Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XLI

śrīvasiṣṭha uvāca |
jagadratnasamudgena trailokyādbhutadarśinā |
ityukte padmanābhena jyotsnāśītalayā girā || 1 ||
[Analyze grammar]

prahlādanāmā deho'sau vikāśinayanāmbujaḥ |
mudovāca vaco dhīro gṛhītamananakramaḥ || 2 ||
[Analyze grammar]

prahlāda uvāca |
hitāhitavicāreṇa rājakāryaśatena ca |
atyahaṃ śramito deva kṣaṇaṃ viśrāmatāṃ gataḥ || 3 ||
[Analyze grammar]

bhagavaṃstvatprasādena sthitiḥ samyagathāgatā |
samādhāvasamādhau ca rūpeṇāhaṃ samaḥ sadā || 4 ||
[Analyze grammar]

ciramantarmahādeva dṛṣṭo'syamalayā dhiyā |
punarbahirayaṃ dṛṣṭyā diṣṭyā deva pradṛśyase || 5 ||
[Analyze grammar]

ahamāsamanantāyāmasyāṃ dṛṣṭau maheśvara |
sarvasaṃkalpamuktāyāṃ vyoma vyomnīva nirmale || 6 ||
[Analyze grammar]

na śokena na mohena na ca vairāgyacintayā |
na dehatyāgakāryeṇa na saṃsārabhayena ca || 7 ||
[Analyze grammar]

ekasminvidyamāne hi kutaḥ śokaḥ kutaḥ kṣatiḥ |
kuto dehaḥ kva saṃsāraḥ kva sthitiḥ kva bhayābhaye || 8 ||
[Analyze grammar]

yathecchayaivāmalayā kevalaṃ svayamutthayā |
evamevāhamavasaṃ vitate pāvane pade || 9 ||
[Analyze grammar]

hā virakto'smi saṃsāraṃ tyajāmītīyamīśvara |
aprabuddhadṛśāṃ cintā harṣaśokavikāradā || 10 ||
[Analyze grammar]

dehābhāve na duḥkhāni dehe duḥkhāni me matiḥ |
iti cintāviṣavyālī mūrkhamevāvalumpati || 11 ||
[Analyze grammar]

idaṃ sukhamidaṃ duḥkhamidaṃ nāstīdamasti me |
iti dolāyitaṃ ceto mūḍhameva na paṇḍitam || 12 ||
[Analyze grammar]

ahamanyo'nya evāyamityajñānāṃ tu vāsanā |
dūrodastātmabuddhīnāṃ jayatyasumatāmiha || 13 ||
[Analyze grammar]

idaṃ tyājyamidaṃ grāhyamiti mithyā manobhramaḥ |
nonmattatāṃ nayatyantarjñamajñamiva durdhiyaḥ || 14 ||
[Analyze grammar]

sarvasminnātmani tate tvayi tāmarasekṣaṇa |
heyopādeyapakṣasthā dvitīyā kalanā kutaḥ || 15 ||
[Analyze grammar]

vijñānābhāsamakhilaṃ jagatsadasadutthitam |
kiṃ heyaṃ kimupādeyamiha yattyajyate na vā || 16 ||
[Analyze grammar]

kevalaṃ svasvabhāvena draṣṭradṛśye vicārayan |
kṣaṇaṃ viśrāntavānantaḥ paramātmātmanātmani || 17 ||
[Analyze grammar]

bhāvābhāvavinirmukto heyopādeyavarjitaḥ |
evamāsamahaṃ pūrvamadhunetthaṃ vyavasthitaḥ || 18 ||
[Analyze grammar]

sa mayātmīyamāpannaṃ sarvamātmātmatāṃ gataḥ |
karomyahaṃ mahādeva tubhyaṃ yatparirocate || 19 ||
[Analyze grammar]

tvamayaṃ puṇḍarīkākṣaḥ pūjyastāvajjagattraye |
tanmattaḥ prakṛtiprāptāṃ pūjāmādātumarhasi || 20 ||
[Analyze grammar]

ityuktvā dānavādhīśaḥ puraḥ kṣīrodaśāyinaḥ |
śailendra iva pūrṇendumarghapātramupādade || 21 ||
[Analyze grammar]

sāyudhaṃ sāpsarovṛndaṃ sasuraṃ sakhagādhipam |
pūjayāmāsa govindaṃ satrailokyamathāgragam || 22 ||
[Analyze grammar]

sabāhyābhyantarabhrāntabhuvanaṃ bhuvaneśvaram |
pūjayitvātha tiṣṭhantamuvāca kamalāpatiḥ || 23 ||
[Analyze grammar]

śrībhagavānuvāca |
uttiṣṭha dānavādhīśa siṃhāsanamupāśraya |
yāvadāśvabhiṣekaṃ te svayameva dadāmyaham || 24 ||
[Analyze grammar]

pāñcajanyaravaṃ śrutvā ya ime samupāgatāḥ |
siddhāḥ sādhyāḥ suraughāste kurvantu tava maṅgalam || 25 ||
[Analyze grammar]

ityuktvā puṇḍarīkākṣo dānavaṃ siṃhaviṣṭare |
yojayāmāsa yogyaṃ taṃ meruśrṛṅga ivāmbudam || 26 ||
[Analyze grammar]

athainaṃ harirāhūtaiḥ kṣīrodādyairmahābdhibhiḥ |
gaṅgādibhiḥ saritpūraiḥ sarvatīrthajalaistathā || 27 ||
[Analyze grammar]

sarvaviprarṣisaṅghaiśca sarvasiddhagaṇaiḥ saha |
punarvidyādharayuto lokapālasamanvitaḥ || 28 ||
[Analyze grammar]

abhyaṣiñcadameyātmā daityarājye mahāsuram |
marudgaṇaiḥ stūyamānaṃ pūrvaṃ svarge hariṃ yathā || 29 ||
[Analyze grammar]

surāsuraiḥ stūyamānaṃ stūyamānaḥ surāsuraiḥ |
abhiṣiktamuvācedaṃ prahlādaṃ madhusūdanaḥ || 30 ||
[Analyze grammar]

śrībhagavānuvāca |
yāvanmerurdharā yāvadyāvaccandrārkamaṇḍale |
akhaṇḍitaguṇaślāghī tāvadrājā bhavānagha || 31 ||
[Analyze grammar]

iṣṭāniṣṭaphalaṃ tyaktvā samadarśanayā dhiyā |
vītarāgabhayakrodho rājyaṃ samanupālaya || 32 ||
[Analyze grammar]

rājye'sminbhogasaṃpūrṇe dṛṣṭānuttamabhūminā |
na gantavyastvayodvegaḥ svarge mānavake'thavā || 33 ||
[Analyze grammar]

deśakālakriyākārairyathāprāptāsu dṛṣṭiṣu |
prakṛtaṃ kāryamātiṣṭha tyaktvā mānasamāssva bho || 34 ||
[Analyze grammar]

atidehatayedaṃtāmamatāparivarjitam |
bhāvābhāve samaṃ kāryaṃ kurvanniha na bādhyase || 35 ||
[Analyze grammar]

dṛṣṭasaṃsāraparyāyastulinātulatatpadaḥ |
sarvaṃ sarvatra jānāsi kimanyadupadiśyate || 36 ||
[Analyze grammar]

vītarāgabhayakrodhe tvayi rājani rājati |
nedānīṃ duḥkhadurgranthirnāsurāndalayiṣyati || 37 ||
[Analyze grammar]

vāṣpaśrīrnāsurīkarṇamañjarīḥ plāvayiṣyati |
vanarājimivonmattā sarittārataraṅgiṇī || 38 ||
[Analyze grammar]

adyaprabhṛtyasaṃprāptadānavāmarasaṃgaram |
nirmandarāmbhonidhivajjagatsvasthamiva sthitam || 39 ||
[Analyze grammar]

devāsurakuṭumbinyo bhartṛṣvantaḥpureṣu ca |
sveṣveva yāntu viśvāsamaparasparamāhṛtāḥ || 40 ||
[Analyze grammar]

bhavabahulaniśānitāntanidrātimiramapāsya sadoditāśayaśrīḥ |
danusuta vanitāvilāsaramyāṃ ciramajitāmupabhuṅkṣva rājyalakṣmīm || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XLI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: