Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCIX

śrīrāma uvāca |
nityaṃ jñānaikaniṣṭhatvādātmārāmatayā tathā |
muktaiḥ karmaparityāgaḥ kasmānna kriyate mune || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
heyopādeyadṛṣṭī dve yasya kṣīṇe hi tasya vai |
kriyātyāgena ko'rthaḥ syātkriyāsaṃśrayaṇena vā || 2 ||
[Analyze grammar]

na tadastīha yattyājyaṃ jñasyodvegakaraṃ bhavet |
na vāsti yadupādeyaṃ tajjñasaṃśreyatāṃ gatam || 3 ||
[Analyze grammar]

jñasya nārthaḥ karmatyāgairnārthaḥ karmasamāśrayaiḥ |
tena sthitaṃ yathā yadyattattathaiva karotyasau || 4 ||
[Analyze grammar]

yāvadāyuriyaṃ rāma niścitaṃ spandate tanuḥ |
tadyathāprāptamavyagraṃ spandatāmapareṇa kim || 5 ||
[Analyze grammar]

anyathānyatra cetkāryā kriyā tyaktvā nijaṃ kramam |
samāne hi kriyāspande ko doṣaḥ satkrame kila || 6 ||
[Analyze grammar]

samayā svacchayā buddhyā satataṃ nirvikārayā |
yathā yatkriyate rāma tadadoṣāya sarvadā || 7 ||
[Analyze grammar]

iha mahyāṃ mahābāho bahavo bahudṛṣṭayaḥ |
bahudhā bahudoṣeṣu viharanti vicakṣaṇāḥ || 8 ||
[Analyze grammar]

gatasaṅgatayā buddhyā viharanti yathāsthiteḥ |
gṛhasthārambhiṇaḥ kecijjīvanmuktāḥ sthitā bhuvi || 9 ||
[Analyze grammar]

tajjñā rājarṣayaścānye vītarāgā bhavādṛśāḥ |
asaṃsaktadhiyo rājyaṃ kurvanti vigatajvarāḥ || 10 ||
[Analyze grammar]

kecitprakṛtavedārthavyavahārānusāriṇaḥ |
yajñaśiṣṭāśino nityamagnihotre vyavasthitāḥ || 11 ||
[Analyze grammar]

keciccaturṣu varṇeṣu dhyānadevārcanādikām |
svakriyāmanutiṣṭhantaḥ sthitā vividhayehayā || 12 ||
[Analyze grammar]

kecitsarvaparityāgamantaḥ kṛtvā mahāśayāḥ |
sarvakarmaparā nityaṃ tajjñā evājñavatsthitāḥ || 13 ||
[Analyze grammar]

svapne'pyadṛṣṭalokāsu mugdhamugdhamṛgāsu ca |
vanāvanīṣu śūnyāsu keciddhyānaparāyaṇāḥ || 14 ||
[Analyze grammar]

puṇyavadbhiḥ sadā juṣṭe puṇyopacayakāriṇi |
śamaśālisamācāre kecidāyatane sthitāḥ || 15 ||
[Analyze grammar]

rāgadveṣaprahāṇārthaṃ tyaktvā deśaṃ samāśayāḥ |
kecidanyatra deśe ca padamālambya saṃsthitāḥ || 16 ||
[Analyze grammar]

vanādvanaṃ purādgrāmaṃ sthānātsthānaṃ girergirim |
bhramantaḥ saṃsthitāḥ kecitsaṃsārocchittaye budhāḥ || 17 ||
[Analyze grammar]

vārāṇasyāṃ mahāpuryāṃ prayāge caiva pāvane |
śrīparvate siddhapure badaryāśramake tathā || 18 ||
[Analyze grammar]

śālagrāme mahāpuṇye kalāpagrāmakoṭare |
mathurāyāṃ ca puṇyāyāṃ tathā kālañjare girau || 19 ||
[Analyze grammar]

mahendravanagulmeṣu gandhamādanasānuṣu |
dardurācalavapreṣu sahyakācalabhūmiṣu || 20 ||
[Analyze grammar]

vindhyaśailasya kaccheṣu malayasyodareṣu ca |
kailāsavanajāleṣu ṛkṣavatkuhareṣu ca || 21 ||
[Analyze grammar]

eteṣvanyeṣu cānyeṣu vaneṣvāyataneṣu ca |
tapasvinastathā rāma bahavo bahudṛṣṭayaḥ || 22 ||
[Analyze grammar]

kecittyaktanijācārāḥ kecicca kramasaṃsthitāḥ |
kecitprabuddhamatayo nityamunmattaceṣṭitāḥ || 23 ||
[Analyze grammar]

kecitsvadeśarahitāḥ kecittyaktanijāspadāḥ |
ekasthānaratāḥ kecidbhramantaḥ kecidāsthitāḥ || 24 ||
[Analyze grammar]

eteṣāṃ mahatāṃ madhye nabhastalanivāsinām |
pātālaniratānāṃ ca daityādīnāṃ mahāmate || 25 ||
[Analyze grammar]

vijñātalokaparyāyāḥ samyagdarśananirmalāḥ |
kecitprabuddhamatayo dṛṣṭadṛśyaparāvarāḥ || 26 ||
[Analyze grammar]

aprabuddhadhiyaḥ keciddolāndolitacetasaḥ |
nivṛttāḥ pāpakācārātsujanānugatāḥ sthitāḥ || 27 ||
[Analyze grammar]

ardhaprabuddhamatayaḥ kecijjñānāvalepataḥ |
parityaktakriyācārā ubhayabhraṣṭatā gatāḥ || 28 ||
[Analyze grammar]

itthamasmiñjanānīke janmasaṃtaraṇārthinaḥ |
bahavaḥ saṃsthitā rāma bahudhā bahudṛṣṭayaḥ || 29 ||
[Analyze grammar]

saṃsārottaraṇe tatra na heturvanavāsitā |
nāpi svadeśavāsitvaṃ na ca kaṣṭatapaḥkriyāḥ || 30 ||
[Analyze grammar]

na kriyāyāḥ parityāgo na kriyāyāḥ samāśrayaḥ |
nācāreṣu samārambhavicitraphalapālayaḥ || 31 ||
[Analyze grammar]

svabhāvaḥ kāraṇaṃ nāma saṃsārottaraṇaṃ prati |
asaṃsaktaṃ mano yasya sa tīrṇo bhavasāgarāt || 32 ||
[Analyze grammar]

śubhāśubhāḥ kriyā nityaṃ kurvanpariharannapi |
punareti na saṃsāramasaṃsaktamanā muniḥ || 33 ||
[Analyze grammar]

śubhāśubhāḥ kriyā nityamakurvannapi durmatiḥ |
nimajjatyeva saṃsāre parityaktamanāḥ śaṭhaḥ || 34 ||
[Analyze grammar]

makṣikevāntaḥsārajñā duḥkhāduḥkhapradāyinī |
na nivārayituṃ śakyā na ca mārayituṃ matiḥ || 35 ||
[Analyze grammar]

kākatālīyayogena kadācitsvasya cetasaḥ |
pravṛttirjāyate sidhyai svayamātmāvalokane || 36 ||
[Analyze grammar]

avalokanato labdhvā tattvaṃ nairmalyamāgatam |
ceto bhavati nirdvandvamasaṃsaktamanāmayam || 37 ||
[Analyze grammar]

acittatvaṃ prayātena sattvarūpeṇa cetasā |
samo bhūtvā sukhaṃ tiṣṭha parākāśāṃśarūpabhṛt || 38 ||
[Analyze grammar]

adhigataparamārthastyaktarāgādidoṣaḥ samamatiruditātmā tvaṃ mahātmā mahātman |
raghutanaya viśokastiṣṭha niḥśaṅkameko jananamaraṇamuktaṃ pāvanaṃ tatpadaṃ tvam || 39 ||
[Analyze grammar]

prakṛtimalavikāropādhibodhādirūpaṃ jagati vimalarūpe nāsti kiṃcitkvacicca |
sphuṭamakṛtakamasti brahma ciddhāma tacca svayamahamiti matvā tiṣṭha niḥśaṅkamekaḥ || 40 ||
[Analyze grammar]

adhikavacanagamyaṃ nānyadastyaṅga kiṃcittava śubhamupadeśyaṃ jñānasaṃbodhanāya |
uditamakhilamādyaṃ jñānasāraṃ samagraṃ viditasakalavedyo rāghava tvaṃ hi jātaḥ || 41 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktvā munināyako vyapagatāśeṣaiṣaṇe rāghave sarvasmiṃśca sabhājane sthitavati dhyānaikatānopame |
prāpte brahmapadaṃ dhiyā dhavalayā tūṣṇīmabhūtṣaṭpadaḥ kṛtvevāraṇitaṃ sarojapaṭale pātuṃ pravṛtto rasam || 42 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: