Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter LXXV

śrīvasiṣṭha uvāca |
janakaḥ saṃsthito rājye vyavahāraparo'pi san |
vigatajvara evāntaranākulamatiḥ sadā || 1 ||
[Analyze grammar]

pitāmaho dilīpaste sarvārambhaparo'pyalam |
vītarāgatayaivāntarbubhuje medinīṃ ciram || 2 ||
[Analyze grammar]

nirañjanatayā buddho janatāṃ pālayaṃściram |
jīvanmuktākṛtirnityaṃ manū rājyamapālayat || 3 ||
[Analyze grammar]

vicitrabalayuddheṣu vyavahāreṣu bhūriṣu |
māndhātā suciraṃ tiṣṭhanprāptavānvai paraṃ padam || 4 ||
[Analyze grammar]

baliḥ pātālapīṭhasthaḥ kurvansadiva saṃsthitim |
sadā tyāgī sadā'sakto jīvanmukta iti sthitaḥ || 5 ||
[Analyze grammar]

namucirdānavādhīśo devadvandvaparaḥ sadā |
nānācāravicāreṣu kvacinnāntaratapyata || 6 ||
[Analyze grammar]

vāsavājau tanutyāgī vṛtro vitatamānasaḥ |
antaḥśāntamanā mānī cakāra surasaṃgaram || 7 ||
[Analyze grammar]

kurvandānavakāryāṇi pātālatalapālakaḥ |
anapāyaṃ nirākrośaṃ prahlādo hlādamāgataḥ || 8 ||
[Analyze grammar]

śambaraikaparo'pyantaḥśambaraikatayoditaḥ |
saṃsāraśambaraṃ rāma śambarastyaktavānidam || 9 ||
[Analyze grammar]

asaktabuddhirhariṇā kurvandānavasaṃgaram |
parāṃ saṃvidamāsādya kuśalastyaktavānidam || 10 ||
[Analyze grammar]

sarvāmaramukho vahni kriyājālaparo hyapi |
yajñalakṣmīściraṃ bhuṃkte mukta eveha tiṣṭhati || 11 ||
[Analyze grammar]

pīyamānaḥ suraiḥ sarvaiḥ somaḥ samarasāśayaḥ |
kvacideti na saṃsaṅgamākrāntāvambaraṃ yathā || 17 ||
[Analyze grammar]

bṛhaspatirdevagururdārārthaṃ candrayodhyapi |
ācarandivi citrehāṃ mukta eva hyavasthitaḥ || 13 ||
[Analyze grammar]

śukro'mbarataladyotī budhaḥ sarvārthapālakaḥ |
nirvikāramatiḥ kālaṃ nayatyasuradeśikaḥ || 14 ||
[Analyze grammar]

jagadbhūtagaṇāṅgāni ciraṃ saṃcārayannapi |
sarvadā sarvasaṃcārī mukta eva samīraṇaḥ || 15 ||
[Analyze grammar]

lokājavaṃ javībhāvaprodvegajño'pyakhinnadhīḥ |
brahmā samamanā rāma kṣipayatyāyurātatam || 16 ||
[Analyze grammar]

jarāmaraṇayuddhādidvatdvasaṃgaralīlayā |
caratī ha ciraṃ kālaṃ mukto'pi bhagavānhariḥ || 17 ||
[Analyze grammar]

muktenāpi trinetreṇa saundaryatarumañjarī |
dehārdhe dhāryate gaurī kāmukeneva kāminī || 18 ||
[Analyze grammar]

muktayāpi gale baddho gauryā gaurastrilocanaḥ |
saṃśuddha iva muktānāṃ hāraḥ śaśikalāmalaḥ || 19 ||
[Analyze grammar]

guho gahanadhīrvīrastārakādiraṇakriyām |
mukto'pi kṛtavānsarvaṃ jñānaratnaikasāgaraḥ || 20 ||
[Analyze grammar]

bhṛṅgīśo raktamāṃsaṃ svaṃ svamātre pravitīrṇavān |
muktayaiva dhiyā rāma dhīrayā dhyānadhautayā || 21 ||
[Analyze grammar]

munirmuktasvabhāvo'pi jagajjaṅgalakhaṇḍakam |
nārado vijahāremaṃ śītayā kāryaśīlayā || 22 ||
[Analyze grammar]

jīvanmuktamanā mānyo viśvāmitro'pyayaṃ prabhuḥ |
vedoktāṃ makhanirmāṇakriyāṃ samadhitiṣṭhati || 23 ||
[Analyze grammar]

dhārayatyavanīṃ śeṣaḥ karotyarko dināvalīm |
yamo yamatvaṃ kurute jīvanmuktatayaiva hi || 24 ||
[Analyze grammar]

anye'pyasmiṃstribhuvane yakṣāsuranarāḥ surāḥ |
śataśo muktatāṃ yātāḥ santastiṣṭhantisaṃsṛtau || 25 ||
[Analyze grammar]

saṃsthitā vyavahāreṣu vicitrācāradhāriṣu |
antarāśītalāḥ kecitkecinmūḍhāḥ śilāsamāḥ || 26 ||
[Analyze grammar]

paramaṃ bodhamāsādya kecitkānanamāgatāḥ |
yathā bhṛgubharadvājaviśvāmitraśukādayaḥ || 27 ||
[Analyze grammar]

kecidrājyeṣu tiṣṭhanti cchatracāmarapālitāḥ |
yathā janakaśaryātimāndhātṛsagarādayaḥ || 28 ||
[Analyze grammar]

kecidvyomani tiṣṭhanti dhiṣṇyacakrāntarasthitāḥ |
yathā bṛhaspatyuśanaścandrasūryamunīśvarāḥ || 29 ||
[Analyze grammar]

kecitsurapade yātā vimānāvalimāsthitāḥ |
yathāgnivāyuvaruṇayamatumburunāradāḥ || 30 ||
[Analyze grammar]

kecitapātālakuhare jīvanmuktā vyavasthitāḥ |
yathā balisuhotrāndhaprahlādāhlādapūrvakāḥ || 31 ||
[Analyze grammar]

tiryagyoniṣvapi sadā vidyante kṛtabuddhayaḥ |
devayoniṣvapi prājñā vidyante mūrkhabuddhayaḥ || 32 ||
[Analyze grammar]

sarvaṃ sarveṇa sarvatra sarvathā sarvadaiva hi |
saṃbhavatyeva sarvātmanyātmanyātatarūpiṇi || 33 ||
[Analyze grammar]

vidhervicitrā niyatiranantārambhamantharā |
saṃniveśāṃśavaicitryātsarvaṃ sarvatra dṛśyate || 34 ||
[Analyze grammar]

vidhirdaivaṃ vidhirdhātā sarveśaḥ śiva īśvaraḥ |
iti nāmabhirātmā naḥ pratyakcetana ucyate || 35 ||
[Analyze grammar]

astyavastuni vastvantaḥ kāñcanaṃ sikatāsviva |
asti vastunyavastvantarmalaṃ hemakaṇeṣviva || 36 ||
[Analyze grammar]

ayukte yuktatā yuktyā prekṣyamāṇā pradṛśyate |
pāpasya hi bhayālloko rāma dharme pravartate || 37 ||
[Analyze grammar]

asatye satyatā sādho śāśvatī parilakṣyate |
śūnyena dhyānayogena śāśvataṃ padamāpyate || 38 ||
[Analyze grammar]

yannāsti tadudetyāśu deśakālavilāsataḥ |
śaśakāḥ śrṛṅgavanto hi dṛśyante śambarasthitau || 39 ||
[Analyze grammar]

ye vajrasārāḥ sudṛḍhā dṛśyante te kṣayaṃ gatāḥ |
kalpasyānte yathendvarkadharābdhivibudhādayaḥ || 40 ||
[Analyze grammar]

iti paśyanmahābāho bhāvābhāvabhavakramam |
harṣāmarṣaviṣādehāḥ saṃtyajya samatāṃ vraja || 41 ||
[Analyze grammar]

asatsadeva bhātīha sadasaccāpi dṛśyate |
āsthānāsthe parityajya tenāśu samatāṃ vraja || 42 ||
[Analyze grammar]

muktau rāghava loke'sminna prāptiḥ saṃbhavatyalam |
apravṛttau vivekasya magnā hi janakoṭayaḥ || 43 ||
[Analyze grammar]

muktau rāghava loke'sminprāptirasti sadaiva hi |
pravṛttyā hi vivekasya vimuktā bhūtakoṭayaḥ || 44 ||
[Analyze grammar]

pravivekāvivekābhyāṃ sulabhālabhyatāṃ gatā |
muktirmanaḥkṣayaprāptyā vivekaṃ tena dīpaya || 45 ||
[Analyze grammar]

ātmāvalokane yatnaḥ kartavyo bhūtimicchatā |
sarvaduḥkhaśiraścheda ātmālokena jāyate || 46 ||
[Analyze grammar]

nīrāgā nirupāsaṅgā jīvanmuktā mahādhiyaḥ |
saṃbhavantīha bahuśaḥ suhotrajanakā iva || 47 ||
[Analyze grammar]

tasmāttvamapi vairāgyavivekoditadhīradhīḥ |
jīvanmukto vihara bho samaloṣṭāśmakāñcanaḥ || 48 ||
[Analyze grammar]

dvividhā muktatā loke vidyate dehadhāriṇām |
sadehaikā videhānyā vibhāgo'yaṃ tayoḥ śrṛṇu || 49 ||
[Analyze grammar]

asaṃsaṅgātpadārthānāṃ manaḥśāntirvimuktatā |
satyasatyapi dehe sā saṃbhavatyanaghākṛte || 50 ||
[Analyze grammar]

snehasaṃkṣayamevāṅga viduḥ kaivalyamuttamam |
tatsaṃbhavati dehasya bhāve cābhāva eva ca || 51 ||
[Analyze grammar]

yo jīvati gatasnehaḥ sa jīvanmukta ucyate |
sasnehajīvito baddho mukta eva tṛtīyakaḥ || 52 ||
[Analyze grammar]

yatno yatnena kartavyo mokṣārthaṃ yuktipūrvakam |
yatnayuktivihīnasya goṣpadaṃ dustaraṃ bhavet || 53 ||
[Analyze grammar]

na tvanadhyavasāyasya duḥkhāya vipulātmane |
ātmā paravaśaḥ kāryo mohamāśritya kevalam || 54 ||
[Analyze grammar]

sumahaddhairyamālambya manasā vyavasāyinā |
vicārayātmanātmānamātmanaścirasiddhaye |
vitatādhyavasāyasya jagadbhavatigoṣpadam || 55 ||
[Analyze grammar]

yadupagataḥ sugataḥ padaṃ pradhānaṃ yadapagato'dhruvatāṃ nṛpaśca kaścit |
yadupagatāḥ padamuttamaṃ mahāntaḥ prayatanakalpatarormahāphalaṃ tat || 56 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter LXXV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: