Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXV

śrīvasiṣṭha uvāca |
deśāddeśāntaraṃ dūraṃ prāptāyāḥ saṃvidaḥ kṣaṇāt |
yadrūpamamalaṃ madhye paraṃ tadrūmātmanaḥ || 1 ||
[Analyze grammar]

gacchanśrṛṇvanspṛśañjighrannunmiṣannimiṣanhasan |
nūnaṃ nirāmayatvāya nityametanmayo bhava || 2 ||
[Analyze grammar]

tata eva nirābhāsātsatyānnirvāsanaiṣaṇāt |
yathāsthitaṃ yathācāramacalā'maraśailavat || 3 ||
[Analyze grammar]

etadrūpamavidyāyāḥ prekṣitā yanna labhyate |
prekṣitā labhyate cetsā tadvidyaiva parābhavat || 4 ||
[Analyze grammar]

avidyāsaṃbhavāccetyacittve saṃbhavataḥ kva kim |
cetyate kathamevāntaḥ śāntireva baloditā || 5 ||
[Analyze grammar]

satyaṃ brahma jagaccaikaṃ sthitamekamanekavat |
sarvaṃ vā'sarvavadbhāti śuddhaṃ cāśuddhavattatam || 6 ||
[Analyze grammar]

aśūnyaṃ śūnyamiva ca śūnyaṃ vā'śūnyavatsphuṭam |
sphāramasphāramiva tadasphāraṃ sphārasannibham || 7 ||
[Analyze grammar]

avikāraṃ vikārīva samaṃ śāntamaśāntavat |
sadevāsadivādṛśyaṃ tadevātadivoditam || 8 ||
[Analyze grammar]

avibhāgaṃ vibhāgīva nirjāḍyaṃ jaḍavadgatam |
acetyaṃ cetyabhāvīva niraṃśaṃ sāṃśaśobhanam || 9 ||
[Analyze grammar]

anahaṃ so'hamiva tadanāśamiva nāśavat |
akalaṅkaṃ kalaṅkīva nirvedyaṃ vedyavāhivat || 10 ||
[Analyze grammar]

āloki dhvāntaghanavannavavacca purātanam |
paramāṇorapi tanu garbhīkṛtajagadgaṇam || 11 ||
[Analyze grammar]

sarvātmakamapi tyaktadṛṣṭaṃ kaṣṭena bhūyasā |
ajālamapi jālāḍhyaṃ cāśeṣavadanekadhā || 12 ||
[Analyze grammar]

nirmāyamapi māyāṃśumaṇḍalāmalabhāskaram |
brahma viddhi vidāṃnāthamapāmiva mahodadhim || 13 ||
[Analyze grammar]

jagadratnamahākośaṃ tulāyāṃ tūlakāllaghu |
māyāmarīciśaśinamapi nekṣaṇagocaram || 14 ||
[Analyze grammar]

anantamapi niṣpāraṃ na ca kvacidapi sthitam |
ākāśe vanavinyāsanaganirmāṇatatparam || 15 ||
[Analyze grammar]

aṇīyasāmaṇīyāṃsaṃ sthaviṣṭhaṃ ca sthavīyasām |
garīyasāṃ gariṣṭhaṃ ca śreṣṭhaṃ ca śreyasāmapi || 16 ||
[Analyze grammar]

akartṛkarmakaraṇamakāraṇamakārakam |
antaḥśūnyatayaivaitaccirāya paripūritam || 17 ||
[Analyze grammar]

jagatsamudgakamapi nityaṃ śūnyamaraṇyavat |
anantaśailakaṭhinamapyākāśalavānmṛdu || 18 ||
[Analyze grammar]

pratyekaṃ pratyahaṃ prāyaḥ purāṇaṃ pelavaṃ navam |
ālokamandhakārābhaṃ tamastvālokamātatam || 19 ||
[Analyze grammar]

pratyakṣamapi durlakṣyaṃ parokṣamapi cāgragam |
cidrūpameva ca jaḍaṃ jaḍameva cidātmakam || 20 ||
[Analyze grammar]

ahamevānahaṃbhāvamanahaṃ vā'hameva ca |
anyadeva tadevāhamahamevānyadeva tat || 21 ||
[Analyze grammar]

asya pūrṇārṇavasyāntarime tribhuvanormayaḥ |
sphuranta iva tiṣṭhanti svabhāvadravatātmakāḥ || 22 ||
[Analyze grammar]

bibharti sarvamaṅgasthaṃ tuṣāramiva śuklatām |
bhāti sarvastvanenaiva tuṣāreṇeva śuklatā || 23 ||
[Analyze grammar]

adeśakālāvayavo'pyeṣa devo divāniśam |
asajjagattanotīva yathā vāritaraṅgakam || 24 ||
[Analyze grammar]

etasminvikasantīmā vipulākāśakānane |
jagajjaraṭhamañjaryaḥ prasaratpatrapañcakāḥ || 25 ||
[Analyze grammar]

eṣa svapratibimbasya svayamālokanecchayā |
atyantanirmalākāraḥ svayaṃ mukuratāṃ gataḥ || 26 ||
[Analyze grammar]

vyomavṛkṣaphalasyāsya svecchāvayava ujjvalā |
sargopalambha udyacca camatkurvanti saṃvidi || 27 ||
[Analyze grammar]

antasthena bahiṣṭhena nānānānātayātmani |
eṣa so'ntarbahirbhāti bhāvābhāvavibhāvayā || 28 ||
[Analyze grammar]

etadrūpā padārthaśrīretasminnetadicchayā |
camatkarotyetadarthaṃ jihveva svāsyakoṭare || 29 ||
[Analyze grammar]

asyāmbhaso dravatvaṃ yattadidaṃ jagaducyate |
saṃvitsyādūpalambhāṅgaṃ bhuvanāvartavṛttimat || 30 ||
[Analyze grammar]

śāmyatyatra padārthaśrīḥ sarvāsāmeva bhāsvati |
etasmādeva codeti svāloka iva tejasaḥ || 31 ||
[Analyze grammar]

idameva jagatsarvaṃ śuklatvaṃ tuhine yathā |
ata etāḥ pravartante vida indorivāṃśavaḥ || 32 ||
[Analyze grammar]

etasmādraṅgato'naṅgājjagaccitramidaṃ sthitam |
viddhyabhāvavikārādiśāntametanmayaṃ tatam || 33 ||
[Analyze grammar]

asmādvanataroretāḥ svarūḍhā gaganāṅgaṇe |
dṛśyaśākhāḥ pravartante jagajjālagulucchakāḥ || 34 ||
[Analyze grammar]

vyayodayavatī nūnamatra dṛśyataraṅgiṇī |
nānātānantakusumā vahatyavicalācale || 35 ||
[Analyze grammar]

asminvyomātmake raṅge bhuvanābhinayabhramaiḥ |
mṛtyatyaviratārambhaṃ vārairniyatinartakī || 36 ||
[Analyze grammar]

jagatkoṭimahākalpakalponmeṣanimeṣaṇaḥ |
vitāne nāṭyate bhūyo janyate kālabālakaḥ || 37 ||
[Analyze grammar]

udyatsvapi jagatsveṣa śāntamevāvatiṣṭhate |
aniccha eva mukuraḥ pratibimbaśateṣviva || 38 ||
[Analyze grammar]

bhūtānāṃ vartamānānāṃ sargāṇāṃ saṃbhaviṣyatām |
eṣo'kāraṇakaṃ bījaṃ sargāṇāmiva kāraṇam || 39 ||
[Analyze grammar]

asyonmeṣo jagallakṣmīrnimeṣaḥ pralayāgamaḥ |
anunmeṣanimeṣo'sāvātmanyevāvatiṣṭhate || 40 ||
[Analyze grammar]

udyantyamūni subahūni mahāmahānti sargāgamapralayajanmadaśā jaganti |
sarvāṇi tānyayamapārasvarūpa eva praspandanāni marudeva yathāsva śāntam || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: