Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XV

śrīvasiṣṭha uvāca |
etāmanusaranrāma cittasattāmapāvanīm |
saṃsārabījakaṇikāṃ jīvabandhanavāgurām || 1 ||
[Analyze grammar]

ātmā tyaktātmarūpābho malināmāpa taddṛśam |
cittaṃ samanusaṃdhatte dhatte ca kalanāmalam || 2 ||
[Analyze grammar]

vardhamānamahāmohadāyinī bhayakāriṇī |
tṛṣṇā viṣalatārūpā mūrcchāmeva prayacchati || 3 ||
[Analyze grammar]

yadā yadodeti tadā mahāmohapradāyinī |
tṛṣṇā kṛṣṇāniśeveyamanantātmavikāriṇī || 4 ||
[Analyze grammar]

kalpānalaśikhādāhaṃ soḍhuṃ śaktā harādayaḥ |
tṛṣṇānalaśikhādāhaṃ soḍhuṃ śaktā na kecana || 5 ||
[Analyze grammar]

tīkṣṇā kṛṣṇā sudīrghā ca vahatyaṅgaṃ sadā nijam |
śītalaivāsukhodarkā ghorā tṛṣṇākṛpāṇikā || 6 ||
[Analyze grammar]

yānyetāni durantāni durjarāṇyunnatāni ca |
tṛṣṇāvallyāḥ phalānīha tāni duḥkhāni rāghava || 7 ||
[Analyze grammar]

adṛśyaivātti māṃsāsthirudhirādi śarīrakāt |
manobilavilīnaiṣā tṛṣṇāvanaśunī nṛṇām || 8 ||
[Analyze grammar]

kṣaṇamullāsamāyāti kṣaṇamāyāti śūnyatām |
jaḍā vidalayatyāśu tṛṣṇāprāvṛṭtaraṅgiṇī || 9 ||
[Analyze grammar]

dṛṣṭadainyo hatasvānto hataujā yāti nīcatām |
muhyate rauti patati tṛṣṇayābhihato janaḥ || 10 ||
[Analyze grammar]

na sthitā koṭare yasya tṛṣṇākṛṣṇabhujaṅgamo |
tasya prāṇānilāḥ svasthāḥ puṃso hṛdayarandhragāḥ || 11 ||
[Analyze grammar]

nūnamastaṃgato yatra tṛṣṇākṛṣṇaniśākramaḥ |
puṇyāni tatra vardhante śuklapakṣa ivendavaḥ || 12 ||
[Analyze grammar]

yo na tṛṣṇāghuṇāvallyā kṣataḥ puruṣapādapaḥ |
puṇyaprasūnaiḥ sa sadā daśāṃ yāti vikāsinīm || 13 ||
[Analyze grammar]

anantākulakallolā vivartāvartasaṃkulā |
pravahatyāśayāraṇye tṛṣṇāndhānāṃ nadī nṛṇām || 14 ||
[Analyze grammar]

tṛṣṇayeme janāḥ sarve sūtrayantrapatatrivat |
bhrāmyante praviśīryante saṃhriyante ca bhūriśaḥ || 15 ||
[Analyze grammar]

mūlānyapi susūkṣmāṇi kaṭhināśayakarkaśā |
tṛṣṇā paraśudhāreva valganti vinikṛntati || 16 ||
[Analyze grammar]

nipatatyavaṭe mūḍhastṛṣṇāmanusarajjanaḥ |
nīlāmanupatañchvabhratṛṇaśākhāṃ yathaiṇakaḥ || 17 ||
[Analyze grammar]

nonmattāpi jarā cakṣustathā jarayati kṣaṇāt |
yathā jarayati kṣāmā tṛṣṇā hṛdayarūpikā || 18 ||
[Analyze grammar]

tṛṣṇayāśayakauśikyā hṛdyamaṅgalabhūtayā |
rūḍhayā bhagavāneṣa viṣṇurvāmanatāṃ gataḥ || 19 ||
[Analyze grammar]

kayācideva daivikyā hṛdi grathitayānayā |
tṛṣṇayā bhrāmyate vyomni rajjvevārko'nvahaṃ kila || 20 ||
[Analyze grammar]

sarvaduḥkhamayākārāṃ jagatījīvanacchidam |
tṛṣṇāṃ pariharetkrūrāmuragīmiva dūragaḥ || 21 ||
[Analyze grammar]

tṛṣṇayā vāyavo vānti śailāstiṣṭhanti tṛṣṇayā |
tṛṣṇayaiva dharā dhātrī trailokyaṃ tṛṣṇayā dhṛtam || 22 ||
[Analyze grammar]

sarvaiva lokayātreyaṃ protā tṛṣṇāvaratrayā |
rajjubandhādvimucyante tṛṣṇābandhānna kecana || 23 ||
[Analyze grammar]

tasmādrāghava tṛṣṇāṃ tvaṃ tyaja saṃkalpavarjanāt |
manastvakalpanaṃ nāsti nirṇītamiti yuktitaḥ || 24 ||
[Analyze grammar]

ayaṃ tvamahamityeva prathamaṃ tāvadāśaye |
māṃ durāśāṃ mahābāho saṃkalpaya tamomayīm || 25 ||
[Analyze grammar]

etāṃ duḥkhaprasavinīmanātmanyātmabhāvanām |
na bhāvayasi cedrāma tadā tajjñeṣu gaṇyase || 26 ||
[Analyze grammar]

etāmahaṃbhāvamayīmapuṇyāṃ chittvānahaṃbhāvaśalākayaiva |
svabhāvanāṃ bhavya bhavāntabhūmau bhavābhibhūtākhilabhūtabhītiḥ || 27 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: