Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XL

śrībhagavānuvāca |
sthairyaṃ dehasya dṛṣṭasya jīvitaṃ procyate janaiḥ |
dehāntarārthaṃ dehasya saṃtyāgo maraṇaṃ smṛtam || 1 ||
[Analyze grammar]

dvābhyāṃ caivāsi pakṣābhyāmābhyāṃ mukto mahāmate |
kiṃ te maraṇamastīha kiṃ vā jīvitamasti te || 2 ||
[Analyze grammar]

nidarśanārthametattu mayoktamarimardana |
na tvaṃ jīvasi sarvajña mriyase na kadācana || 3 ||
[Analyze grammar]

dehasaṃstho'pyadehatvādadeho'si videhadṛk |
vyomasaṃstho'pyasaktatvādavyomeva hi mārutaḥ || 4 ||
[Analyze grammar]

sparśasaṃbodhakāritvāddeha evāsti suvrata |
utsedhārodhakatvena khamutsedhasya kāraṇam || 5 ||
[Analyze grammar]

prabuddho jñātavastutvāddehaḥ kva śamināmiha |
idaṃ tvekaṃ paricchinnaṃ rūpamajñeṣu duḥsthitam || 6 ||
[Analyze grammar]

sarvadā sarvamevāsi citprakāśaḥ paraikadhīḥ |
ko dehaḥ ko'pyadehaste yaṃ gṛhṇāsi jahāsi ca || 7 ||
[Analyze grammar]

samudetu vasanto vā vātu vā pralayānilaḥ |
bhāvābhāvavihīnasya kimabhyāgatamātmanaḥ || 8 ||
[Analyze grammar]

praluṭhatsvapi śaileṣu kalpāgniṣu dahatsvapi |
vahatsūtpātavāteṣu svātmanyeva hi tiṣṭhati || 9 ||
[Analyze grammar]

sarvabhūtāni tiṣṭhantu sarvameva prayātu vā |
naśyantu vātha vardhantāmātmanyevābhitiṣṭhati || 10 ||
[Analyze grammar]

kṣīyate na kṣayaṃ prāpte vardhamāne na vardhate |
na spandate spandamāne dehe'sminparameśvaraḥ || 11 ||
[Analyze grammar]

dehasyāhamahaṃ dehīti kṣīṇe cittavibhrame |
tyajāmi na tyajāmīti kiṃ mudhā kalanoditā || 12 ||
[Analyze grammar]

idaṃ kṛtvā karomīdamidaṃ tyaktvedamityalam |
iti tattvavidāṃ tāta saṃkalpāḥ saṃkṣayaṃ gatāḥ || 23 ||
[Analyze grammar]

prabuddhāḥ sarvakartāraḥ kariṣyantīha kiṃcana |
na tasyākaraṇe nityamakartṛtvapadaṃ gatāḥ || 14 ||
[Analyze grammar]

akartṛtvādabhoktṛtvamarthādeva samāgatam |
saṃgṛhītaṃ kilānuptaṃ keneha bhuvanatraye || 15 ||
[Analyze grammar]

śānte kartṛtvabhoktṛtve śāntireveha śiṣyate |
prauḍhimabhyāgatā saiva muktirityucyate budhaiḥ || 16 ||
[Analyze grammar]

prabuddhāścinmayāḥ śuddhāḥ sarvamākramya saṃsthitāḥ |
kiṃ tyaktaṃ parigṛhṇantu kiṃ gṛhītaṃ tyajantu vā || 17 ||
[Analyze grammar]

grāhyagrāhakasaṃbandhapramitāvayavikramaiḥ |
hīnaḥ prameyāvayavaiḥ kiṃ gṛhṇātu jahātu kim || 18 ||
[Analyze grammar]

grāhyagrāhakasaṃbandhe kṣīṇe śāntirudetyalam |
sthitimabhyāgatā śāntirmokṣanāmnābhidhīyate || 19 ||
[Analyze grammar]

tatra sthitāḥ sadā śāntāstvādṛśāḥ puruṣottamāḥ |
suṣuptāvayavaspandasādharmyeṇa caranti hi || 20 ||
[Analyze grammar]

parāvabodhaviśrāntavāsano jagati sthitim |
ardhasupta ivehemāṃ tvaṃ paśyātmasthayā dhiyā || 21 ||
[Analyze grammar]

na ramante hi ramyeṣu svātmanyeva gatāśayāḥ |
nodvijante'nyaduḥkheṣu svātmanyekarasāyanāḥ || 22 ||
[Analyze grammar]

nityaprabuddhā gṛhṇanti kāryāṇīmānyasaṅginaḥ |
mukurā iva bimbāni yathāprāptānyavāñchayā || 23 ||
[Analyze grammar]

jāgrati svātmani svasthāḥ suptāḥ saṃsārasaṃsthitau |
bālavatpravivepante suṣuptasadṛśāśayāḥ || 24 ||
[Analyze grammar]

tvamajitapadavīmupāgato'ntaḥ kamalajavāsaramekameva bhuktvā |
guṇagaṇakalitāmihaiva lakṣmīṃ vraja paramāspadamacyutaṃ mahātman || 25 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XL

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: