Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XXXIX

śrīvasiṣṭha uvāca |
iti saṃcintya sarvātmā kṣīrodādātmakātpurāt |
cacāla parivāreṇa saha sānurivācalaḥ || 1 ||
[Analyze grammar]

kṣīrodatalarandhreṇa tenaiva stambhitāmbhasā |
prahlādanagaraṃ prāpa śakralokamivāparam || 2 ||
[Analyze grammar]

hemamandirakośasthaṃ dadarśātrāsuraṃ hariḥ |
atha śailaguhālīnaṃ samādhisthamivābjajam || 3 ||
[Analyze grammar]

tatra te tejasā daityā vaiṣṇavenāvadhūlitā |
dūraṃ yayurdineśāṃśuvitrastā iva kauśikāḥ || 4 ||
[Analyze grammar]

dvitraiḥ sahāsurairmukhyaiḥ parivārayuto hariḥ |
praviveśāsuragṛhaṃ tārāvāniva khaṃ śaśī || 5 ||
[Analyze grammar]

vainateyāsanastho'sau lakṣmīvidhutacāmaraḥ |
svāyudhādiparīvāro devarṣimunivanditaḥ || 6 ||
[Analyze grammar]

mahātmansaṃprabudhyasvetyevaṃ viṣṇurudāharan |
pāñcajanyaṃ pradadhmau ca dhvanayankakubhāṃ gaṇam || 7 ||
[Analyze grammar]

mahatā tena śabdena vaiṣṇavaprāṇajanmanā |
tulyakālaparikṣubdhakalpābhrārṇavaraṃhasā || 8 ||
[Analyze grammar]

āsurī janatā bhūmau papātāgatasaṃbhramā |
mattalīlābhranādena rājahaṃsāvalī yathā || 9 ||
[Analyze grammar]

jaharṣa janitānandā vaiṣṇavī gatasaṃbhramā |
janatā jaladadhvānaphulleva kuṭajāvalī || 10 ||
[Analyze grammar]

babhūva saṃprabuddhātmā dānaveśaḥ śanaiḥśanaiḥ |
meghāvasara utphullakadamba iva kānane || 11 ||
[Analyze grammar]

brahmarandhrakṛtotthānā prāṇaśaktirathāsuram |
śanairākramayāmāsa gaṅgā sarvamivārṇavam || 12 ||
[Analyze grammar]

kṣaṇādākramayāmāsa prāṇaśrīḥ sarvato'suram |
udayānantaraṃ saurī prabheva bhuvanāntaram || 13 ||
[Analyze grammar]

prāṇeṣu randhranavake pravṛtteṣvatha tasya cit |
cetyonmukhī babhūvāntaḥ prāṇadarpaṇabimbitā || 14 ||
[Analyze grammar]

cetanīyonmukhī cetyaṃ cinmanastāmupāyayau |
dvitvaṃ mukurasaṃkrāntā mukhaśrīriva rāghava || 15 ||
[Analyze grammar]

kiṃcidaṅkurite citte netre vikasanonmukhe |
śanairbabhūvatustasya prātarnīle yathotpale || 16 ||
[Analyze grammar]

prāṇāpānaparāmṛṣṭānāḍīvivarasaṃvidaḥ |
vātārtasyeva padmasya spando'sya samajāyata || 17 ||
[Analyze grammar]

nimeṣāntaramātreṇa manaḥ pīvaratāṃ yayau |
tasminprāṇavaśātpūrṇe taraṅga iva vāriṇi || 18 ||
[Analyze grammar]

athāsau vikasannetramanaḥprāṇavapurbabhau |
ardhodita ivāditye saraḥ sphuritapaṅkajam || 19 ||
[Analyze grammar]

asminnavasare yāvadbudhyasvetyavadadvibhuḥ |
prabuddhastāvadeṣo'bhūdbarhī ghanaravādiva || 20 ||
[Analyze grammar]

praphullanayanaṃ jātamananaṃ pīvarasmṛtim |
uvācainaṃ trilokeśaḥ purā nābhyabjajaṃ yathā || 21 ||
[Analyze grammar]

sādho smara mahālakṣmīmātmīyāṃ smara cākṛtim |
akāṇḍa eva kiṃ dehavirāmaḥ kriyate tvayā || 22 ||
[Analyze grammar]

heyopādeyasaṃkalpavihīnasya śarīragaiḥ |
bhāvābhāvaistavārthaḥ kimuttiṣṭhottiṣṭha saṃprati || 23 ||
[Analyze grammar]

sthātavyamiha dehena kalpaṃ yāvadanena te |
vayaṃ hi niyatiṃ vidmo yathābhūtāmaninditām || 24 ||
[Analyze grammar]

jīvanmuktena bhavatā rājya eveha tiṣṭhatā |
kṣepaṇīyā gatodvegamākalpāntamiyaṃ tanuḥ || 25 ||
[Analyze grammar]

tanvāṃ kalpāntaśīrṇāyāṃ sve mahimni tvayānagha |
vastavyaṃ sphuṭite kumbhe kumbhākāśena khe yathā || 26 ||
[Analyze grammar]

kalpāntasthāyinī śuddhā dṛṣṭalokaparāvarā |
iyaṃ tava tanurjātā jīvanmuktavilāsinī || 27 ||
[Analyze grammar]

noditā dvādaśādityā na pralīnāḥ śiloccayāḥ |
na jagajjvalitaṃ sādho tanuṃ tyajasi kiṃ mudhā || 28 ||
[Analyze grammar]

vāyurvahati nonmattastrilokībhasmadhūsaraḥ |
lolāmarakapālāṅkastanuṃ tyajasi kiṃ mudhā || 29 ||
[Analyze grammar]

aśoka iva mañjaryaḥ puṣkarāvartavidyutaḥ |
na sphuranti jagatkośe tanuṃ tyajasi kiṃ mudhā || 30 ||
[Analyze grammar]

dharāsāraraṇacchailāḥ prajvalajjvalanojjvalāḥ |
kakubho na viśīryante tanuṃ tyajasi kiṃ mudhā || 31 ||
[Analyze grammar]

na brahmaviṣṇurudrākhyatrayīśeṣamidaṃ sthitam |
jagajjaraṭhajīmūtaṃ tanuṃ tyajasi kiṃ mudhā || 32 ||
[Analyze grammar]

na cehādridalaśreṇimātraikānumitāntarāḥ |
diśo jarjaratāṃ yātāstanuṃ tyajasi kiṃ mudhā || 33 ||
[Analyze grammar]

sphuṭadadrīndraṭaṃkārāḥ karāḥ saurā bhramanti khe |
kalpābhrāṇi na garjanti tanuṃ tyajasi kiṃ mudhā || 34 ||
[Analyze grammar]

ahaṃ bhūtāvakīrṇāsu sālokāsu khagadhvajaḥ |
viharāmi daśāśāsu mā dehamavadhīraya || 35 ||
[Analyze grammar]

ime vayamime śailā bhūtānīmānyayaṃ bhavān |
idaṃ jagadidaṃ vyoma mā dehamavadhīraya || 36 ||
[Analyze grammar]

pīvarājñānayogena yasya paryākulaṃ manaḥ |
duḥkhāni vinikṛntanti maraṇa tasya rājate || 37 ||
[Analyze grammar]

kṛśo'tiduḥkhī mūḍho'hametāścānyāśca bhāvanāḥ |
matiṃ yasyāvalumpanti maraṇaṃ tasya rājate || 38 ||
[Analyze grammar]

āśāpāśanibaddho'ntaritaścetaśca nīyate |
yo vilolamanovṛttyā maraṇaṃ tasya rājate || 39 ||
[Analyze grammar]

yasya tṛṣṇāḥ prabhañjanti hṛdayaṃ hṛtabhāvanāḥ |
prarohamiva gardhebhyo maraṇaṃ tasya rājate || 40 ||
[Analyze grammar]

cittavṛttilatā yasya tālottālamanovane |
phalitā sukhaduḥkhābhyāṃ maraṇaṃ tasya rājate || 41 ||
[Analyze grammar]

romarājīlatājālaṃ yasyemaṃ dehadurdrumam |
anarthaugho haratyuccairmaraṇaṃ tasya rājate || 42 ||
[Analyze grammar]

yasya svadehavipinamādhivyādhidavāgnayaḥ |
dahanti lolāṅgalataṃ maraṇaṃ tasya rājate || 43 ||
[Analyze grammar]

kāmakopātmakā yasya sphūrjantyajagarāstanau |
antaḥśuṣkadrumasyeva maraṇa tasya rājate || 44 ||
[Analyze grammar]

yo'yaṃ dehaparityāgastalloke maraṇaṃ smṛtam |
na satā nāsatā tena kāraṇaṃ vedyavedanam || 45 ||
[Analyze grammar]

yasya notkrāmati matiḥ svātmatattvāvalokanāt |
yathārthadarśino jñasya jīvitaṃ tasya śobhate || 5 ||
[Analyze grammar]

yasya nāhaṃkṛto bhāvo buddhiryasya na lipyate |
yaḥ samaḥ sarvabhāveṣu jīvitaṃ tasya rājate || 47 ||
[Analyze grammar]

yo'ntaḥśītalayā buddhyā rāgadveṣavimuktayā |
sākṣivatpaśyatīdaṃ hi jīvitaṃ tasya rājate || 48 ||
[Analyze grammar]

yena samyakparijñāya heyopādeyamujjhatā |
cittasyānte'rpitaṃ cittaṃ jīvitaṃ tasya śobhate || 49 ||
[Analyze grammar]

avastusadṛśe vastunyasaktaṃ kalanāmale |
yena līnaṃ kṛtaṃ ceto jīvitaṃ tasya śobhate || 50 ||
[Analyze grammar]

satyāṃ dṛṣṭimavaṣṭabhya līlayeyaṃ jagatkriyā |
kriyate'vāsanaṃ yena jīvitaṃ tasya rājate || 51 ||
[Analyze grammar]

nāntastuṣyati nodvegameti yo viharannapi |
heyopādeyasaṃprāptau jīvitaṃ tasya śobhate || 52 ||
[Analyze grammar]

śuddhapakṣasya śuddhasya haṃsaughaḥ saraso yathā |
yasmādguṇaugho niryāti jīvitaṃ tasya śobhate || 53 ||
[Analyze grammar]

yasminśrutipathaṃ prāpte dṛṣṭe smṛtimupāgate |
ānandaṃ yānti bhūtāni jīvitaṃ tasya śobhate || 54 ||
[Analyze grammar]

yasyodayeṣu hṛdayena janāmbujāni jīvālimanti sakalāni vilāsavanti |
tasyaiva bhāti parijīvitamakṣayendorāpūrṇateva danujeśvara netarasya || 55 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XXXIX

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: