Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXCVIII

śrīvasiṣṭha uvāca |
bhūyo nipuṇabodhāya śrṛṇu kiṃcidraghūdvaha |
punaḥpunaryatkathitaṃ tadajñe'pyavatiṣṭhate || 1 ||
[Analyze grammar]

rāghava prathamaṃ proktaṃ sthitiprakaraṇaṃ mayā |
yenedamitthamutpannamiti vijñāyate jagat || 2 ||
[Analyze grammar]

tato jagati jātena paropaśamaśālinā |
bhavitavyamiti proktaṃ mayopaśamayuktibhiḥ || 3 ||
[Analyze grammar]

upaśāntiprakaraṇe proktairupaśamakramaiḥ |
paramopaśamaṃ gatvā vastavyamiha vijvaram || 4 ||
[Analyze grammar]

prāptaprāpyena tajjñena yathā saṃsāradṛṣṭiṣu |
vihartavyaṃ hi naḥ kiṃcitsvalpaṃ śrotavyamasti te || 5 ||
[Analyze grammar]

janma saṃprāpya jagati bālya eva jagatsthitim |
yathābhūtāmimāṃ buddhvā vastavyamiha vijvaram || 6 ||
[Analyze grammar]

sarvasauhārdajananīṃ sarvasyāśvāsakāriṇīm |
samatāmalamāśritya vihartavyamihānagha || 7 ||
[Analyze grammar]

sarvasaṃpattisubhagaṃ sarvasaubhāgyavardhanam |
samatāsulatāyāstu phalaṃ bhavati pāvanam || 8 ||
[Analyze grammar]

samatāsubhagehānāṃ kurvatāṃ prakṛtaṃ kramam |
sarvaiveyaṃ jagallakṣmīrbhṛtyatāmeti rāghava || 9 ||
[Analyze grammar]

na tadāsādyate rājyānna kāntājanasaṃgamāt |
anapāyi sukhaṃ sāraṃ samatvādyadavāpyate || 10 ||
[Analyze grammar]

dvandvopaśamasīmāntaṃ saṃrambhajvaranāśanam |
sarvaduḥkhātapāmbhodaṃ samatvaṃ viddhi rāghava || 11 ||
[Analyze grammar]

mitrībhūtākhilaripuryathābhūtārthadarśanaḥ |
durlabho jagatāṃ madhye sāmyāmṛtamayo janaḥ || 12 ||
[Analyze grammar]

prabuddhasya svacittendorniṣyandamamṛtādhikam |
sāmyamāsvādya jīvanti sarve vai janakādayaḥ || 13 ||
[Analyze grammar]

sāmyamabhyasyato jantoḥ svadoṣo'pi guṇāyate |
duḥkhaṃ sukhāyate nityaṃ maraṇaṃ jīvitāyate || 14 ||
[Analyze grammar]

sāmyasaundaryasubhagaṃ vanitā muditādikāḥ |
āliṅganti mahātmānaṃ nityaṃ vyasanitā iva || 15 ||
[Analyze grammar]

samaḥ samudito nityaṃ samo'nuditadhīḥ sadā |
na kāścidiha tāḥ santi yāḥ samasya hi nardhayaḥ || 16 ||
[Analyze grammar]

sarvakāryasamaṃ sādhuṃ prakṛtavyavahāriṇam |
cintāmaṇimivodāraṃ pravāñchanti narāmarāḥ || 17 ||
[Analyze grammar]

samyakkāriṇamuddāmamuditaṃ samacetasam |
na dahantyagnayo rāma nāpaḥ siñcanti mānavam || 18 ||
[Analyze grammar]

yadyathā tattathā yena kriyate dṛśyate tathā |
ānandodvegamuktena kastaṃ tolayituṃ kṣamaḥ || 19 ||
[Analyze grammar]

mitrāṇi bandhuripavo rājāno vyavahāriṇaḥ |
samyakkāriṇi tattvajñe viśvasanti mahādhiyaḥ || 20 ||
[Analyze grammar]

nāniṣṭātprapalāyante neṣṭādāyānti tuṣṭatām |
prakṛtakramasaṃprāptāstattvajñāḥ samadarśinaḥ || 21 ||
[Analyze grammar]

tyaktvā sarvānupādeyānrāma bhāvānaninditān |
samatāyāmaduḥkhāyāṃ dadhānā vṛttimuttamām || 22 ||
[Analyze grammar]

vihasanti jagajjālaṃ jīvayanti nirāmayāḥ |
pūjyante vibudhaiḥ sarvaiḥ samatāmuditāśayāḥ || 23 ||
[Analyze grammar]

prakṛtakramasaṃprāptaṃ mukhendau kopameva yaḥ |
samāśayo dhārayati syātsaumyāmṛtavajjanaḥ || 24 ||
[Analyze grammar]

yatkaroti yadaśnāti yadākrāmati nindati |
samadṛṣṭistadasyeyaṃ stauti nityaṃ janāvaliḥ || 25 ||
[Analyze grammar]

yacchubhaṃ vāśubhaṃ yacca yaccireṇa yadadya vā |
samadṛṣṭikṛtaṃ samyagabhinandati tajjanaḥ || 26 ||
[Analyze grammar]

sukhaduḥkheṣu bhīmeṣu saṃtateṣu mahatsvapi |
manāgapi na vairasyaṃ prayānti samadṛṣṭayaḥ || 27 ||
[Analyze grammar]

śibirbhūpaḥ kapotāya māṃsamaṅgavikartanam |
dadau muditayā buddhyā samadṛṣṭitayānayā || 28 ||
[Analyze grammar]

prāṇebhyo'pi priyatamāṃ kāntāmagre vikālitām |
dṛṣṭvāpyaṅga mahīpālo na mumoha samāśayaḥ || 29 ||
[Analyze grammar]

manorathaśataprāptaṃ tanayaṃ samayā dhiyā |
rākṣasāya trigarteśo dadau svapaṇahāritam || 30 ||
[Analyze grammar]

nagaryāṃ dahyamānāyāṃ bhūṣitāyāṃ tathotsave |
sama eva mahīpālo janako bhūbhṛtāṃ vara || 31 ||
[Analyze grammar]

nyāyataḥ parivikrītaṃ sālvarāṭ samadarśanaḥ |
svameva vicakartāśu śiraḥ padmadalaṃ yathā || 39 ||
[Analyze grammar]

kundaprakaranirbhāsaṃ yajñe pāṇḍumivācalam |
jahau jarattṛṇamiva sauvīraḥ samayā dhiyā || 33 ||
[Analyze grammar]

samayaiva dhiyā nityaṃ nijamabhyāharankramam |
mātaṅgaḥ kuṇḍapo nāma prāpa vaimānikasthitim || 34 ||
[Analyze grammar]

sarvabhūtakṣayakarīṃ sāmyābhyāsena bhūriṇā |
tatyāja rākṣasīṃ vṛttiṃ kadambavanarākṣasaḥ || 35 ||
[Analyze grammar]

bālacandrābhijāto'pi samabuddhitayā jaḍaḥ |
guḍamodakavannyāyaprāptamagnimabhakṣayat || 36 ||
[Analyze grammar]

samabuddhitayā krūravyavahāraparo'pi san |
dharmavyādhastanuṃ tyaktvā jagāma paramaṃ padam || 37 ||
[Analyze grammar]

nandanodyānasaṃstho'pi puruṣo'pi kapardanaḥ |
lulubhe na surastrīṣu nūnaṃ praṇayinīṣvapi || 38 ||
[Analyze grammar]

samacittatayā'spandaḥ karañjagahaneṣvapi |
vindhyakāntārakaccheṣu rājyaṃ tyaktvāvasacciram || 39 ||
[Analyze grammar]

ṛṣayo munayaścaiva ye siddhāḥ surapūjitāḥ |
samadṛṣṭitayodvignā na te tāsu vratarddhiṣu || 40 ||
[Analyze grammar]

rājānaḥ prākṛtāścaiva dharmavyādhādayo'pare |
samadṛṣṭipadābhyāsānmahatāṃ pūjyatāṃ gatāḥ || 41 ||
[Analyze grammar]

ihāmutra ca siddhyarthe puruṣārthapravṛttaye |
samadṛṣṭitayā nityaṃ vicaranti subuddhayaḥ || 42 ||
[Analyze grammar]

abhivāñchenna maraṇamabhivāñchenna jīvitam |
yathāprāptasamācāro vicaredavihiṃsakaḥ || 43 ||
[Analyze grammar]

samakalitaguṇāguṇaikabhāvaḥ samasukhaduḥkhaparāvaro vilāsī |
pravicarati samāvamānamānaḥ prakṛtavaravyavahārapūtamūrtiḥ || 44 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXCVIII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: