Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CVI

śrīrāma uvāca |
kīdṛśaṃ syāccidākāśaṃ tadbrahmanbrahma yatparam |
bhūyaḥ kathaya tṛptirhi śrṛṇvato nāsti me'mṛtam || 1 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
samayoryamayorbhrātrorvyavahārāya nāmanī |
yadvatkriyete dve tadvajjāgratsvapnaśilāmaye || 2 ||
[Analyze grammar]

vastutastvanayorbhedo na dvayoḥ payasoriva |
dvayamapyekamevaitaccinmātraṃ vyoma nirmalam || 3 ||
[Analyze grammar]

deśāddeśāntaraṃ dūraṃ prāptāyāḥ saṃvido vapuḥ |
nimiṣeṇaiva tanmadhye cidākāśaṃ taducyate || 4 ||
[Analyze grammar]

yādṛśastiṣṭhataḥ svacchaṃ rasamākarṣatastaroḥ |
bhavedbhāvo nabhaḥsvacchastādṛśaṃ cinnabhaḥ smṛtam || 5 ||
[Analyze grammar]

vinivṛttākhilecchasya puṃsaḥ saṃśāntacetasaḥ |
yādṛśaḥ syātsamo bhāvastādṛśaṃ cinnabhaḥ smṛtam || 6 ||
[Analyze grammar]

anāgatāyāṃ nidrāyāṃ manoviṣayasaṃkṣaye |
puṃsaḥ svasthasya yo bhāvaḥ sa cidākāśa ucyate || 7 ||
[Analyze grammar]

tṛṇagulmalatādīnāṃ vṛddhimāgacchatāmṛtau |
yaḥ syādunmamato bhāvaḥ sa cidākāśa ucyate || 8 ||
[Analyze grammar]

rūpālokamanaskāravimuktasyāmṛtasya yaḥ |
bhāvaḥ puṃsaḥ śaradvadyomaviśadastaccidambaram || 9 ||
[Analyze grammar]

yadetadāsanaṃ sṛṣṭaṃ kāṣṭhapāṣāṇabhūbhṛtām |
cetanānāṃ ca sattātma cidākāśaḥ sa ucyate || 10 ||
[Analyze grammar]

draṣṭṛdarśanadṛśyānāṃ trayāṇāmudayo yataḥ |
yatra vāstamayaścitkhaṃ tadviddhi vigatāmayam || 11 ||
[Analyze grammar]

yata udyanti yasmiṃśca citrāḥ pariṇamantyalam |
padārthānubhavāḥ sarve cidākāśaḥ sa ucyate || 12 ||
[Analyze grammar]

yasminsarvaṃ yataḥ sarvaṃ yaḥ sarvaṃ sarvataśca yaḥ |
yaśca sarvamayo nityaṃ sa cidākāśa ucyate || 13 ||
[Analyze grammar]

divi bhūmau bahiścāntastathānyasya samābhidhaḥ |
yo vibhātyavabhāsātmā cidākāśaḥ sa ucyate || 14 ||
[Analyze grammar]

yasminnitye tate tantau dṛḍhe sragiva tiṣṭhati |
sadasadutthitaṃ viśvaṃ viśvāṅge taccidambaram || 15 ||
[Analyze grammar]

yasmātsarvāḥ prasūyante sargapralayavikriyāḥ |
yasmiṃścaiva pralīyante yanmayāstaccidambaram || 16 ||
[Analyze grammar]

nidrāyāṃ vinivṛttāyāṃ yato viśvaṃ pravartate |
nivartate ca yacchāntau taccidambaramucyate || 17 ||
[Analyze grammar]

yasyonmeṣanimeṣābhyāṃ jagatsattālayodayau |
svānubhūtyātmakaṃ svāntaḥ sthitaṃ tadviddhicinnabhaḥ || 18 ||
[Analyze grammar]

nedaṃ nedaṃ tadityevaṃ sarvaṃ nirṇīya sarvathā |
yanna kiṃcitsadā sarvaṃ taccidvyometi kathyate || 19 ||
[Analyze grammar]

deśāddeśāntaraprāptau yanmadhye saṃvido vapuḥ |
dūrato'rdhanimeṣeṇa taccinmātravapuḥ smṛtam || 20 ||
[Analyze grammar]

viśvaṃ tanmayamevedaṃ yathā bhūtaṃ yathā sthitam |
rūpālokamanaskārairyuktamapyevamīdṛśam || 21 ||
[Analyze grammar]

īṣadunmeṣaṇādetadanyatāmiva gacchati |
ananyarūpamapi saccidvyoma vimalākṛti || 22 ||
[Analyze grammar]

paśyannevendriyairarthānnūnaṃ nirvāsanāśayaḥ |
prabuddha evaikaghanaḥ suṣuptāvasthito bhava || 23 ||
[Analyze grammar]

nirvāsanaḥ śāntamanā vada vraja pibāhara |
pāṣāṇa iva saṃjīvo nityaṃ sughanamaunavān || 24 ||
[Analyze grammar]

idaṃ na saṃbhavatyeva dṛśyaṃ paśyasi yatpuraḥ |
mṛgatṛṣṇājalamiva dvaitamindāvivoditam || 25 ||
[Analyze grammar]

idamādāvanutpannaṃ kāraṇābhāvataḥ kila |
kāraṇena vinā kāryaṃ na hi nāmopapadyate || 26 ||
[Analyze grammar]

yadvopapadyate kiṃcittadakāraṇakodbhavam |
yathāsthitaṃ paraṃ rūpamudbhūtamiva lakṣyate || 27 ||
[Analyze grammar]

tadyathāsthitamevāṅga pūrvarūpamavasthitam |
bhavatyadvayamevācchaṃ dvayenāpyupalakṣitam || 28 ||
[Analyze grammar]

tatredaṃpratyayaḥ prauḍho bhavatyanubhavo hi yaḥ |
samāyātamidaṃ bhrāntaṃ tatsvapnastrīsamaṃ viduḥ || 29 ||
[Analyze grammar]

tasmāddṛśyaṃ na cotpannaṃ naivāsti na bhaviṣyati |
na ca naśyati yannāsti tasya kiṃ nāma naśyati || 30 ||
[Analyze grammar]

tattadeva paraṃ śāntaṃ cidvyomaiva tathā sthitam |
svarūpādacyutaṃ svasthaṃ saumyaṃ jagadivoditam || 31 ||
[Analyze grammar]

na hīdamagre yaddṛṣṭaṃ dṛśyaṃ tatsatkadācana |
na cāpi draṣṭā dṛṣṭārthābhāve kva draṣṭṛtā kila || 32 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ cettadvada brahmandraṣṭṛdṛśyāvabhāsanam |
kimidaṃ kathamābhāti bhūyo'pi vadatāṃvara || 33 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
asadrūpasya dṛśyasya kāraṇābhāvataḥ sadā |
dṛśyatāsyetyapi prauḍhinirdeśasyātyasaṃbhavāt || 34 ||
[Analyze grammar]

yadidaṃ bhāsate kiṃciddraṣṭṛdṛśyabhramātmakam |
jagadādi paraṃ rūpaṃ tadviddhi paramātmanaḥ || 35 ||
[Analyze grammar]

svapne cinmātra evāste yathā gaganakānanam |
tathā jagattayā bhāti svayaṃ cinmātramātmani || 36 ||
[Analyze grammar]

ihādisargātprabhṛti nāstyupādānakāraṇam |
kiṃcanāpi kvacidapi bhātītthaṃ brahma kevalam || 37 ||
[Analyze grammar]

yaccidākāśakacanaṃ svayamātmani jṛmbhate |
tadidaṃ bhāti tasyaiva jagadityuditaṃ vapuḥ || 38 ||
[Analyze grammar]

yathā bhāvasya bhāvatvaṃ yathā śūnyasya śūnyatā |
ākāriṇo yathākārastathā cinnabhaso jagat || 39 ||
[Analyze grammar]

idaṃ viddhi cidābhāsaṃ paramārthaghanaṃ ghanam |
itthaṃ sthitaṃ svayaṃ bhātaṃ draṣṭṛdṛśyadṛgātmakam || 40 ||
[Analyze grammar]

vastutastu dvayābhāvānnābhāsi na ca bhāsanam |
kimapīdamanirdeśyaṃ sadvā'sadveti vetti kaḥ || 41 ||
[Analyze grammar]

śrīrāma uvāca |
evaṃ cettadvada brahmankāryakāraṇatādikaḥ |
kathaṃ bhedaḥ kimāyātaḥ kathaṃ satyatvamāgataḥ || 42 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
citprakāśo yathābhānaṃ yadā bhāvayati svayam |
svātmā tathā tadevāśu paśyasītyasi dṛṣṭavān || 43 ||
[Analyze grammar]

cidvyomaivāyamākāraḥ sve vyomnyeva na muhyati |
svayameva yathā svapne ko'sya paryanuyogakṛt || 44 ||
[Analyze grammar]

bhāvādbhāvāntaraprāptau madhye yatsaṃvido vapuḥ |
taccidvyoma tadevedaṃ sarvaṃ ca sthiti netarat || 45 ||
[Analyze grammar]

kāryakāraṇabhāvādidṛśo'vidyāvijṛmbhikāḥ |
jagadvatkalpayatyeṣa ko'sya paryanuyogakṛt || 46 ||
[Analyze grammar]

draṣṭā bhoktātha kartā vā kaścitsyāditaro yadi |
tatkathaṃ kimidaṃ dṛśyamiti yujyeta nānyathā || 47 ||
[Analyze grammar]

yatra svapne nirābhāsaṃ cidvyomaiva virājate |
śuddhamekamanekātma tatra kiṃ kva vikalpyate || 48 ||
[Analyze grammar]

āsvayaṃbhuva eveyaṃ cinmātre bhāti sargabhāḥ |
parijñātā satī sā tu brahmaiva bhavati kṣaṇāt || 49 ||
[Analyze grammar]

eṣaiva tvaparijñātā bhrāntirmāyeti kathyate |
jagadityucyate vidyā dṛśyamityupavarṇyate || 50 ||
[Analyze grammar]

cidākāśaprakāśena cittā dṛśyapiśācakaḥ |
vetālo bālakeneva buddho'sanneva sanniva || 51 ||
[Analyze grammar]

jagattātmanyasatyāpi cidvyomnaivānubhūyate |
satyeva sāṅgalekheva svapne'dripuratā yathā || 52 ||
[Analyze grammar]

ahamadrirahaṃ rudraḥ samudro'hamahaṃ virāṭ |
cetyate khe citaiveti svapne'dripuratā yathā || 53 ||
[Analyze grammar]

ākāri kāraṇābhāvājjātaṃ kāryaṃ na kiṃcana |
mahāpralayacidvyomni citsthitetthamidantayā || 54 ||
[Analyze grammar]

akāraṇakamevedaṃ vyoma vyomnānubhūyate |
jagadityeva śūnyāṅgaṃ cinmātrātma cidātmani || 55 ||
[Analyze grammar]

sarva eva jaḍā jīrṇā darpaṇā iva jantavaḥ |
samīpagata evāntaḥ kurvatastu vicāraṇam || 56 ||
[Analyze grammar]

tattatsvarūpamutsṛjya buddhvā cinmātrakhaṃ jagat |
aśmanā cetanenaiva stheyaṃ nāsthetarottamā || 57 ||
[Analyze grammar]

yathāste calayaddehaṃ vāryāvartajagaddravaḥ |
cetatīti tathā cittvaṃ sthitā cittajjagaddṛśā || 58 ||
[Analyze grammar]

yathā kalpadrumo'bhīṣṭaṃ kuryāccintāmaṇiryathā |
tathā yadbhāvitaṃ svāntastatpūrayati citkṣaṇāt || 59 ||
[Analyze grammar]

citiścintāmaṇiriva kalpadruma ivepsitam |
āśu saṃpādayatyantarātmanātmani khātmikā || 60 ||
[Analyze grammar]

deśāddeśāntaraprāptau madhyadeśe citervapuḥ |
yattanmayamidaṃ dṛśyaṃ kuto dvaitaikyavibhramaḥ || 61 ||
[Analyze grammar]

cicchāyaivaṃ kacatyacchamanantā bhāsvarodarā |
aṅgariktāpi dṛśyāntaḥśūnyatā nīlateva khe || 62 ||
[Analyze grammar]

visadṛśakāryānubhavo na bhavati sahakārikāraṇābhāvāt |
sargādāvata ādyā cideva dṛśyaṃ yathā svapne || 63 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: