Yoga Vasistha [sanskrit]

223,437 words | ISBN-10: 8171101519

The Sanskrit edition of the Yoga-vasistha including English translation and grammatical analysis. The Yogavasistha is a Hindu spiritual text written by Valmiki (who also authored the Ramayana) dealing with the philosophical topics from the Advaita-vedanta school. Chronologically it precedes the Ramayana.

Chapter I

śrīvasiṣṭha uvāca |
atha sthitiprakaraṇādanantaramidaṃ śrṛṇu |
upaśamaprakaraṇaṃ jñātaṃ nirvāṇakāri yat || 1 ||
[Analyze grammar]

śrīvālmīkiruvāca |
śarattārakitākāśastimitāyāṃ susaṃsadi |
kathayatyevamāhlādi vasiṣṭhe pāvanaṃ vacaḥ || 2 ||
[Analyze grammar]

śravaṇārthitvamaunasthapārthive saṃsadantare |
nirvāta iva nispandakamale kamalākare || 3 ||
[Analyze grammar]

vilāsinīṣu saṃśāntamadamohabalāsu ca |
śamamantaḥ prayāntīṣu cirapravrajitāsviva || 4 ||
[Analyze grammar]

karāmbhoruhahaṃseṣu līneṣu śravaṇādiva |
muktaghurghuravādeṣu vāyaseṣu tarāviva || 5 ||
[Analyze grammar]

nāsāgrapariviśrāntatarjanyaṅgulikoṭiṣu |
vicārayatsu vijñānakalāṃ tajjñeṣu rājasu || 6 ||
[Analyze grammar]

rāme vikāsamāyāte prabhāta iva paṅkaje |
parityaktatamaḥ pīṭhe sūryodaya ivāmbare || 7 ||
[Analyze grammar]

ākarṇayati vāsiṣṭhīrgiro daśarathe rasāt |
kalāpinīva jīmūtanirhrādānmuktavarṣaṇāt || 8 ||
[Analyze grammar]

āhṛtya sarvabhogebhyo mano markaṭacañcalam |
śravaṇaṃ prati yatnena sāreṇa mantriṇi sthite || 9 ||
[Analyze grammar]

vasiṣṭhoktyā parijñātasvātmanīndukalāmale |
lakṣmaṇe vilasallakṣye śikṣāvalavicakṣaṇe || 10 ||
[Analyze grammar]

śatrughne śatrudalane cetasā pūrṇatāṃ gate |
alamānandamāyāte rākācandropame sthite || 11 ||
[Analyze grammar]

sumitre mitratāṃ yāte mānase duḥkhaśīlite |
vikāsihṛdaye jāte tatkāla iva paṃkaje || 12 ||
[Analyze grammar]

tatrastheṣu tathānyeṣu tadā muniṣu rājasu |
sudhautacittaratneṣu prollasatsviva cetasā || 13 ||
[Analyze grammar]

udabhūtpūrayannāśāḥ kalpābhraravamāṃsalaḥ |
atha madhyāhnaśaṃkhānāmabdhighoṣasamaḥ svanaḥ || 14 ||
[Analyze grammar]

mahatā tena śabdena tirodhānaṃ munergiraḥ |
yayarjaladanādena kokiladhvanayo yathā || 15 ||
[Analyze grammar]

munirantarayāṃcakre svāṃ vācamatha saṃsadi |
jitasāro guṇaḥ kena mahatā samudīryate || 16 ||
[Analyze grammar]

muhūrtamātraṃ viśramya śrutvā madhyāhnaniḥsvanam |
ghane kolāhale śānte rāmaṃ muniruvāca ha || 17 ||
[Analyze grammar]

rāmādyatanametāvadāhṇikaṃ kathitaṃ mayā |
prātaranyattu vakṣyāmo vaktavyamarimardana || 18 ||
[Analyze grammar]

idaṃ niyatitaḥ prāptaṃ kartavyaṃ tadvijanmanām |
madhyāhnamupapannaṃ yatkartavyaṃ nāvasīdati || 19 ||
[Analyze grammar]

tvamapyuttiṣṭha subhaga samastācārasatkriyām |
ācarācāracaturasnānadānārcanādikām || 20 ||
[Analyze grammar]

ityuktvā muniruttasthau samaṃ daśarathaḥ prabhuḥ |
sasadāḥ sendurāditya udayādritaṭādiva || 21 ||
[Analyze grammar]

tayoruttiṣṭhato sarvā sabhotthātumakampata |
mandavātaparāmṛṣṭā nalinīvālilocanā || 22 ||
[Analyze grammar]

uttasthau sāvataṃsotthabhṛṃgamaṇḍalamaṇḍitā |
kariseneva sandhyādrāvālolakarapuṣkarā || 23 ||
[Analyze grammar]

parasparāṃgasaṃghaṭṭacūrṇitāṃgadamaṇḍalī |
ratnapūrṇāruṇāmbhodasandhyāsamayasūcanī || 24 ||
[Analyze grammar]

pataduttaṃsavibhrāntabhṛṃgopahitaghuṃghumā |
mukuṭoddāmavidyotaśakracāpīkṛtāmvarā || 25 ||
[Analyze grammar]

kāntālatāhastadalacārucāmaramaṃjarī |
vanalekheva vikṣubdhavaravāraṇamaṇḍalā || 26 ||
[Analyze grammar]

kacatkaṭakabhāraktīkṛtānyonyatatāmbarā |
vātavyādhūtapuṣpeva mandāravanamālikā || 27 ||
[Analyze grammar]

karpūrakaṇanīhāraracitāmalavāridā |
śarahiktaṭamāleva prasṛtāśeṣabhūmikā || 28 ||
[Analyze grammar]

lolamaulimaṇiprāntapāṭalāmbarakoṭarā |
saṃdhyevāphullanīlālā kāryasaṃhārakāriṇī || 29 ||
[Analyze grammar]

ratnāṃśusalilāpūramukhapadmanirantarā |
padminīvālivalitā nūpurāravasārasā || 30 ||
[Analyze grammar]

saṃtatā sā sabhottasthau bhūbhṛcchatasamākulā |
bhūtasaṃtatisaṃbhrāntā sṛṣṭirnavamivoditā || 31 ||
[Analyze grammar]

praṇamyātha nṛpaṃ bhūpā niryayurnṛpamandirāt |
śakracāpīkṛtā ratnairambudherivavīcayaḥ || 32 ||
[Analyze grammar]

sumantro mantriṇaścaiva vasiṣṭhamatha bhūmipam |
praṇamya jagmuḥ snānāya rasavijñānakovidāḥ || 33 ||
[Analyze grammar]

vāmadevādayaścānye viśvāmitrādayastathā |
vasiṣṭhaṃ purataḥ kṛtvā tasthurāvarjanonmukhāḥ || 34 ||
[Analyze grammar]

rājā daśarathastatra pūjayitvā munivrajam |
tadvisṛṣṭo jagāmātha svakāryārthamarindamaḥ || 35 ||
[Analyze grammar]

vanaṃ vanāspadā jagmurvyoma vyomanivāsinaḥ |
nagaraṃ nāgarāścaiva prātarāgamanāya te || 36 ||
[Analyze grammar]

mahīpativasiṣṭhābhyāṃ praṇayātprārthitaḥ prabhuḥ |
vasiṣṭhasadmani niśāṃ viśvāmitro'tyavāhayat || 37 ||
[Analyze grammar]

vasiṣṭhaḥ saha viprendraiḥ pārthivairmunibhistathā |
upāsyamāno rāmādyaiḥ sarvairdaśarathātmajaiḥ || 38 ||
[Analyze grammar]

jagāma svāśramaṃ śrīmānsarvalokanamaskṛtaḥ |
anuyātaḥ suraughena brahmalokamivābjajaḥ || 39 ||
[Analyze grammar]

tasmātpradeśādrāmādīnpunardaśarathātmajān |
sarvānvisarjayāmāsa pādopānte natānasau || 40 ||
[Analyze grammar]

nabhaścarāndharaṇicarānadhaścarānvisṛjya saṃstutaguṇagocarāṃśca tān |
yathākramaṃ svagṛhamudārasattvavāṃścakāra tāṃ dvijajanavāsarakriyām || 41 ||
[Analyze grammar]

Other editions:

Also see the following editions of the Sanskrit text or (alternative) English translations of the Yoga Vasistha Chapter I

Cover of edition (1891)

Yoga Vasistha English (four volumes)
by Vihari-Lala Mitra (1891)

Buy now!
Cover of Gujarati edition

Yoga Vasistha Maha Ramayana (Gujarati)
by Sahitya Sangam, Allahabad (0)

[યોગ વસિષ્ઠએ] 9788192776460.

Buy now!
Cover of edition (2019)

Vasishtha Rama Samvadam (Telugu)
by Ramakrishna Math, Hyderabad (2019)

Set of 4 Volumes; 9789383972142.

Buy now!
Cover of edition (2009)

The Yogavasistha (Hindi translation)
by Khemraj Shrikrishnadass (2009)

Set of 2 Volumes; Khemraj Edition.

Buy now!
Help me to continue this site

For over a decade I have been trying to fill this site with wisdom, truth and spirituality. What you see is only a tiny fraction of what can be. Now I humbly request you to help me make more time for providing more unbiased truth, wisdom and knowledge.

Let's make the world a better place together!

Like what you read? Consider supporting this website: