| asaṃkhyeyāni bodhisattvena kṣāntimukhānyavatartavyāni| asaṃkhyeyā bodhisattvena bhūmayaḥ pariśodhayitavyāḥ| asamantāni bodhisattvena dharmamukhāni paryavadāpayitavyāni| anabhilāpyāni bodhisattvena buddhakṣetrāṇi pariśodhayitavyāni| aparyantān bodhisattvena kalpān saṃnāhaḥ saṃnaddhavyaḥ| amāpyā bodhisattvena tathāgatāḥ pūjayitavyāḥ| acintyā bodhisattvena praṇidhānābhinirhārā abhinirhartavyāḥ| saṃkṣiptena kulaputra sarvasattvasamoktā bodhisattvānāṃ caryā sattvaparipācanatayā| sarvakalpasamoktā sarvakalpasaṃvasanatayā| sarvopapattisamoktā sarvatrajanmasaṃdarśanena| sarvādhvasamoktā tryadhvajñānānubodhāya| sarvadharmasamoktā tatpratipattyā| sarvakṣetrasamoktā tatpariśodhanena| sarvapraṇidhānasamoktā tatparipūraṇatayā| sarvabuddhasamoktā tatpūjābhinirhāreṇa| sarvabodhisattvasamoktā tatpraṇidhānaikatvena| sarvakalyāṇamitrasamoktā bodhisattvānāṃ caryā tadārāgaṇatayā||

tasmāttarhi kulaputra na te parikheda utpādayitavyaḥ kalyāṇamitraparimārgaṇāsu| na paritṛptirutpādayitavyā kalyāṇamitrasaṃdarśaneṣu| na parituṣṭirāpattavyā kalyāṇamitraparipṛcchāsu| nāśayo vinivartayitavyaḥ kalyāṇamitrasaṃsargeṣu| na prayogaḥ pratiprasrambhayitavyaḥ kalyāṇamitragauravopasthāneṣu| na vilomagrāhiṇā bhavitavyaṃ kalyāṇamitrāvavādānuśāsanīṣu| na saṃśaya utpādayitavyaḥ kalyāṇamitraguṇapratilābheṣu| na vicikitsā karaṇīyā kalyāṇamitraniryāṇamukhasaṃdarśaneṣu| na doṣotpādanaṃ karaṇīyaṃ kalyāṇamitropāyasaṃdhilokānuvartanapraticāreṣu| na kāyacittavinivartanaṃ karaṇīyaṃ kalyāṇamitraprasādavivardhaneṣu| tatkasya hetoḥ? kalyāṇamitrādhīnāḥ kulaputra bodhisattvānāṃ sarvabodhisattvacaryāḥśravāḥ| kalyāṇamitraprabhavāḥ sarvabodhisattvaguṇapariniṣpattayaḥ| kalyāṇamitraprabhavāṇi sarvabodhisattvapraṇidhānasrotāṃsi| kalyāṇamitrajanitāni sarvabodhisattvakuśalamūlāni| kalyāṇamitrotthāpitāḥ sarvabodhisattvasaṃbhārāḥ| kalyāṇamitraniryātāḥ sarvabodhisattvadharmamukhālokāḥ| kalyāṇamitrasaṃbhūtāḥ sarvabodhiniryāṇamukhaviśuddhayaḥ| kalyāṇamitrapratibaddhāḥ sarvabodhisattvaśikṣāpratipattayaḥ| kalyāṇamitrapratiṣṭhitāḥ sarvabodhisattvaguṇadharmāḥ| kalyāṇamitramūlāḥ sarvabodhisattvādhyāśayapariśuddhayaḥ| kalyāṇamitrasaṃjātā sarvabodhisattvacittotpādadṛḍhatā| kalyāṇamitranetrikāḥ sarvabodhisattvasamudradhāraṇīpratībhānamukhālokāḥ| kalyāṇamitrasaṃdhāritāḥ sarvabodhisattvaviśuddhimukhakośāḥ| kalyāṇamitrasaṃjanitāḥ sarvabodhisattvajñānālokāḥ| kalyāṇamitrahastagatā sarvabodhisattvapraṇidhānavaiśeṣikatā| kalyāṇamitrapradhāna ekotībhāvaḥ| kalyāṇamitragotrāḥ sarvabodhisattvasamudāgamavaiśeṣikaśraddhāḥ| kalyāṇamitrakośagatāni sarvabodhisattvaguhyasthānāni| kalyāṇamitrākarāḥ sarvabodhisattvadharmākarāḥ| kalyāṇamitravivardhitāḥ sarvabodhisattvendriyavegāṅkurāḥ| kalyāṇamitravivardhitāḥ sarvabodhisattvajñānasāgarāḥ| kalyāṇamitrapratipālitāḥ sarvabodhisattvanidhānakośāḥ| kalyāṇamitrarakṣitāḥ sarvabodhisattvapuṇyopacayāḥ| kalyāṇamitrajanitāḥ sarvabodhisattvajanmaviśuddhayaḥ| kalyāṇamitramukhāgatāḥ sarvabodhisattvadharmameghāḥ| kalyāṇamitrakoṣṭhagatāḥ sarvabodhisattvaniryāṇapathapraveśāḥ| kalyāṇamitrārādhanapratilabdhā sarvabuddhabodhiḥ| kalyāṇamitrasaṃgṛhītāḥ sarvabodhisattvacaryāḥ| kalyāṇamitroddyotitāḥ sarvabodhisattvaguṇodbhāvanāḥ| kalyāṇamitrasaṃdarśitāḥ sarvabodhisattvadiganugamāḥ| kalyāṇamitrasaṃvarṇitā sarvabodhisattvacittādhyāśayamahātmatā| kalyāṇamitrasaṃbhūtaṃ bodhisattvānāṃ mahāmaitrībalam| kalyāṇamitrasaṃjanitaṃ bodhisattvānāṃ mahākaruṇābalam| kalyāṇamitrasaṃgṛhītāni sarvabodhisattvādhipatyāni| kalyāṇamitrasaṃjanitāni sarvabodhyaṅgāni| kalyāṇamitrasaṃbhavāḥ sarvabodhisattvahitopasaṃhārāḥ| kalyāṇamitrasaṃdhāritāḥ kulaputra bodhisattvā na patanti durgatiṣu| kalyāṇamitraparigṛhītā bodhisattvā na nivartante mahāyānāt| kalyāṇamitrasamanvāhṛtā bodhisattvā nātikrāmanti bodhisattvaśikṣām| kalyāṇamitrasvārakṣitā bodhisattvā na gacchanti pāpamitravaśam| kalyāṇamitraparipālitā bodhisattvā na parihīyante bodhisattvadharmebhyaḥ| kalyāṇamitrasaṃgṛhītā bodhisattvā atikrāmanti pṛthagjanabhūmim| kalyāṇamitrānuśikṣitā bodhisattvā nāvakrāmanti śrāvakapratyekabuddhanipātam| kalyāṇamitrapraticchannā bodhisattvā abhyudgatā bhavanti lokāt| kalyāṇamitrasaṃvardhitā bodhisattvā anupaliptā bhavanti lokadharmaiḥ| kalyāṇamitraparyupāsitā bodhisattvā asaṃpramoṣacāriṇo bhavanti sarvacaryāsu| kalyāṇamitrotthāpitā bodhisattvā na nivartante sarvārambhebhyaḥ| kalyāṇamitraparigṛhītā bodhisattvā durdharṣā bhavanti karmakleśaiḥ| kalyāṇamitrabalopastabdhā bodhisattvā anavamardyā bhavanti sarvamāraiḥ| kalyāṇamitropaniśrayavihāriṇo bodhisattvā vivardhante sarvabodhyaṅgaiḥ| tatkasya hetoḥ? viśodhakāni kulaputra kalyāṇamitrāṇyāvaraṇīyānāṃ vinivartakāni| kalyāṇamitrāṇyapāyebhyaḥ saṃbodhanāni| kalyāṇamitrāṇyakaraṇīyānāṃ saṃnivārakāni pramādasthānebhyaḥ| vidhamitāro'vidyāndhakārasya| nirdārayitāro dṛṣṭibandhanānām| niṣkrāmayitāraḥ saṃsārāt| utkhāṭayitāro lokaniketāt| nirmocayitāro mārapaśebhyaḥ| samābṛṃhayitāro duḥśalyānām| parimocayitāraḥ ajñānagahanāt| samatikrāmayitāro dṛṣṭikāntārāt| uttārayitāro bhavaughebhyaḥ| uddhartāraḥ kāmapaṅkāt| vinivartayitāraḥ kumārgāt| saṃdarśayitāro bodhisattvamārgasya| niyojayitāro bodhisattvasamādānena| pratiṣṭhāpayitāraḥ pratipattiṣu| praṇetāraḥ sarvajñatāgamanadiśam| viśodhayitāraḥ prajñācakṣuṣaḥ| vivardhayitāro bodhicittasya| saṃjanayitāro mahākaruṇāyāḥ| ākhyātāraḥ caryāyāḥ| avavāditāraḥ pāramitāsu| pratiyāpayitāraḥ bhūmiṣu| vibhajitāraḥ kṣāntīnām| saṃbhāvayitāraḥ sarvakuśalamūlānām| utthāpayitāraḥ sarvasaṃbhārāṇām| dātāraḥ sarvabodhisattvaguṇānām| saṃprāpayitāraḥ sarvabuddhapādamūleṣu| saṃdarśayitāraḥ sarvaguṇeṣu| samādāpayitāraḥ artheṣu| samuttejayitāraḥ pratipattiṣu| nidarśayitāro niryāṇamukhānām| ārakṣitāraḥ praṇāśapathebhyaḥ| avabhāsayitāro dharmālokamukhānām| abhipravarṣayitāro dharmaśravaṇameghānām| nāśayitāraḥ sarvakleśānām| vinivartayitāraḥ sarvadṛṣṭikṛtānām| niveśayitāraḥ sarvabuddhadharmeṣu||

api ca kulaputra mātṛbhūtāni kalyāṇamitrāṇi buddhakuleṣu janayitrīṇi| pitṛbhūtāni kalyāṇamitrāṇi vipulahitopasaṃharaṇatayā| dhātrībhūtāni kalyāṇamitrāṇi sarvapāpārakṣaṇatayā| ācāryabhūtāni kalyāṇamitrāṇi bodhisattvaśikṣānubodhanatayā| daiśikabhūtāni kalyāṇamitrāṇi pāramitāmārgāvataraṇatayā| vaidyabhūtāni kalyāṇamitrāṇi kleśavyādhiparimocanatayā| himavatparvatabhūtāni kalyāṇamitrāṇi jñānauṣadhivivardhanatayā| śūrabhūtāni kalyāṇamitrāṇi sarvabhayārakṣaṇatayā| dāśabhūtāni kalyāṇamitrāṇi saṃbhāramahaughottaraṇatayā| karṇadhārabhūtāni kalyāṇamitrāṇi sarvajñajñānaratnadvīpasaṃprāpaṇatayā||

tasmāttarhi kulaputra evaṃ manasikārāt pratiprasrabdhena kalyāṇamitrāṇyupasaṃkramitavyāni pṛthivīsamacittena sarvabhāravahanāpariṇamanatayā| vajrasamacittenābhedyāśayatayā| cakravālasamacittena sarvaduḥkhāsaṃpravedhanatayā| samacittena yatheṣṭājñākaraṇatayā| śiṣyasamacittena sarvājñāvilomanatayā| lokadāsasamacittena sarvakarmasamādānāvijugupsanatayā| dhātrīsamacittena sarvakleśāparitamanatayā| bhṛtyasamacittena kiṃkaraṇīpradakṣiṇagrāhatayā| rajopaharaṇasamacittena mānātimānavivarjanatayā| pūrṇacandrasamacittena kālākālānāmāvamanatayā| ājāneyāśvasamacittena sarvakhaṭukatāvivarjanatayā| yānasamacittena gurubhāravahanatayā| nāgasamacittena dāntājāneyacittatayā| śailasamacittena acalākampyatayā| śvasamacittena akrodhanatayā| caṇḍālakumārakasamacittena nirmānanirahaṃkāratayā| chinnaviṣāṇarṣabhasamacittena sarvadarpavigatena| antevāsisamacittenānatimānatayā| nausamacittena gamanāgamanāparikhinnatayā| setusaṃkramacittena kalyāṇamitrājñottaraṇatayā| suputrasamacittena kalyāṇamitramukhodīkṣaṇatayā| rājakumārasamacittena dharmarājājñāprativahanatayā||

ātmani ca te kulaputra āturasaṃjñotpādayitavyā, kalyāṇamitreṣu vaidyasaṃjñā, anuśāsanīṣu bhaiṣajyasaṃjñā, pratipattiṣu vyādhinirghātanasaṃjñā| ātmani ca te kulaputra adhvagatasaṃjñotpādayitavyā, kalyāṇamitreṣu daiśikasaṃjñotpādayitavyā, anuśāsanīṣu mārgasaṃjñā, pratipattiṣu kṣetradiggamanasaṃjñotpādayitavyā| ātmani ca te kulaputra pāragasaṃjñotpādayitavyā, kalyāṇamitreṣu nāvikasaṃjñā, anuśāsanīṣu tīrthasaṃjñā, pratipattiṣu nausaṃjñotpādayitavyā| ātmani ca te kulaputra karṣakasaṃjñotpādayitavyā, kalyāṇamitreṣu bhujagendrasaṃjñā, anuśāsanīṣu varṣasaṃjñā, pratipattiṣu śasyaniṣpattisaṃjñotpādayitavyā| ātmani ca te kulaputra daridrasaṃjñotpādayitavyā, kalyāṇamitreṣu vaiśravaṇasaṃjñā, anuśāsanīṣu dhanasaṃjñā, pratipattiṣu dāridryāpanayanasaṃjñotpādayitavyā| ātmani ca te kulaputra antevāsikasaṃjñotpādayitavyā, kalyāṇamitreṣvācāryasaṃjñā, anuśāsanīṣu śilpasaṃjñā, pratipattiṣvadhigamanasaṃjñotpādayitavyā| ātmani ca te kulaputra abhīrusaṃjñotpādayitavyā, kalyāṇamitreṣu śūrasaṃjñā, anuśāsanīṣu praharaṇasaṃjñā, pratipattiṣu śatrunirghātanasaṃjñotpādayitavyā| ātmani ca te kulaputra vaṇiksaṃjñotpādayitavyā, kalyāṇamitreṣu karṇadhārasaṃjñā, anuśāsanīṣu ratnasaṃjñā, pratipattiṣu ratnagrahaṇasaṃjñotpādayitavyā| ātmani ca te kulaputra satputrasaṃjñotpādayitavyā, kalyāṇamitreṣu mātāpitṛsaṃjñā, anuśāsanīṣu kulavṛttisaṃjñā, pratipattiṣu vṛttyavipraṇāśasaṃjñotpādayitavyā| ātmani ca te kulaputra rājakumārasaṃjñotpādayitavyā, kalyāṇamitreṣu dharmarājāgrāmātyasaṃjñā, anuśāsanīṣu rājaśikṣā, pratipattiṣu jñānarājamakuṭālaṃkāradharmapaṭṭaśirobandhanadharmarājanagaravyavalokanasaṃjñotpādayitavyā| evaṃ cittasaṃjñāmanasikāraparibhāvitena kulaputra kalyāṇamitrāṇyupasaṃkramitavyāni| tatkasya hetoḥ? evaṃ kalyāṇamitrādhyāśayapariśuddhā hi kulaputra bodhisattvāḥ kalyāṇamitrājñāsu pratipadyamānā vivardhante sarvakuśalamūlaiḥ himavatsaṃniśritā iva tṛṇagulmauṣadhivanaspatayaḥ| bhājanībhavanti sarvabuddhadharmāṇāṃ mahāsāgara iva jalasya| ākarībhavanti sarvaguṇānāṃ mahāsamudra iva ratnānām| uttāpayanti bodhicittaṃ suvarṇamivāgnisaṃtāpe| abhyudgatā bhavanti lokāt, sumeruriva sāgarāt| anupaliptā bhavanti lokadharmaiḥ, padmamiva jalen| saṃvasanti sarvaduścaritaiḥ, mahāsāgara iva pūtikuṇapena| vivardhante śukladharmaiḥ, candra iva śuklapakṣe| avabhāsayanti dharmadhātuṃ sūrya iva jambudvīpam| pravardhayanti bodhisattvapraṇidhānaśarīrāṇi kumārakā iva mātṛpitṛniśritāḥ| saṃkṣiptena kulaputra kalyāṇamitrānuśāsanīṣu pratipannā bodhisattvā daśānabhilāpyaguṇakoṭīniyutaśatasahasrāṇi pratigṛhṇanti| daśādhyāśayakoṭīniyutaśatasahasrāṇi pariśodhayanti| daśa bodhisattvendriyakoṭīniyutaśatasahasrāṇi vivardhayanti| daśādhiṣṭhānakoṭīniyutaśatasahasrāṇi viśodhayanti| caraṇīyadharmāsaṃkhyeyaśatasahasrāṇi pariśodhayanti| daśa mārāsaṃkhyeyaśatasahasrāṇi samatikrāmanti| daśa dharmamukhadvārāsaṃkhyeyaśatasahasrāṇi prativasanti| daśasaṃbhāraviśuddhimukhāsaṃkhyeyakoṭīniyutaśatasahasrāṇi paripūrayanti| daśa caryāsaṃkhyeyaśatasahasrāṇi paripūrayanti| daśa caryāsaṃkhyeyaśatasahasrāṇi paryavadāpayanti| daśa mahāpraṇidhānāsaṃkhyeyaśatasahasrāṇyabhinirharanti| saṃkṣiptena kulaputra sarvabodhisattvacaryāḥ sarvabodhisattvapāramitāḥ sarvabodhisattvabhūmayaḥ sarvabodhisattvasamādhimukhāni sarvabodhisattvābhijñājñānavikurvitāni sarvabodhisattvadhāraṇīpratibhānālokāḥ, sarvabodhisattvapariṇamanājñānābhijñāpramāṇatāḥ, sarvabodhisattvapraṇidhānābhinirhārāḥ, sarvabuddhadharmapratilambhapariniṣpattayaḥ kalyāṇamitrādhīnāḥ kalyāṇamitramūlāḥ kalyāṇamitraprabhavāḥ kalyāṇamitrayonikāḥ kalyāṇamitrāyadvārāḥ kalyāṇamitrasaṃjātāḥ kalyāṇamitrasaṃvardhitāḥ kalyāṇamitrapratiṣṭhānāḥ kalyāṇamitrahetukāḥ kalyāṇamitraprabhūtāḥ||

atha khalu sudhanaḥ śreṣṭhidārakaḥ imāmevaṃrūpāṃ kalyāṇamitrāguṇavarṇānuśāsanīṃ bodhisattvacaryāpramāṇatāṃ buddhadharmavistīrṇatāṃ ca śrutvā tuṣṭa udagra āttamanāḥ pramuditaḥ prītisaumanasyajātaḥ śrīsaṃbhavasya dārakasya śrīmatyāśca dārikāyāḥ pādau śirasābhivandya śrīsaṃbhavaṃ dārakaṃ śrīmatīṃ dārikāṃ ca anekaśatasahasrakṛtvaḥ pradakṣiṇīkṛtya punaḥ punaravalokya śrīsaṃbhavasya dārakasya śrīmatyāśca dārikāyā antikātprakrāntaḥ||51||52||
Like what you read? Consider supporting this website: