Yoga Vasistha [sanskrit]
223,437 words | ISBN-10: 8171101519
The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.
Chapter CC
śrīvālmīkiruvāca |
nirvāṇavākyasaṃdarbhasamāptau munināyake |
pāścātyavākyaviratiṃ kurvati kramapālitām || 1 ||
[Analyze grammar]
nirvikalpasamādhānasamatāṃ samupāgate |
śāntasvacchamanovṛttau sarvasmiṃśca sabhājane || 2 ||
[Analyze grammar]
sattvakoṭimupārūḍhe parāṃ pāvanatāṃ gate |
saṃvittattve samagrasya janasya śrutaśālinaḥ || 3 ||
[Analyze grammar]
jhaṭityevāmbarahṛtā pūrvamuktadhiyāṃ mukhāt |
siddhānāṃ sādhuvādena vyomakoṭaravāsinām || 4 ||
[Analyze grammar]
tathā sabhāsthitānāṃ ca munīnāṃ bhāvitātmanām |
gādheyapramukhānāṃ ca sādhuvādagiroccayā || 5 ||
[Analyze grammar]
kolāhalaḥ samudabhūdbhūripūritadiṃmukhaḥ |
madhuraḥ pavanāttānāṃ kīcakānāmivāravaḥ || 6 ||
[Analyze grammar]
siddhānāṃ sādhuvādena saha vai sahasā tataḥ |
devadundubhayo neduḥ pratiśrutpūritācalāḥ || 7 ||
[Analyze grammar]
devadundubhibhiḥ sārdhaṃ tuṣārāsārasundarī |
digbhyaḥ sthagitadikcakrā puṣpavṛṣṭiḥ papāta ha || 8 ||
[Analyze grammar]
puṣpaughapūritasthānaḥ śabdāpūritakandaraḥ |
rajaḥsaṃrañjitākāśo gandharañjitamārutaḥ || 9 ||
[Analyze grammar]
sa sādhuvādaśabdasya devatūryaravasya ca |
kusumāsāraghoṣasya samavāyo rarāja ha || 10 ||
[Analyze grammar]
unmukhākhilasabhyākṣiraśmiśyāmalitāntaraḥ |
utkarṇamṛgamātaṅgahayapakṣipaśuśrutaḥ || 11 ||
[Analyze grammar]
savismayabhayonnetrabālakāntājanekṣitaḥ |
vismayasmeravadanarājalokāvalokitaḥ || 12 ||
[Analyze grammar]
kusumāsārasāreṇa śabdaśobhātiśāyinā |
saṃrambheṇa jagāmāśu rodorandhramapūrvatām || 13 ||
[Analyze grammar]
puṣpavarṣasudhādhautaṃ raṭadbhūtasughuṃghumam |
samatāṃ sadanenāgāt dhmātaśaṅkhaśatena kham || 14 ||
[Analyze grammar]
bhuvanaṃ bhūribhāṃkārabhāsuraṃ suracāraṇaiḥ |
vṛtaṃ mattotsavaṃ reje samaṃ kusumamaṇḍitam || 15 ||
[Analyze grammar]
śanairdundubhisiddhaughavākyapuṣpabharaḥ samam |
prayayau rodasīrandhre velācalamivāmbudhau || 16 ||
[Analyze grammar]
tasminvibudhasaṃrambhe kṣaṇena samaye gate |
vākyānīmāni siddhānāmabhivyaktimupāyayuḥ || 17 ||
[Analyze grammar]
siddhā ūcuḥ |
ākalpaṃ siddhasaṅgheṣu mokṣopāyāḥ sahasraśaḥ |
vyākhyātāśca śrutāścālamīdṛśāstu na kecana || 18 ||
[Analyze grammar]
tiryañco vanitā vālā vyālāścānena nirvṛtim |
munervākyavilāsena yānti nāstyatra saṃśayaḥ || 19 ||
[Analyze grammar]
dṛṣṭāntairhetubhiryuktyā yathā rāmo'vabodhitaḥ |
tathā cārundhatī sākṣātsaṃbodhayati vā na vā || 20 ||
[Analyze grammar]
anena mokṣopāyena tiryañco'pi gatāmayāḥ |
sthitā muktā bhaviṣyanti ke nāma bhuvi no narāḥ || 21 ||
[Analyze grammar]
śravaṇāñjalibhiḥ pītvā jñānāmṛtamidaṃ vayam |
parāṃ pūrṇanavībhūtasiddhayaḥ śriyamāgatāḥ || 22 ||
[Analyze grammar]
iti śṛṇvansabhāṃ loko vismayotphullalocanaḥ |
kusumāsārasaṃpūrṇāṃ rājīvānāṃ dadarśa tām || 23 ||
[Analyze grammar]
mandārādimahāpuṣpacchannacchādanasaṃcayām |
pāribhadralatāgucchanīrandhrājirabhūmikām || 24 ||
[Analyze grammar]
pārijātaprasūnāḍhyamahītalavirājitām |
saṃtānakamahāmbhodavyāptasabhyaśiraḥkarām || 25 ||
[Analyze grammar]
mauliratnaviṭaṃkāgraviśrāntaharicandanām |
vāripūrapralambābhravadālambivitānakām || 26 ||
[Analyze grammar]
iti paśyansabhāṃ lokaḥ sādhuvādena bhūriṇā |
tatkālocitavākyena tena tena tathodyataḥ || 27 ||
[Analyze grammar]
vasiṣṭhaṃ pūjayāmāsa sarvendriyagaṇānataḥ |
kusumāñjalimiśreṇa praṇāmasahitena ca || 28 ||
[Analyze grammar]
nṛpapraṇāmamālāsu kiṃcicchāntāsu tāsvatha |
munimāpūjayannāha sārghyapātrakaro nṛpaḥ || 29 ||
[Analyze grammar]
daśaratha uvāca |
kṣayātiśayamuktena parameṇātmavastunā |
parāntaḥ pūrṇatotpannā bodhenārundhatīpate || 30 ||
[Analyze grammar]
na tadasti mahīpīṭhe ditya deveṣu vāpi ca |
mahatkiṃcidyadaprāptaṃ tava pūjyasya pūjanam || 31 ||
[Analyze grammar]
tathāpyātmakramaṃ brahmannimaṃ netumavandhyatām |
ahaṃ vacmi yathāprāptaṃ na kopaṃ kartumarhasi || 32 ||
[Analyze grammar]
ātmanā sakalatreṇa lokadvayaśubhena ca |
rājyenākhilabhṛtyena bhavantaṃ pūjayāmyaham || 33 ||
[Analyze grammar]
etatsarvaṃ tava vibho svāyattaṃ sva ivāśramaḥ |
niyojaya yathādeśaṃ yathābhimatayecchayā || 34 ||
[Analyze grammar]
śrīvasiṣṭha uvāca |
praṇāmamātrasaṃtuṣṭā brāhmaṇā bhūpate vayam |
praṇāmenaiva tuṣyāmaḥ sa eva bhavatā kṛtaḥ || 35 ||
[Analyze grammar]
pātuṃ tvameva jānāsi rājyaṃ bhāti tavaiva ca |
bhavatvetattavaiveha brāhmaṇāḥ kva mahībhṛtaḥ || 36 ||
[Analyze grammar]
daśaratha uvāca |
kiyanmātraṃ tu rājyaṃ syāditi lajjāmahe mune |
prakarṣeṇātra teneśa yathā jānāsi tatkuru || 37 ||
[Analyze grammar]
śrīvālmīkiruvāca |
ityuktavati bhūpāle rāmaḥ puṣpāñjaliṃ dadat |
uvāca praṇato vākyaṃ purastasya mahāguroḥ || 38 ||
[Analyze grammar]
niruttarīkṛtamahārāja brahmanpraṇaumi te |
praṇāmamātrasāro'haṃ rāmaḥ pādāvimau prabho || 39 ||
[Analyze grammar]
ityuktvā pādayostasya śirovandanapūrvakam |
tatyājāñjalipuṣpāṇi himānīva vanaṃ gireḥ || 40 ||
[Analyze grammar]
ānandabāṣpasaṃpūrṇanayano nayakovidaḥ |
guruṃ paramayā bhaktyā praṇanāma punaḥpunaḥ || 41 ||
[Analyze grammar]
śatrughno lakṣmaṇaścaiva tathānye tatsamāśca ye |
nikaṭasthāstathaivāśu te praṇemurmunīśvaram || 42 ||
[Analyze grammar]
dūrapraṇāmairdūrasthāḥ puṣpāñjalisamīraṇaiḥ |
rājāno rājaputrāśca praṇemurmunayaśca tam || 43 ||
[Analyze grammar]
asminnavasare tatra kusumāñjalivarṣaṇaiḥ |
himairiva himādrīndro munirantardhimāyayau || 44 ||
[Analyze grammar]
atha śānte sabhākṣome praṇāmanivahe tathā |
saṃsmarañchāsanaṃ kiṃcitsatye kṛṣṇasitāśayam || 45 ||
[Analyze grammar]
muniḥ kusumarāśiṃ taṃ bāhubhyāṃ pravicālya saḥ |
mukhaṃ saṃdarśayāmāsa sitābhrādiva candramāḥ || 46 ||
[Analyze grammar]
śānte siddhavacorāśau tathā dundubhiniḥsvane |
nabhaḥkusumavarṣe ca sabhākalakale tathā || 47 ||
[Analyze grammar]
praṇāmānantaraṃ tasminrāmādyaiḥ svasabhājane |
śāntavāta ivāmbhode jane saumyatvamāgate || 48 ||
[Analyze grammar]
ākarṇayansādhuvādaṃ viśvāmitraṃ mṛdusvanam |
uvācedamanindyātmā vasiṣṭho munināyakaḥ || 49 ||
[Analyze grammar]
mune gādhikulāmbhoja vāmadeva nime krato |
bharadvāja pulastyātre ghṛṣṭe nārada śāṇḍile || 50 ||
[Analyze grammar]
he bhāsabhṛgubhāraṇḍavatsavātsyāyanādayaḥ |
munayastucchametannu bhavadbhirmadvacaḥ śrutam || 51 ||
[Analyze grammar]
yadatrānucitaṃ kiṃcittadanugrahato'dhunā |
durarthaṃ vigatārthaṃ vā bhavantaḥ kathayantu me || 52 ||
[Analyze grammar]
sabhyā ūcuḥ |
vasiṣṭhavacane brahmanparamārthaikaśālini |
durartho bhavatītyadya navaiva khalu gīḥ śrutā || 53 ||
[Analyze grammar]
yatsaṃbhṛtamanantena janmadoṣeṇa no malam |
tatpramṛṣṭaṃ tvayehādya hemnāmiva havirbhujā || 54 ||
[Analyze grammar]
brahmabṛṃhitayā vācā vibho vikasitā vayam |
kumudānīndudīptyeva paramāmṛtaśītayā || 55 ||
[Analyze grammar]
sarvasattvamahābodhadāyinaṃ munināyakam |
bhavantamekāntaguruṃ praṇamāma ime vayam || 56 ||
[Analyze grammar]
śrīvālmīkiruvāca |
ityuktvā munināthāya namasta iti te punaḥ |
vadanta ekaśabdena tāreṇābdaravaujasā || 57 ||
[Analyze grammar]
arvākpuṣpāñjalivrātaiḥ khātsiddhaiḥ samamujjhitaiḥ |
vasiṣṭhaṃ pūrayāmāsurhimairabdā ivācalam || 58 ||
[Analyze grammar]
itthaṃ daśarathaṃ bhūpaṃ śaśaṃsuścātha rāghavam |
mādhavaṃ caturātmānaṃ rāghavodantakovidāḥ || 59 ||
[Analyze grammar]
siddhā ūcuḥ |
namāma caturātmānaṃ nārāyaṇamivāparam |
rāmaṃ sabhrātaraṃ jīvanmuktaṃ rājakumārakam || 60 ||
[Analyze grammar]
caturabdhinikhātāntadharāvalayapālakam |
trikālasthamahīpālacihnaṃ daśarathaṃ nṛpam || 61 ||
[Analyze grammar]
munisenādhipaṃ bhūpaṃ bhāskaraṃ bhūritejasam |
vasiṣṭhaṃ supravādāḍhyaṃ viśvāmitraṃ taponidhim || 62 ||
[Analyze grammar]
eṣāmeva prabhāvena jñānayuktiṃ parāmimām |
śrutavanto vayaṃ sarve bhrāntisaṃrambhanāśinīm || 63 ||
[Analyze grammar]
śrīvālmīkiruvāca |
ityuktvā gaganātsiddhā bhūyaḥ puṣpāṇi cikṣipuḥ |
sabhāyāmatha tūṣṇīṃ ca tasthurmuditacetasaḥ || 64 ||
[Analyze grammar]
tathaiva vyomagāḥ siddhāḥ śaśaṃsustaṃ janaṃ punaḥ |
tathaiva sabhyāstāṃstatra samānarcurghanastavam || 61 ||
[Analyze grammar]
nabhaścarā dharaṇicarā munīśvarā maharṣayo vibudhagaṇā dvijā nṛpāḥ |
apūjayanniti janamojasaiva te giroccayā saha kusumārghyadānayā || 66 ||
[Analyze grammar]
Other print editions:
Also see the following print editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CC
Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)
Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)
[યોગ વસિષ્ઠએ] 9788192776460.
Buy now!
Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)
Set of 4 Volumes; 9789383972142.
Buy now!
The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)
Set of 2 Volumes; Khemraj Edition.
Buy now!