Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XIV

śrīvasiṣṭha uvāca |
saṃsārasāgarāsārakallolairuhyamānayā |
matermānada mūkatvaṃ yayā janatayārjitam || 1 ||
[Analyze grammar]

ātmalābhamayodārakalābhiriha sā mayā |
vicāroktibhiretābhiḥ śāstre'sminnopadiśyate || 2 ||
[Analyze grammar]

na paśyatyeva yo'tyarthaṃ tasya kaḥ khalu durmatiḥ |
vicitramañjarī citraṃ saṃdarśayati kānanam || 3 ||
[Analyze grammar]

kaḥ kuṣṭhaghargharaghrāṇaṃ nānāmodavicāraṇe |
mūrkhamātmopadeśena pramāṇīkurute'matiḥ || 4 ||
[Analyze grammar]

viparyastendriyaṃ mattaṃ madirāghūrṇitekṣaṇam |
dharmanirṇayasākṣitve kaḥ pramāṇīkarotyadhīḥ || 5 ||
[Analyze grammar]

kaḥ śavaṃ vā śmaśānasthaṃ samavāyakathāśatam |
paripṛcchati saṃdehe kaśca mūrkhaṃ praśāsti ca || 6 ||
[Analyze grammar]

yenāśayabilastho'pi mūkondho'pi na nirjitaḥ |
manovyālaḥ sadurbuddhiḥ kathaṃ nāmopadiśyate || 7 ||
[Analyze grammar]

jitameva mano viddhi vastuto yanna vidyate |
nikaṭātsā cirāstaiva yā śilā naiva vidyate || 8 ||
[Analyze grammar]

mano na vijitaṃ rāma yenāsadapi durdhiyā |
tenāgrastaviṣeṇaiva mriyate viṣamūrcchayā || 9 ||
[Analyze grammar]

jñaḥ paśyati sadaivātmā spandane prāṇaśaktayaḥ |
indriyāṇi svadharmeṣu mano rāma kimucyate || 10 ||
[Analyze grammar]

prāṇānāṃ spandanī śaktirjñānaśaktiḥ parātmanaḥ |
indriyāṇāṃ nijā śaktirekaḥ ko'tra nibadhyate || 11 ||
[Analyze grammar]

sarvāstadaṃśavastasya sarvaśakteḥ kilātmanaḥ |
pṛthaktā vācyatā ceyaṃ kuto nāma tavotthitā || 12 ||
[Analyze grammar]

kiṃ nāma jīva ityuktaṃ yenehāndhīkṛtaṃ jagat |
cittaṃ caivāsadeva tvaṃ viddhi kā tasya śaktatā || 13 ||
[Analyze grammar]

manonirdagdhadṛṣṭīnāṃ dṛṣṭvā duḥkhaparamparām |
matirme karuṇākrāntā rāma mugdheva tapyate || 14 ||
[Analyze grammar]

kaḥ kilātra kutaḥ khedo yanmūrkhaḥ paritapyate |
duḥkhāyaiva hi jāyante karabhāḥ prākṛtāstathā || 15 ||
[Analyze grammar]

vināśāyaiva jāyante jaḍā deheṣvabuddhayaḥ |
anāratodayāḥ pāpā budbudā jaladheriva || 16 ||
[Analyze grammar]

kiyantaḥ paśya paśavaḥ pratyahaṃ pratimaṇḍalam |
sūnāvadbhirnihanyante kaivātra paridevanā || 17 ||
[Analyze grammar]

arbudānyanilo hanti kṣamājāteṣu cānvaham |
daṃśānāṃ maśakānāṃ ca kaivātra paridevanā || 18 ||
[Analyze grammar]

diśaṃ prati girīndreṣu pulindādyā vane vane |
nighnanti mṛgalakṣāṇi kaivātra paridevanā || 19 ||
[Analyze grammar]

jale jalacaravyūhānsūkṣmānsthūlo nikṛntati |
grāsārthaṃ nirdayo matsyaḥ kaivātra paridevanā || 20 ||
[Analyze grammar]

likṣāmaṇukaṇakṣāmāṃ kṣudhā khādati makṣikā |
tāṃ kośakāraḥ kṣudhito daṃśastamapi cañcalam || 21 ||
[Analyze grammar]

taṃ daṃśaṃ darduro bhuṅkte vyālastamapi darduram |
sarpamugraṃ khago hanti babhruścainaṃ nikṛntati || 22 ||
[Analyze grammar]

babhruṃ hinasti mārjāro mārjāraṃ śvā nikṛntati |
ṛkṣaḥ kauleyakaṃ hanti ṛkṣaṃ vyāghro nikṛntati || 23 ||
[Analyze grammar]

siṃho'bhibhavati vyāghraṃ śarabhaḥ siṃhamatti ca |
śarabho nāśamāyāti mattameghavilaṅghane || 24 ||
[Analyze grammar]

meghā vātairvidhūyante vāyavo giribhirjitāḥ |
girayo vajraniṣpiṣṭāḥ śakrasya vaśagaḥ paviḥ || 25 ||
[Analyze grammar]

viṣṇunā kriyate śakro viṣṇurgacchati jantutām |
sukhaduḥkhadaśāmetāṃ jarāmaraṇapālitām || 26 ||
[Analyze grammar]

jantavo'pi mahākāyā api vidyāyudhānvitāḥ |
likṣābhiraṅgalagnābhirupajīvyanta eva hi || 27 ||
[Analyze grammar]

ajasramevamālūnaviśīrṇaṃ bhūtajaṅgalam |
parasparamalaṃ mohādadyate rakṣyate'pi ca || 28 ||
[Analyze grammar]

anārataṃ vinaśyanti vividhā bhūtajātayaḥ |
anārataṃ ca jāyante likṣāyūkāpipīlikāḥ || 29 ||
[Analyze grammar]

jalakośeṣu jāyante matsyebhamakarādayaḥ |
bhūmāvantaḥ prajāyante kīṭaughā vṛścikādayaḥ || 30 ||
[Analyze grammar]

antarikṣe'pi jāyante ākāśavihagādayaḥ |
vanavīthiṣu jāyante siṃhavyāghramṛgādayaḥ || 31 ||
[Analyze grammar]

prāṇyaṅgeṣvapi jāyante vicitrāḥ kakubhaṃ prati |
sthāvareṣvapi jāyante ghuṇā jaghanakādayaḥ || 32 ||
[Analyze grammar]

śilāntareṣu jāyante kīṭabhekaghuṇādayaḥ |
viṣṭhāyāmapi jāyante nānākīṭagaṇāstathā || 33 ||
[Analyze grammar]

evameteṣvasaṃkhyeṣu janmasvapacayeṣu ca |
ajasraṃ karuṇāvanto nandantu prarudantu vā || 34 ||
[Analyze grammar]

anāratamṛtāvasminnanāratasamudbhave |
saṃsārasaṃbhrame yuktā na tuṣṭirna ca duḥkhitā || 35 ||
[Analyze grammar]

paṅktayastvevamevemā vṛkṣaparṇagaṇaiḥ samāḥ |
utpatyotpatya līyante bhūtānāṃ bhūrisaṃbhavāḥ || 36 ||
[Analyze grammar]

yaḥ pravṛttaḥ kubuddhīnāṃ dayāvānduḥkhamārjane |
svagatacchatranirmṛṣṭasūryāṃśu khidyate nabhaḥ || 37 ||
[Analyze grammar]

na tiryaksamadharmāṇa upadeśyā narā bhuvi |
kathārthakathanenārthaḥ kaḥ sthāṇunikaṭe vane || 38 ||
[Analyze grammar]

kiṃ kila sphāramanasāṃ paśūnāṃ ca viśeṣaṇam |
kṛṣyante paśavo rajjvā manasā mūḍhacetasaḥ || 39 ||
[Analyze grammar]

svacittapaṅkamagnānāṃ svanāśārabdhakarmaṇām |
mūrkhāṇāmāpadaṃ dṛṣṭvā prarudantyupalā api || 40 ||
[Analyze grammar]

anirjitātmacittānāṃ samantādduḥkhadā daśāḥ |
tanmārjanaṃ kṛtaprajño nā'taḥ saṃpratipadyate || 41 ||
[Analyze grammar]

vinirjitātmacittānāṃ duḥkhāni raghunandana |
suvicāryāṇi tenātra jñātajñeyaḥ pravartatām || 42 ||
[Analyze grammar]

mano nāsti mahābāho mā mudhopa prakalpaya |
anena kalpitena tvaṃ vetāleneva hanyase || 43 ||
[Analyze grammar]

yāvadvismṛtavānātmatattvaṃ mūḍho bhavadbhavān |
tāvattava manovyālo babhūvābhyuditastataḥ || 44 ||
[Analyze grammar]

idānīṃ bhavatā jñātaṃ yathābhūtamariṃdama |
saṃkalpādvardhate cittaṃ tadevāśu parityaja || 45 ||
[Analyze grammar]

dṛśyamāśrayasīdaṃ cettatsacitto'si bāndhavān |
dṛśyaṃ saṃtyajasīdaṃ cettatsacittosi mokṣavān || 46 ||
[Analyze grammar]

ayaṃ guṇasamāhāro bandhāyaiva samāśritaḥ |
saṃtyakto bhava mokṣāya yathecchasi tathā kuru || 47 ||
[Analyze grammar]

nāhaṃ nedamiti dhyāyaṃstiṣṭha tvamacalācalaḥ |
anantākāśasaṃkāśahṛdayo hṛdayeśvaraḥ || 48 ||
[Analyze grammar]

ātmano jagataścāsya tvamaṅga kalanāmalam |
rāma dvitvamayīṃ tyaktvāśeṣasthaḥ susthiro bhava || 49 ||
[Analyze grammar]

ātmano jagataścāntardraṣṭṛdṛśyadaśāntare |
darśanākhye svamātmānaṃ sarvadā bhāvayanbhava || 50 ||
[Analyze grammar]

svādyasvādakasaṃtyaktaṃ svādyasvādakamadhyagam |
svādanaṃ kevalaṃ dhyāyannityamātmamayo bhava || 51 ||
[Analyze grammar]

rāmānubhavanīyasya tathānubhavituḥ svayam |
avalambya nirālambaṃ madhyaṃ madhye sthiro bhava || 52 ||
[Analyze grammar]

bhavabhāvanayā hīnaṃ bhāvābhāvadaśojjhitam |
bhāvayannevamātmānamātmasaṃsthaḥ svayaṃ bhava || 53 ||
[Analyze grammar]

ātmasattāṃ tyajannetāṃ cetyaṃ bhāvayasi svayam |
yadā rāma tadā yāsi cittatāmatiduḥkhadām || 54 ||
[Analyze grammar]

cittatāṃ śṛṅkhalāmetāṃ svarūpajñānayuktitaḥ |
bilāccittānmahābāho svātmasiṃhaṃ vimocaya || 55 ||
[Analyze grammar]

paramātmadaśāṃ tyaktvā cetyaṃ paripatannalam |
yadā gacchasi saṃkalpaṃ cetyaṃ saṃpaśyase tadā || 56 ||
[Analyze grammar]

ātmano vyatiriktaṃ saccittamityaṅga saṃvidā |
manaḥ saṃpadyate duḥkhi kṣīyate tyaktayā tayā || 57 ||
[Analyze grammar]

ātmaivedaṃ jagatsarvamityantaḥ saṃvidodaye |
kva cetā kvaca vā cittaṃ kiṃ cetyaṃ cetanaṃ ca kim || 58 ||
[Analyze grammar]

ahamātmeti jīvo'smītyetāvaccittakaṃ viduḥ |
anenetthamanādyantaṃ duḥkhaṃ rāghava tanyate || 59 ||
[Analyze grammar]

ahamātmā na jīvākhyāḥ sattāḥ santītarāḥ kvacit |
ityeva cittopaśamaḥ paramaṃ sukhamucyate || 60 ||
[Analyze grammar]

ātmaivedaṃ jagaditi jāte rāghava niścaye |
asattā cetaso jātā bhavatyeva na saṃśayaḥ || 61 ||
[Analyze grammar]

evaṃ satyāvabodhena svātmaivedamiti sthitiḥ |
manaḥ sugalitaṃ viddhi sūryabhāsā tamo yathā || 62 ||
[Analyze grammar]

manaḥsarpaḥ śarīrastho yāvattāvanmahadbhayam |
tasminnutsārite yogādbhayasyāvasaraḥ kutaḥ || 63 ||
[Analyze grammar]

bhrāntimātrotthitaścitte vetālo'tibalo'nagha |
samyagjñānena mantreṇa prasabhaṃ vinipātyatām || 64 ||
[Analyze grammar]

dehagehādgate cittayakṣe balavatāṃ vare |
nirādhirvigatodvegastiṣṭha nāsti bhayaṃ tava || 65 ||
[Analyze grammar]

nīrāga eva nirupārjana eva cāsmītyetāvataiva galitā tava cittasattā |
nirduḥkhamuttamapadaṃ paramaṃ gato'si tiṣṭhopaśāntaparamaiṣaṇa evamantaḥ || 66 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XIV

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: