Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CXIV

śrīvasiṣṭha uvāca |
atha teṣāṃ tadā tatra tatastāṃstānadarśayan |
pārśvagā vanavṛkṣābdhiśailameghavanecarān || 1 ||
[Analyze grammar]

deva paśyāsya śailasya yeyamabhraṃkaṣāgrabhūḥ |
samarunmadhyadeśāderaśmadeśamupeyuṣaḥ || 2 ||
[Analyze grammar]

imā bakulapunnāganālikerakulākulāḥ |
vipināvalayo vāntavividhāmodamārutāḥ || 3 ||
[Analyze grammar]

lunātyupatyakāṃ vārdhiḥ śailaśāliśilāvalīḥ |
vanālīrlaharīdātrairāpādaphalapallavāḥ || 4 ||
[Analyze grammar]

adhityakāsu meghālīrnṛtyatāṃ svāmbubhūbhṛtām |
dhunoti jaladhirbālo gṛhadhūmāvalīmiva || 5 ||
[Analyze grammar]

rākābdhipūrasaṃprotaśaṅkhaśākhāstaṭadrumāḥ |
candrabimbaphalāḥ kalpavṛkṣā iva vibhāntyamī || 6 ||
[Analyze grammar]

ratnapuṣpabharāpūrṇaraktapallavapāṇayaḥ |
bhavantaṃ pūjayantīva latādārānvitā drumāḥ || 7 ||
[Analyze grammar]

protormimakaragrāsairdṛṣaddantairāguhāmukhaiḥ |
ṛkṣavānṛkṣavadbhūbhṛddhatte ghuraghurāravam || 8 ||
[Analyze grammar]

mahendro mandragarjābhirabhikṣipati garjataḥ |
parjanyānūrjito janyaḥ pratijanyānyathā jaḍaiḥ || 9 ||
[Analyze grammar]

candanārūṣitaḥ śrīmāñjetuṃ jaladhivellanāḥ |
samudyata ivocco'sau mallo malayaparvataḥ || 10 ||
[Analyze grammar]

sarvataḥ kacito'jasraṃ ratnavīcibhirambudhiḥ |
bhūratnavalayabhrāntyā prekṣyate sūryamārgagaiḥ || 11 ||
[Analyze grammar]

saranti ratnamūrdhānaścalakānilapāyinaḥ |
vānapūrāḥ parvatakāḥ sarpā iva natonnataiḥ || 12 ||
[Analyze grammar]

bhramanto vīciśrṛṅgeṣu makarebhāḥ karotkaṭaiḥ |
haranti sīkarāmbhodā meghānudrāvitā iva || 13 ||
[Analyze grammar]

āvartavalitākāraḥ sīkarotkarakīrṇadik |
pūrṇatvāttu śiro'śakto mriyate'tyutkaraḥ karī || 14 ||
[Analyze grammar]

vividhaprāṇisaṃpūrṇāḥ sajalādrinatonnatāḥ |
yathaivāmbhodhayaḥ sarvāstathaiva dvīpabhūmayaḥ || 15 ||
[Analyze grammar]

āvartānātmano'nanyānapyanyāniva bhāsvarān |
gṛhyamāṇānasadrūpāndṛśyamānānapi sphuṭān || 16 ||
[Analyze grammar]

taraṅgataralānantarjaḍānapyambudhiścalān |
dhatte brahmajagantīva sāntānapyantavarjitān || 17 ||
[Analyze grammar]

yānantarindravadbhānumaṇīndhatte'mbudhirbahūn |
manthāpahṛtasarvasvo devebhyaḥ parirakṣitān || 18 ||
[Analyze grammar]

dṛśyamānānmahātejastathā pātālato'pyalam |
pratibimbavibhaṃgyāntarasatyāniva gopitān || 19 ||
[Analyze grammar]

teṣāṃ madhyādekamekaṃ pratyahaṃ paścimārṇave |
nikṣepāya kṣipati yaṃ tena manye dinaṃ bhavet || 20 ||
[Analyze grammar]

nānādigdeśapayasāmabdhau sādhusamāgamaḥ |
yātrāyāmiva lokānāṃ mithaḥ kalakalānvitaḥ || 21 ||
[Analyze grammar]

jalecarāvarā nūnaṃ sāgarārṇavasaṃgame |
anyonyavellanādyuddhaṃ na kadācana śāmyati || 22 ||
[Analyze grammar]

tāmyattimitaraṅgāgranartanāvartavibhramam |
valayanvāyurāyāti vāntasīkaramauktikaiḥ || 23 ||
[Analyze grammar]

sarinmuktālatāmadhyamadhyasthābdamaṇīśvarāḥ |
dīrghāḥ khaṇakhaṇāyante cañcalāḥ sarvato'mbudheḥ || 24 ||
[Analyze grammar]

mahendrādrerguhāgehaparāvṛttārṇavādhvanām |
bhāṃkāriṇyo bhuvaḥ siddhasādhyānāṃ susukhāvahaḥ || 25 ||
[Analyze grammar]

mandaraḥ kandarodgīrṇaiḥ prasarairmātariśvanaḥ |
kampākulavanābhogaḥ puṣpameghāṃstanoti khe || 26 ||
[Analyze grammar]

cūtanīpakadambāḍhyagandhamādanakandarān |
viśanti meghahariṇāstaḍittaralalocanāḥ || 27 ||
[Analyze grammar]

himavatkandarodgīrṇā vallīvalayatāṇḍavam |
tanvānā vāyavo yānti vibhinnābdābdhivīcayaḥ || 28 ||
[Analyze grammar]

tāta cūtakadambāgraparāmarśasugandhayaḥ |
valayantyabdhikallolāngandhamādanavāyavaḥ || 29 ||
[Analyze grammar]

jaladānvalayanvāyuralakālakatāṃ gatān |
ita āyāti puṣpābhraṃ racayanvanavīthiṣu || 30 ||
[Analyze grammar]

kundamandārasaṃdohamadhurāmodamantharān |
tuṣārasīkaronmiśrānivātra kalayānilān || 31 ||
[Analyze grammar]

nālikeralatālāsyalabdhatiktasugandhayaḥ |
patanti pavanāḥ paśya pārasīkapurīḥ purā || 32 ||
[Analyze grammar]

dhunvānāḥ puṣpiteśānavanakarpūravāridān |
cālayanto'nilā vānti kailāsakamalākarān || 33 ||
[Analyze grammar]

karīndrakumbhaniṣkrāntamadamantharamūrtayaḥ |
ime śukaśukāyante vindhyakandaravāyavaḥ || 34 ||
[Analyze grammar]

śabarīṇāṃ śarīreṣu śīrṇaparṇotkare girau |
nārācaiḥ parṇaśabarairvanālī nagarāyate || 35 ||
[Analyze grammar]

abdhyadrisaridambhodavanalekhāṅgikā diśaḥ |
tvatpratāpabalairetā hasantīvārkaraśmibhiḥ || 36 ||
[Analyze grammar]

atropaśailavanavīthiṣu puṣpaśayyā vidyādharīviracitāḥ parivarṇayanti |
pārśvadvayasthaparivṛttapadātsamudrādvyāvṛttamugdhavanitāpuruṣāyitāni || 37 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CXIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: