Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter XVI

śrīrāma uvāca |
svabhāvagambhīrametadbhagavanvacanaṃ tava |
yadahaṃkāratṛṣṇāṃ tvaṃ mā gṛhāṇeti vakṣi mām || 1 ||
[Analyze grammar]

yadyahaṃkārasaṃtyāgaṃ karomi tadidaṃ prabho |
tyajāmi dehanāmānaṃ saṃniveśamaśeṣataḥ || 2 ||
[Analyze grammar]

jānustambhena mahatā dhāryate sutaruryathā |
ahaṃkāreṇa deho'yaṃ tathaiva kila dhāryate || 3 ||
[Analyze grammar]

ahaṃkārakṣaye dehaḥ kilāvaśyaṃ vinaśyati |
mūle krakacasaṃlūne sumahāniva pādapaḥ || 4 ||
[Analyze grammar]

tatkathaṃ saṃtyajāmyenaṃ jīvāmi ca kathaṃ mune |
enamarthaṃ viniścitya vada me vadatāṃ vara || 5 ||
[Analyze grammar]

śrīvasiṣṭha uvāca |
sarvatra vāsanātyāgo rāma rājīvalocana |
dvividhaḥ kathyate tajjñairjñeyo dhyeyaśca mānada || 6 ||
[Analyze grammar]

ahameṣāṃ padārthānāmete ca mama jīvitam |
nāhamebhirvinā kaścinna mayaite vinā kila || 7 ||
[Analyze grammar]

ityantarniścayaṃ kṛtvā vicārya manasā saha |
nāhaṃ padārthasya na me padārtha iti bhāvite || 8 ||
[Analyze grammar]

antaḥśītalayā buddhyā kurvatyā līlayā kriyām |
yo nūnaṃ vāsanātyāgo dhyeyo rāma sa kīrtitaḥ || 9 ||
[Analyze grammar]

sarvaṃ samatayā buddhvā yaṃ kṛtvā vāsanākṣayam |
jahāti nirmamo dehaṃ jñeyo'sau vāsanākṣayaḥ || 10 ||
[Analyze grammar]

ahaṃkāramayīṃ tyaktvā vāsanāṃ līlayaiva yaḥ |
tiṣṭhati dhyeyasaṃtyāgī jīvanmuktaḥ sa ucyate || 11 ||
[Analyze grammar]

nirmūlakalanāṃ tyaktvā vāsanāṃ yaḥ śamaṃ gataḥ |
jñeyatyāgamayaṃ viddhi muktaṃ taṃ raghunandana || 12 ||
[Analyze grammar]

dhyeyaṃ taṃ vāsanātyāgaṃ kṛtvā tiṣṭhanti līlayā |
jīvanmuktā mahātmānaḥ sujanā janakādayaḥ || 13 ||
[Analyze grammar]

jñeyaṃ tu vāsanātyāgaṃ kṛtvopaśamamāgatāḥ |
videhamuktāstiṣṭhanti brahmaṇyeva parāvare || 14 ||
[Analyze grammar]

dvāveva rāghava tyāgau samau muktapade sthitau |
dvāvetau brahmatāṃ yātau dvāveva vigatajvarau || 1 ||
[Analyze grammar]

yuktāyuktamatī svāse kevalaṃ vimale'nagha |
ekaḥ sthitaḥ sphuraddehaḥ śāntadehaḥ sthito'paraḥ || 16 ||
[Analyze grammar]

ekaḥ sadeho nirmuktastiṣṭhatyapagatajvaraḥ |
tyaktadeho vimukto'nyo vartate'jñeyavāsanaḥ || 17 ||
[Analyze grammar]

āpatatsu yathākālaṃ sukhaduḥkheṣvanāratam |
na hṛṣyati glāyati yaḥ sa mukta iti hocyate || 18 ||
[Analyze grammar]

īpsitānīpsite na sto yasyeṣṭāniṣṭavastuṣu |
suṣuptavaccarati yaḥ sa mukta iti kathyate || 19 ||
[Analyze grammar]

heyopādeyakalane mametyahamiheti ca |
yasyāntaḥ saṃparikṣīṇe sa jīvanmukta ucyate || 20 ||
[Analyze grammar]

harṣāmarṣabhayakrodhakāmakārpaṇyadṛṣṭibhiḥ |
na parāmṛśyate yo'ntaḥ sa jīvanmukta ucyate || 21 ||
[Analyze grammar]

suṣuptavatpraśamitabhāvavṛttinā sthitaṃ sadā jāgrati yena cetasā |
kalānvito vidhuriva yaḥ sadā mudā niṣevyate mukta itīha sa smṛtaḥ || 22 ||
[Analyze grammar]

śrīvālmīkiruvāca |
ityuktavatyatha munau divaso jagāma sāyaṃtanāya vidhaye'stamino jagāma |
snātuṃ sabhā kṛtanamaskaraṇā jagāma śyāmākṣaye ravikaraiśca sahājagāma || 23 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter XVI

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Like what you read? Consider supporting this website: