Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LVII

śrībhagavānuvāca |
idaṃ viddhi mahāścaryamarjuneha hi yatkila |
pūrvaṃ saṃjāyate citraṃ paścādbhittirudeti hi || 1 ||
[Analyze grammar]

abhittāvutthite citre dṛśyate bhittirātatā |
aho vicitrā māyeyaṃ magnaṃ tumbaṃ śilā plutā || 2 ||
[Analyze grammar]

cittasthacitrasadṛśe vyomātmani jagattraye |
vyomātmanaste kimiyamahantāvyomatoditā || 3 ||
[Analyze grammar]

sarvaṃ vyomakṛtaṃ vyomnā vyomni vyoma vilīyate |
bhujyate vyomani vyoma vyoma vyomani cātatam || 4 ||
[Analyze grammar]

veṣṭitaṃ vāsanārajjvā dīrghasaṃsṛti dāmavat |
vāsanodveṣṭanenaiva tadihodveṣṭyate'rjuna || 5 ||
[Analyze grammar]

pratibimbaṃ yathādarśe tathedaṃ brahmaṇi svayam |
agamyaṃ chedabhedāderādhārānanyatāvaśāt || 6 ||
[Analyze grammar]

ananyacchedabhedādi brahmaṇi brahmaṇāmbaram |
kiṃ kathaṃ kasya kenaiva cchidyate vā kva bhidyate || 7 ||
[Analyze grammar]

teneha vāsanābhāvo bodhātsaṃpanna eva te |
yo na nirvāsano nūnaṃ sarvadharmaparo'pi san || 8 ||
[Analyze grammar]

sarvajño'pyatibaddhātmā pañjarastho yathā hariḥ |
yasyāsti vāsanābījamatyalpaṃ citibhūmigam || 9 ||
[Analyze grammar]

bṛhatsaṃjāyate tasya punaḥ saṃsṛtikānanam |
abhyāsāddhṛdi rūḍhena satyasaṃbodhavahninā |
nirdagdhaṃ vāsanābījaṃ na bhūyaḥ parirohati || 10 ||
[Analyze grammar]

dagdhaṃ tu vāsanābījaṃ na nimajjati vastuṣu |
sukhaduḥkhādiṣu svacchaṃ padmapatramivāmbhasi || 11 ||
[Analyze grammar]

śāntātmā vigatabhayojjhitāmitāśo nirvāṇo galitamahāmanovimohaḥ |
samyaktvaṃ śrutamavagamya pāvanaṃ tattiṣṭhātmanyapahatirekaśāntirūpaḥ || 12 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LVII

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: