Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter CV

śrīvasiṣṭha uvāca |
svabhāvaṃ jagadākāraṃ cidbhāvo'nubhavansthitaḥ |
svataḥ svapnamivānanyamātmanaḥ kalpanābhidham || 1 ||
[Analyze grammar]

jāgratsuṣuptamevedaṃ śilājaṭharameva vā |
ākāśameva vā śūnyaṃ jagattvena ca nojjhitam || 2 ||
[Analyze grammar]

svapna evātra dṛṣṭāntaḥ puramaṇḍalamaṇḍitaḥ |
svapne jaganna kiṃcitsaditthamābhāti bhāsuram || 3 ||
[Analyze grammar]

trailokyamasadevedaṃ yathā svapne'vabhāsate |
jāgratyasmiṃstathaivedaṃ manāgapyatra nānyathā || 4 ||
[Analyze grammar]

na jāgrati na ca svapne jagacchabdārthasaṃbhavaḥ |
svaṃ vastutastu cidvyomno bhānaṃ buddhaṃ jagattayā || 5 ||
[Analyze grammar]

cidvyomnā svacamatkāro vyomanyaścādirūpabhṛt |
jagadityeva buddho'ntarjāgratsvapne svayaṃbhuvā || 6 ||
[Analyze grammar]

jaganna kiṃcidevedaṃ cidrūpaṃ ca na kiṃcana |
ete kiṃcidivābhāto nabhaścijjagatī mudhā || 7 ||
[Analyze grammar]

ābhātameva trailokyaṃ yathā svapne na kiṃcana |
śūnyameva bhavedevamevaṃ jāgrati nirvapuḥ || 8 ||
[Analyze grammar]

svapne kila mahābuddhe nānānirmāṇaśālini |
ārambhā eva nārambhā asatsadiva cātatam || 9 ||
[Analyze grammar]

avyomaivātivitataṃ vyomāntaparivarjitam |
vyomaivācalasaṃghāto nānāpuragaṇotkaraḥ || 10 ||
[Analyze grammar]

apyabdābdhyadrinirghoṣo maunameva yathā tathā |
na śrṛṇotyeva pārśvasthaḥ saṃprabudhyāpi kiṃcana || 11 ||
[Analyze grammar]

prajāyate vā'jāto'pi vandhyāyāstanayo yathā |
jāto'pyajāta evāste yathātmamṛtivismṛtau || 12 ||
[Analyze grammar]

sadasadbhavati kṣipraṃ bhuvo'nanubhavo yathā |
viparyasyati sarvaṃ ca rātrireva yathā dinam || 13 ||
[Analyze grammar]

asadyatsaṃbhavatyāśu dinameva yathā niśā |
asaṃbhavaḥ saṃbhavati yathā svamṛtidarśanam || 14 ||
[Analyze grammar]

asaṃbhavaḥ saṃbhavati jagadbhānamivāmbare |
tama eva mahāloko yaḥ sanidraḥ savāsaraḥ || 15 ||
[Analyze grammar]

āloka evaiti tamo yannidrā svapnavāsarā |
vasudhaiva bhavedvyoma śvabhrādipatane yathā || 16 ||
[Analyze grammar]

asatyarūpameveti bhāti svapne jagadyathā |
tathaiva jāgradābhāti manāgapyatra nānyatā || 17 ||
[Analyze grammar]

yathā dvau sadṛśau sūryau yathā dvau sadṛśau narau |
jāgratsvapnau tathaivaitau manāgapyatra nānyatā || 18 ||
[Analyze grammar]

śrīrāma uvāca |
naitadevamapi kṣiprātpratyayo yatra bādhakaḥ |
svapne taddarśanenāntaḥ kathaṃ jāgransamaṃ bhavet || 19 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
vihṛtya svapnajagati svapnabandhujanaiḥ samam |
mṛtimāpnoti tatrāsau draṣṭā svapnasya rāghava || 20 ||
[Analyze grammar]

mṛtaḥ sansvapnajagati svapnajantuviyogavān |
iha prabudhyate janturnidrāmuktaśca kathyate || 21 ||
[Analyze grammar]

sukhaduḥkhadaśāmohāndinarātriviparyayān |
anubhūya bahūndraṣṭā mriyate svapnasaṃsṛtau || 22 ||
[Analyze grammar]

gatanidratayā paścānnidrānta iha jāyate |
na satyametadityevaṃ tataḥ pratyayavānbhavet || 23 ||
[Analyze grammar]

svapnadraṣṭā yathā svapnasaṃsāre mṛtimāptavān |
anyaṃ jāgranmayaṃ svapnaṃ draṣṭuṃ bhūyaḥ prajāyate || 24 ||
[Analyze grammar]

jāgraddraṣṭā tathā jāgratsaṃsāre mṛtimāptavān |
anyaṃ jāgranmayaṃ svapnaṃ draṣṭuṃ bhūyaḥ sa jāyate || 25 ||
[Analyze grammar]

na svapnamasadityevaṃ pūrvasmiñjāgradātmani |
punaḥ pratyayamādatte svapnātsvapnāntaraṃ gataḥ || 26 ||
[Analyze grammar]

sa jāgratpratyayaṃ tatra punargṛhṇāti mugdhadhīḥ |
svapnasaṃdarśanaṃ tvanyattatrāpyanubhavatyatha || 27 ||
[Analyze grammar]

svapnaṃ jāgrattayā jāgratsvapnatvaṃ ceti nāmani |
na jāyate na mriyate jāyate mriyate'pi ca || 28 ||
[Analyze grammar]

svapnadraṣṭā svapnamṛtaḥ prabuddha iha kathyate |
iha jāgranmṛto jantuḥ prabuddho'nyatra kathyate || 29 ||
[Analyze grammar]

svapnātsvapnasthitau jāgrajjāgratsvapnapradarśanam |
mṛtvānyatra prabuddhasya jāgratsvapno bhavatyalam || 30 ||
[Analyze grammar]

itihāsamayāveva jāgratsvapnāvubhāvapi |
parasparaṃ gatāvetāvupamānopameyatām || 31 ||
[Analyze grammar]

svapno jāgradivābhāti jāgratsvapnamivoditam |
vastutastu dvayamasaccitkhaṃ kacati kevalam || 32 ||
[Analyze grammar]

sthāvaraṃ jaṃgamaṃ caiva bhūtajātamaśeṣataḥ |
cinmātravyatirekeṇa kimanyadupapadyate || 33 ||
[Analyze grammar]

mṛnmayaṃ tu yathā bhāṇḍaṃ mṛcchūnyaṃ nopalabhyate |
ciccamatkāramātrātma tathā kāṣṭhopalādyapi || 34 ||
[Analyze grammar]

vastujātamidaṃ svapne jāgratyapi tathaiva naḥ |
dṛṣṭo ya upalaḥ svapne ciccamatkaraṇādṛte || 35 ||
[Analyze grammar]

kimanyatsaṃvada prājña kilāvaśyaṃ cideva sā |
nanu yādṛgvapuḥ svapne jāgrattādṛgakhaṇḍitam || 36 ||
[Analyze grammar]

jagajjātamataḥ sarvaṃ cinmātraṃ brahmakhaṇḍitam |
jagajjātamataḥ sarvaṃ cinmātraṃ brahmakuṭṭimam || 37 ||
[Analyze grammar]

mṛnmayaṃ tu yathā bhāṇḍaṃ mṛcchūnyaṃ nopalabhyate |
cinmayaṃ tu tathā cetyaṃ cicchūnyaṃ nopalabhyate || 38 ||
[Analyze grammar]

śailātmakaṃ yathā bhāṇḍaṃ śailaśūnyaṃ na labhyate |
cinmayaṃ tu tathā cetyaṃ cicchūnyaṃ nopalabhyate || 39 ||
[Analyze grammar]

dravarūpaṃ yathā vāri dravariktaṃ na labhyate |
cinmayaṃ tu tathā cetyaṃ cicchūnyaṃ nopalabhyate || 40 ||
[Analyze grammar]

ūṣmarūpo yathā vahnirnirūṣmā nopalabhyate |
cinmayaṃ tu tathā cetyaṃ cicchūnyaṃ nopalabhyate || 41 ||
[Analyze grammar]

yathā spandamayo vāyuraspando nopalabhyate |
cinmayaṃ tu tathā cetyaṃ cicchūnyaṃ nopalabhyate || 42 ||
[Analyze grammar]

yadyanmayaṃ tadvinā tu tatkathaṃ kila labhyate |
kvāśūnyaṃ labhyate vyoma kvāghanā labhyate mahī || 43 ||
[Analyze grammar]

cidvyomamayamevedaṃ yathā ghaṭapaṭādikam |
svapne tathedaṃ śailādi cidvyomābhāsamātrakam || 44 ||
[Analyze grammar]

svapne yathā gaganameva purācalādi saṃvinmayaṃ subhaga jāgrati tadvadeva |
svapno'tha jāgraditi śāntamanantamekaṃ cinmātramatra nanu nāma vināstu vādaḥ || 45 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter CV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: